ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [196]   Nāhaṃ  bhikkhave  sañcetanikānaṃ  kammānaṃ  katānaṃ  upacitānaṃ
appaṭisaṃviditvā  byantibhāvaṃ  vadāmi  tañca  kho  diṭṭheva  dhamme  upapajje
vā  apare  vā  pariyāye  na  tvevāhaṃ  bhikkhave  sañcetanikānaṃ kammānaṃ
katānaṃ   upacitānaṃ   appaṭisaṃviditvā   dukkhassantakiriyaṃ   vadāmi  sakho  so
bhikkhave    ariyasāvako    evaṃvigatābhijjho   vigatabyāpādo   asammūḷho
sampajāno   patissato   mettāsahagatena   cetasā   ekaṃ  disaṃ  pharitvā
viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti uddhamadho tiriyaṃ sabbadhi
sabbattatāya   1-   sabbāvantaṃ  lokaṃ  mettāsahagatena  cetasā  vipulena
@Footnote: 1 Yu. sabbatthatāya.
Mahaggatena   appamāṇena   averena  abyāpajjhena  pharitvā  viharati  so
evaṃ  pajānāti  pubbe  kho  me  idaṃ  cittaṃ  parittaṃ  hoti  1- abhāvitaṃ
etarahi   pana   me  idaṃ  cittaṃ  appamāṇaṃ  subhāvitaṃ  yaṃ  kho  pana  kiñci
pamāṇakataṃ   kammaṃ   na   taṃ  tatrāvasissati  na  taṃ  tatrāvatiṭṭhati  2-  taṃ
kiṃ  maññatha bhikkhave daharatagge ce [3]- ayaṃ kumāro mettācetovimuttiṃ 4-
bhāveyya  apinu  kho  pāpakammaṃ  kareyyāti. No hetaṃ bhante. Akarontaṃ
kho  pana  pāpakammaṃ  apinu  kho  dukkhaṃ  phuseyyāti  .  no  hetaṃ  bhante
akarontañhi bhante pāpakammaṃ kuto dukkhaṃ phusissatīti.
     {196.1}   Bhāvetabbā  kho  panāyaṃ  bhikkhave  mettācetovimutti
itthiyā  vā  purisena  vā  itthiyā  vā bhikkhave purisassa vā nāyaṃ kāyo
ādāya  gamanīyo  cittantaro  ayaṃ  bhikkhave  macco  so  evaṃ  pajānāti
yaṃ  kho  me  idaṃ  5-  kiñci  pubbe  iminā  karajakāyena  pāpakammaṃ kataṃ
sabbantaṃ  idha  vedaniyaṃ  na  taṃ [6]- anubhavissatīti evaṃ bhāvitā kho bhikkhave
mettācetovimutti    anāgāmitāya   saṃvattati   idha   paññassa   bhikkhuno
uttariṃ vimuttiṃ appaṭivijjhatoti.
     {196.2}    Karuṇāsahagatena   cetasā   muditāsahagatena   cetasā
upekkhāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharati  tathā  dutiyaṃ tathā
tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya sabbāvantaṃ
lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena   appamāṇena
averena   abyāpajjhena   pharitvā  viharati  so  evaṃ  pajānāti  pubbe
kho  me  idaṃ  cittaṃ  parittaṃ  hoti  abhāvitaṃ  etarahi  pana  me idaṃ cittaṃ
@Footnote: 1 Po. Ma. Yu. ahosi. 2 Ma. tatrāvatiṭṭhatīti. 3 Po. Ma. Yu. so.
@4 Po. Ma. sabbavāresu mettaṃ cetovimuttinti dissati. 5 Yu. idha. 6 Po. Ma. Yu.
@etthantare anuganti dissati.
Appamāṇaṃ   subhāvitaṃ   yaṃ   kho   pana   kiñci   pamāṇakataṃ   kammaṃ  na  taṃ
tatrāvasissati    na    taṃ    tatrāvatiṭṭhati   taṃ   kiṃ   maññatha   bhikkhave
daharatagge  ce  ayaṃ  kumāro  upekkhācetovimuttiṃ  bhāveyya  apinu  kho
pāpakammaṃ  kareyyāti  .  no  hetaṃ  bhante. Akarontaṃ kho pana pāpakammaṃ
apinu  kho  dukkhaṃ  phuseyyāti  .  no  hetaṃ  bhante  akarontañhi  bhante
pāpakammaṃ kuto dukkhaṃ phusissatīti.
     {196.3}  Bhāvetabbā  kho  panāyaṃ  bhikkhave  upekkhācetovimutti
itthiyā  vā  purisena  vā  itthiyā  vā bhikkhave purisassa vā nāyaṃ kāyo
ādāya  gamanīyo  cittantaro  ayaṃ bhikkhave macco so evaṃ pajānāti yaṃ kho
me  idaṃ  1-  kiñci  pubbe  iminā  karajakāyena  pāpakammaṃ  kataṃ sabbantaṃ
idha vedaniyaṃ na taṃ anubhavissatīti evaṃ bhāvitā kho bhikkhave upekkhācetovimutti
anāgāmitāya saṃvattati idha paññassa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhatoti.



             The Pali Tipitaka in Roman Character Volume 24 page 321-323. https://84000.org/tipitaka/read/roman_item.php?book=24&item=196&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=196&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=196&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=196&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=196              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]