ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [2]   Sīlavato   bhikkhave   sīlasampannassa   na   cetanāya  karaṇīyaṃ
avippaṭisāro   me   uppajjatūti   dhammatā  esā  bhikkhave  yaṃ  sīlavato
sīlasampannassa   avippaṭisāro   uppajjati   avippaṭisārissa   bhikkhave   na
cetanāya   karaṇīyaṃ   pāmujjaṃ   me  uppajjatūti  dhammatā  esā  bhikkhave
yaṃ    avippaṭisārissa    pāmujjaṃ    uppajjati   pamuditassa   bhikkhave   na
@Footnote:1-2-3-4-5 Ma. Yu. itisaddo atthi .    6 Ma. Yu. aggāya.

--------------------------------------------------------------------------------------------- page3.

Cetanāya karaṇīyaṃ pīti me uppajjatūti dhammatā esā bhikkhave yaṃ pamuditassa pīti uppajjati pītimanassa bhikkhave na cetanāya karaṇīyaṃ kāyo me passambhatūti dhammatā esā bhikkhave yaṃ pītimanassa kāyo passambhati passaddhakāyassa bhikkhave na cetanāya karaṇīyaṃ sukhaṃ vediyāmīti dhammatā esā bhikkhave yaṃ passaddhakāyo sukhaṃ vediyati sukhino bhikkhave na cetanāya karaṇīyaṃ cittaṃ me samādhiyatūti dhammatā esā bhikkhave yaṃ sukhino cittaṃ samādhiyati samāhitassa bhikkhave na cetanāya karaṇīyaṃ yathābhūtaṃ jānāmi passāmīti dhammatā esā bhikkhave yaṃ samāhito yathābhūtaṃ jānāti passati yathābhūtaṃ bhikkhave jānato passato na cetanāya karaṇīyaṃ nibbindāmi virajjāmīti dhammatā esā bhikkhave yaṃ yathābhūtaṃ jānaṃ passaṃ nibbindati virajjati nibbinnassa 1- bhikkhave virattassa na cetanāya karaṇīyaṃ vimuttiñāṇadassanaṃ sacchikaromīti dhammatā esā bhikkhave yaṃ nibbinno 2- viratto vimuttiñāṇadassanaṃ sacchikaroti iti kho bhikkhave nibbidāvirāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso yathābhūtañāṇadassanaṃ nibbidāvirāgatthaṃ nibbidāvirāgānisaṃsaṃ samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso sukhaṃ samādhatthaṃ samādhānisaṃsaṃ passaddhi sukhatthā sukhānisaṃsā pīti passaddhatthā passaddhānisaṃsā pāmujjaṃ pītatthaṃ pītānisaṃsaṃ avippaṭisāro pāmujjattho pāmujjānisaṃso kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni @Footnote: 1 Yu. nibbindassa . 2 Yu. nibbindo.

--------------------------------------------------------------------------------------------- page4.

Iti kho bhikkhave dhammā dhamme abhisandenti dhammā dhamme paripūrenti apārā pāraṃ gamanāyāti.


             The Pali Tipitaka in Roman Character Volume 24 page 2-4. https://84000.org/tipitaka/read/roman_item.php?book=24&item=2&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=2&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=2&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=2&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=2              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]