ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

page391.

Paṇṇāsakāsaṅgahitā suttantā [229] 22 Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikātuṃ katamehi ekādasahi idha bhikkhave gopālako na rūpaññū hoti na lakkhaṇakusalo hoti na āsāṭikaṃ sāṭetā hoti na vaṇaṃ paṭicchādetā hoti na dhūmaṃ kattā hoti na titthaṃ jānāti na pītaṃ jānāti na vithiṃ jānāti na gocarakusalo hoti anavasesadohī hoti ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikātuṃ evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ aniccānupassī viharituṃ .pe. abhabbo cakkhusmiṃ dukkhānupassī viharituṃ abhabbo cakkhusmiṃ anattānupassī viharituṃ abhabbo cakkhusmiṃ khayānupassī viharituṃ abhabbo cakkhusmiṃ vayānupassī viharituṃ abhabbo cakkhusmiṃ virāgānupassī viharituṃ abhabbo cakkhusmiṃ nirodhānupassī viharituṃ abhabbo cakkhusmiṃ paṭinissaggānupassī viharituṃ abhabbo sotasmiṃ ghānasmiṃ jivhāya kāyasmiṃ manasmiṃ rūpesu saddesu gandhesu rasesu phoṭṭhabbesu dhammesu cakkhuviññāṇe sotaviññāṇe ghānaviññāṇe jivhāviññāṇe kāyaviññāṇe manoviññāṇe cakkhusamphasse sotasamphasse ghānasamphasse

--------------------------------------------------------------------------------------------- page392.

Jivhāsamphasse kāyasamphasse manosamphasse cakkhusamphassajāya vedanāya sotasamphassajāya vedanāya ghānasamphassajāya vedanāya jivhāsamphassajāya vedanāya kāyasamphassajāya vedanāya manosamphassajāya vedanāya rūpasaññāya saddasaññāya gandhasaññāya rasasaññāya phoṭṭhabbasaññāya dhammasaññāya rūpasañcetanāya saddasañcetanāya gandhasañcetanāya rasasañcetanāya phoṭṭhabbasañcetanāya dhammasañcetanāya rūpataṇhāya saddataṇhāya gandhataṇhāya rasataṇhāya phoṭṭhabbataṇhāya dhammataṇhāya rūpavitakke saddavitakke gandhavitakke rasavitakke phoṭṭhabbavitakke dhammavitakke rūpavicāre saddavicāre gandhavicāre rasavicāre phoṭṭhabbavicāre dhammavicāre aniccānupassī viharituṃ dukkhānupassī viharituṃ anattānupassī viharituṃ khayānupassī viharituṃ vayānupassī viharituṃ virāgānupassī viharituṃ nirodhānupassī viharituṃ paṭinissaggānupassī viharitunti.


             The Pali Tipitaka in Roman Character Volume 24 page 391-392. https://84000.org/tipitaka/read/roman_item.php?book=24&item=229&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=229&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=229&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=229&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=229              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]