ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [168]   Ariyadhammañca  vo  bhikkhave  desissāmi  anariyadhammañca  taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho  te
bhikkhū   bhagavato   paccassosuṃ  .  bhagavā  etadavoca  katamo  ca  bhikkhave
anariyo    dhammo    pāṇātipāto   .pe.   micchādiṭṭhi   ayaṃ   vuccati
bhikkhave   anariyo   dhammo   .   katamo   ca   bhikkhave  ariyo  dhammo
pāṇātipātā    veramaṇī   .pe.   sammādiṭṭhi   ayaṃ   vuccati   bhikkhave
ariyo dhammoti.
     [169]   Kusalañca  vo  bhikkhave  desissāmi  akusalañca  taṃ  suṇātha
sādhukaṃ   manasikarotha   bhāsissāmīti   .   evaṃ  bhanteti  kho  te  bhikkhū
bhagavato   paccassosuṃ   .   bhagavā  etadavoca  katamañca  bhikkhave  akusalaṃ
pāṇātipāto   .pe.   micchādiṭṭhi   idaṃ   vuccati   bhikkhave  akusalaṃ .
@Footnote: 1-2 Po. Ma. asādhu ... sādhu. 3 Po. Ma. sādhūti.
Katamañca   bhikkhave   kusalaṃ   pāṇātipātā   veramaṇī   .pe.  sammādiṭṭhi
idaṃ vuccati bhikkhave kusalanti.
     [170]   Atthañca  vo  bhikkhave  desissāmi  anatthañca  taṃ  suṇātha
sādhukaṃ   manasikarotha   bhāsissāmīti   .   evaṃ  bhanteti  kho  te  bhikkhū
bhagavato  paccassosuṃ  .  bhagavā  etadavoca  katamo  ca  bhikkhave  anattho
pāṇātipāto   .pe.   micchādiṭṭhi   ayaṃ   vuccati  bhikkhave  anattho .
Katamo   ca   bhikkhave  attho  pāṇātipātā  veramaṇī  .pe.  sammādiṭṭhi
ayaṃ vuccati bhikkhave atthoti.
     [171]   Dhammañca  vo  bhikkhave  desissāmi  adhammañca  taṃ  suṇātha
sādhukaṃ   manasikarotha   bhāsissāmīti   .   evaṃ  bhanteti  kho  te  bhikkhū
bhagavato  paccassosuṃ  .  bhagavā  etadavoca  katamo  ca  bhikkhave  adhammo
pāṇātipāto   .pe.   micchādiṭṭhi   ayaṃ   vuccati  bhikkhave  adhammo .
Katamo   ca   bhikkhave  dhammo  pāṇātipātā  veramaṇī  .pe.  sammādiṭṭhi
ayaṃ vuccati bhikkhave dhammoti.
     [172]  Sāsavañca  vo  bhikkhave  [1]-  desissāmi  anāsavañca taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho  te
bhikkhū   bhagavato   paccassosuṃ  .  bhagavā  etadavoca  katamo  ca  bhikkhave
sāsavo    dhammo    pāṇātipāto   .pe.   micchādiṭṭhi   ayaṃ   vuccati
bhikkhave   sāsavo   dhammo   .   katamo  ca  bhikkhave  anāsavo  dhammo
pāṇātipātā    veramaṇī   .pe.   sammādiṭṭhi   ayaṃ   vuccati   bhikkhave
@Footnote: 1 Ma. Yu. etthantare dhammanti atthi.
Anāsavo dhammoti.
     [173]  Sāvajjañca  vo  bhikkhave  [1]-  desissāmi anavajjañca taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho  te
bhikkhū   bhagavato   paccassosuṃ  .  bhagavā  etadavoca  katamo  ca  bhikkhave
sāvajjo    dhammo   pāṇātipāto   .pe.   micchādiṭṭhi   ayaṃ   vuccati
bhikkhave   sāvajjo   dhammo   .  katamo  ca  bhikkhave  anavajjo  dhammo
pāṇātipātā    veramaṇī   .pe.   sammādiṭṭhi   ayaṃ   vuccati   bhikkhave
anavajjo dhammoti.
     [174]  Tapaniyañca  vo  bhikkhave  dhammaṃ  desissāmi  atapaniyañca  taṃ
suṇātha  .pe.  katamo  ca  bhikkhave  tapaniyo  dhammo  pāṇātipāto .pe.
Micchādiṭṭhi  ayaṃ  vuccati  bhikkhave  tapaniyo  dhammo  .  katamo  ca bhikkhave
atapaniyo    dhammo    pāṇātipātā    veramaṇī    .pe.    sammādiṭṭhi
ayaṃ vuccati bhikkhave atapaniyo dhammoti.
