ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [224]  17  Ekādasahi  bhikkhave  aṅgehi  samannāgato gopālako
abhabbo  gogaṇaṃ  pariharituṃ  phātikātuṃ  2-  katamehi  ekādasahi idha bhikkhave
gopālako   na   rūpaññū   hoti   na   lakkhaṇakusalo  hoti  na  āsāṭikaṃ
sāṭetā  3-  hoti  na  vaṇaṃ  paṭicchādetā  hoti  na  dhūmaṃ  kattā hoti
na   titthaṃ  jānāti  na  pītaṃ  jānāti  na  vīthiṃ  jānāti  na  gocarakusalo
hoti  anavasesadohī  [4]-  hoti  ye  te usabhā gopitaro goparināyakā
te   na  atirekapūjāya  pūjetā  hoti  imehi  kho  bhikkhave  ekādasahi
aṅgehi   samannāgato   gopālako   abhabbo  gogaṇaṃ  pariharituṃ  phātikātuṃ
evameva  kho  bhikkhave  ekādasahi  dhammehi  samannāgato  bhikkhu  abhabbo
imasmiṃ  dhammavinaye  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjituṃ  katamehi  ekādasahi
idha   bhikkhave   bhikkhu   na   rūpaññū   hoti   na  lakkhaṇakusalo  hoti  na
@Footnote: 1 Ma. ekamekenapi. 2 Ma. sabbavāresu phātiṃ kātuṃ. 3 Po. sabbavāresu
@sādetā. Ma. hāretā. 4 Ma. casaddo atthi. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page378.

Āsāṭikaṃ sāṭetā hoti na vaṇaṃ paṭicchādetā hoti na dhūmaṃ kattā hoti na titthaṃ jānāti na pītaṃ jānāti na vīthiṃ jānāti na gocarakusalo hoti anavasesadohī hoti ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atirekapūjāya pūjetā hoti. {224.1} Kathañca bhikkhave bhikkhu na rūpaññū hoti idha bhikkhave bhikkhu yaṅkiñci rūpaṃ [1]- cattāri ca 2- mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpanti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave bhikkhu na rūpaññū hoti. {224.2} Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti idha bhikkhave bhikkhu kammalakkhaṇo bālo kammalakkhaṇo paṇḍitoti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti. {224.3} Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti na pajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti uppannaṃ byāpādavitakkaṃ ... Uppannaṃ vihiṃsāvitakkaṃ ... uppannuppanne pāpake akusale dhamme adhivāseti na pajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti. {224.4} Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā @Footnote: 1 Ma. sabbaṃ taṃ rūpaṃ . 2 Po. Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page379.

Akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati na rakkhati cakkhundriyaṃ cakkhundriye na saṃvaraṃ āpajjati 1- sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati na rakkhati manindriyaṃ manindriye na saṃvaraṃ āpajjati evaṃ kho bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti. {224.5} Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desetā hoti evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti. {224.6} Kathañca bhikkhave bhikkhu na titthaṃ jānāti idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaṃ upasaṅkamitvā na paripucchati na paripañhati idaṃ bhante kathaṃ imassa ko atthoti tassa te āyasmanto avivaṭañceva na vivaranti anuttānīkatañca na uttānīkaronti anekavihitesu [2]- kaṅkhaṭṭhāniyesu dhammesu kaṅkhaṃ na paṭivinodenti evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti. {224.7} Kathañca bhikkhave bhikkhu na pītaṃ jānāti idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ na labhati @Footnote: 1 Ma. ... saṃvaraṃ nāpajjati. aparaṃpi evaṃ ñātabbaṃ. 2 Ma. Yu. casaddo dissati.

--------------------------------------------------------------------------------------------- page380.

Dhammavedaṃ na labhati dhammūpasañhitaṃ pāmujjaṃ evaṃ kho bhikkhave bhikkhu pītaṃ na jānāti 1-. {224.8} Kathañca bhikkhave bhikkhu na vīthiṃ jānāti idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti. {224.9} Kathañca bhikkhave bhikkhu na gocarakusalo hoti idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti. {224.10} Kathañca bhikkhave bhikkhu anavasesadohī hoti idha bhikkhave bhikkhu saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārena 2- tatra bhikkhave 3- bhikkhu mattaṃ na jānāti paṭiggahaṇāya evaṃ kho bhikkhave bhikkhu anavasesadohī hoti. {224.11} Kathañca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atirekapūjāya pūjetā hoti idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvīceva 4- raho ca na mettaṃ vacīkammaṃ ... na mettaṃ manokammaṃ paccupaṭṭhāpeti āvīceva raho ca evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na 5- atirekapūjāya pūjetā hoti imehi kho bhikkhave ekādasahi dhammehi samannāgato @Footnote: 1 Ma. Yu. na pītaṃ jānāti . 2 Ma. cīvara ... parikkhārehi. sabbattha īdisameva. @3 Ma. Yu. ālapanamidaṃ natthi. 4 Po. Ma. sabbavāresu āviceva. 5 Ma. na te.