     [175]  Ācayagāmiñca  vo  bhikkhave  dhammaṃ desissāmi apacayagāmiñca
taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti . Evaṃ bhanteti kho te bhikkhū
bhagavato  paccassosuṃ  .  bhagavā  etadavoca  katamo  ca bhikkhave ācayagāmī
dhammo  pāṇātipāto  .pe.  micchādiṭṭhi  ayaṃ  vuccati  bhikkhave ācayagāmī
dhammo  .  katamo ca bhikkhave apacayagāmī dhammo pāṇātipātā veramaṇī .pe.
Sammādiṭṭhi ayaṃ vuccati bhikkhave apacayagāmī dhammoti.
@Footnote: 1 Ma. Yu. etthantare dhammanti desessāmi.
     [176]   Dukkhudrayañca  vo  bhikkhave  dhammaṃ  desissāmi  sukhudrayañca
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te   bhikkhū   bhagavato   paccassosuṃ   .   bhagavā  etadavoca  katamo  ca
bhikkhave   dukkhudrayo   dhammo   pāṇātipāto   .pe.   micchādiṭṭhi  ayaṃ
vuccati   bhikkhave   dukkhudrayo  dhammo  .  katamo  ca  bhikkhave  sukhudrayo
dhammo    pāṇātipātā    veramaṇī   .pe.   sammādiṭṭhi   ayaṃ   vuccati
bhikkhave sukhudrayo dhammoti.
     [177]  Dukkhavipākañca  vo  bhikkhave  dhammaṃ  desissāmi sukhavipākañca
taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti . Evaṃ bhanteti kho te bhikkhū
bhagavato  paccassosuṃ  .  bhagavā  etadavoca  katamo ca bhikkhave dukkhavipāko
dhammo  pāṇātipāto  .pe.  micchādiṭṭhi  ayaṃ  vuccati bhikkhave dukkhavipāko
dhammo  .  katamo ca bhikkhave sukhavipāko dhammo pāṇātipātā veramaṇī .pe.
Sammādiṭṭhi ayaṃ vuccati bhikkhave sukhavipāko dhammoti.
                   Sundaravaggo 1- tatiyo.
                    ---------------
                    Seṭṭhavaggo catuttho
     [178]   Ariyamaggañca   vo   bhikkhave   desissāmi  anariyamaggañca
taṃ  suṇātha  .pe.  katamo  ca  bhikkhave anariyo maggo pāṇātipāto .pe.
Micchādiṭṭhi    ayaṃ    vuccati   bhikkhave   anariyo   maggo   .   katamo
@Footnote: 1 Ma. sādhuvaggo tatiyo. Yu. sādhuvaggo aṭṭhamo.
Ca    bhikkhave    ariyo    maggo    pāṇātipātā    veramaṇī   .pe.
Sammādiṭṭhi ayaṃ vuccati bhikkhave ariyo maggoti.
     [179]   Kaṇhamaggañca   vo  bhikkhave  desissāmi  sukkamaggañca  taṃ
suṇātha  .pe.  katamo  ca  bhikkhave  kaṇho  maggo  pāṇātipāto  .pe.
Micchādiṭṭhi    ayaṃ    vuccati    bhikkhave   kaṇho   maggo   .   katamo
ca   bhikkhave   sukko  maggo  pāṇātipātā  veramaṇī  .pe.  sammādiṭṭhi
ayaṃ vuccati bhikkhave sukko maggoti.
     [180]   Saddhammañca   vo   bhikkhave  desissāmi  asaddhammañca  taṃ
suṇātha   .pe.   katamo   ca  bhikkhave  asaddhammo  pāṇātipāto  .pe.
Micchādiṭṭhi   ayaṃ   vuccati   bhikkhave  asaddhammo  .  katamo  ca  bhikkhave
saddhammo   pāṇātipātā   veramaṇī   .pe.   sammādiṭṭhi   ayaṃ   vuccati
bhikkhave saddhammoti.
     [181]  Sappurisadhammañca  vo  bhikkhave  desissāmi  asappurisadhammañca
taṃ  suṇātha  .pe.  katamo  ca  bhikkhave asappurisadhammo pāṇātipāto .pe.
Micchādiṭṭhi  ayaṃ  vuccati  bhikkhave  asappurisadhammo  .  katamo  ca  bhikkhave
sappurisadhammo   pāṇātipātā   veramaṇī   .pe.  sammādiṭṭhi  ayaṃ  vuccati
bhikkhave sappurisadhammoti.



             The Pali Tipitaka in Roman Character Volume 24 page 296-300. https://84000.org/tipitaka/read/roman_item.php?book=24&item=168&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=168&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=168&items=14              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=168&items=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=168              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]