--------------------------------------------------------------------------------------------- page381.

Bhikkhu abhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. {224.12} Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātikātuṃ katamehi ekādasahi idha bhikkhave gopālako rūpaññū hoti lakkhaṇakusalo hoti āsāṭikaṃ sāṭetā hoti vaṇaṃ paṭicchādetā hoti dhūmaṃ kattā hoti titthaṃ jānāti pītaṃ jānāti vīthiṃ jānāti gocarakusalo hoti sāvasesadohī hoti ye te usabhā gopitaro goparināyakā te atirekapūjāya pūjetā hoti imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātikātuṃ evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ katamehi ekādasahi idha [1]- bhikkhu rūpaññū hoti lakkhaṇakusalo hoti āsāṭikaṃ sāṭetā hoti vaṇaṃ paṭicchādetā hoti dhūmaṃ kattā hoti titthaṃ jānāti pītaṃ jānāti vīthiṃ jānāti gocarakusalo hoti sāvasesadohī hoti ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te atirekapūjāya pūjetā hoti kathañca bhikkhave bhikkhu rūpaññū hoti idha bhikkhave bhikkhu yaṅkañci rūpaṃ cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpanti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu rūpaññū hoti. {224.13} Kathañca bhikkhave bhikkhu lakkhaṇakusalo hoti idha bhikkhave bhikkhu kammalakkhaṇo bālo kammalakkhaṇo paṇḍitoti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu @Footnote: 1 Ma. Yu. bhikkhave.

--------------------------------------------------------------------------------------------- page382.

Lakkhaṇakusalo hoti . kathañca bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti uppannaṃ byāpādavitakkaṃ ... uppannaṃ vihiṃsāvitakkaṃ ... uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti evaṃ kho bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti. {224.14} Kathañca bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati evaṃ kho bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti. {224.15} Kathañca bhikkhave bhikkhu dhūmaṃ kattā hoti idha bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desetā hoti evaṃ kho bhikkhave bhikkhu dhūmaṃ kattā hoti . Kathañca bhikkhave bhikkhu titthaṃ jānāti idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā

--------------------------------------------------------------------------------------------- page383.

Te kālena kālaṃ upasaṅkamitvā paripucchati [1]- idaṃ bhante kathaṃ imassa ko atthoti tassa te āyasmanto avivaṭañceva vivaranti anuttānīkatañca uttānīkaronti anekavihitesu [2]- kaṅkhaṭṭhāniyesu dhammesu kaṅkhaṃ vinodenti 3- paṭivinodenti evaṃ kho bhikkhave bhikkhu titthaṃ jānāti. {224.16} Kathañca bhikkhave bhikkhu pītaṃ jānāti idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ evaṃ kho bhikkhave bhikkhu pītaṃ jānāti. Kathañca bhikkhave bhikkhu vīthiṃ jānāti idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu vīthiṃ pajānāti . Kathañca bhikkhave bhikkhu gocarakusalo hoti idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu gocarakusalo hoti. {224.17} Kathañca bhikkhave bhikkhu sāvasesadohī hoti idha bhikkhave bhikkhu saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārena tatra bhikkhu mattaṃ jānāti paṭiggahaṇāya evaṃ kho bhikkhave bhikkhu sāvasesadohī hoti. {224.18} Kathañca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te atirekapūjāya pūjetā hoti idha bhikkhave bhikkhu ye te bhikkhū 4- therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā tesu mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvīceva raho ca mettaṃ vacīkammaṃ ... Mettaṃ manokammaṃ paccupaṭṭhāpeti āvīceva raho ca evaṃ @Footnote: 1 Po. Ma. paripañhati. 2 Ma. casaddo. 3 Ma. Yu. ayaṃ pāṭho natthi. @4 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page384.

Kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te atirekapūjāya pūjetā hoti imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjitunti.


             The Pali Tipitaka in Roman Character Volume 24 page 377-384. https://84000.org/tipitaka/read/roman_item.php?book=24&item=224&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=224&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=224&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=224&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=224              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]