ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [28]  Ekaṃ  samayaṃ  bhagavā  kajaṅgalāyaṃ  viharati  veḷuvane. Athakho
sambahulā   kajaṅgalā   upāsakā   yena  kajaṅgalā  bhikkhunī  tenupasaṅkamiṃsu
upasaṅkamitvā    kajaṅgalaṃ    bhikkhuniṃ    abhivādetvā   ekamantaṃ   nisīdiṃsu
ekamantaṃ nisinnā kho kajaṅgalā upāsakā kajaṅgalaṃ bhikkhuniṃ etadavocuṃ
     {28.1}  vuttamidaṃ  ayye  bhagavatā mahāpañhesu eko pañho eko
uddeso  ekaṃ veyyākaraṇaṃ dve pañhā dve uddesā dve veyyākaraṇāni
tayo   pañhā   tayo   uddesā  tīṇi  veyyākaraṇāni  cattāro  pañhā
cattāro   *-   uddesā  cattāri  veyyākaraṇāni  pañca  pañhā  pañca
uddesā    pañca    veyyākaraṇāni   cha   pañhā   cha   uddesā   cha
veyyākaraṇāni   satta   pañhā   satta   uddesā  satta  veyyākaraṇāni
aṭṭha   pañhā   aṭṭha  uddesā  aṭṭha  veyyākaraṇāni  nava  pañhā  nava
uddesā   nava   veyyākaraṇāni   dasa   pañhā   dasa   uddesā   dasa
veyyākaraṇānīti   imassa  nu  kho  ayye  bhagavatā  saṅkhittena  bhāsitassa
kathaṃ vitthārena attho daṭṭhabboti.
     {28.2}   Na   kho   panetaṃ   āvuso   bhagavato   sammukhā  sutaṃ
sammukhā    paṭiggahitaṃ    napi    manobhāvanīyānaṃ   bhikkhūnaṃ   sammukhā   sutaṃ
sammukhā     paṭiggahitaṃ    apica    yathāmettha    khāyati    taṃ    suṇātha
@Footnote:* mīkār—kṛ´์ khagœ cattaro peḌna cattāro
Sādhukaṃ   manasikarotha   bhāsissāmīti   .   evaṃ   ayyeti  kho  kajaṅgalā
upāsakā kajaṅgalāya bhikkhuniyā paccassosuṃ.
     {28.3}  Kajaṅgalā  bhikkhunī etadavoca eko pañho eko uddeso
ekaṃ  veyyākaraṇanti  iti  kho  panetaṃ  vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ
ekadhamme    āvuso    bhikkhu    sammānibbindamāno   sammāvirajjamāno
sammāvimuccamāno    sammāpariyantadassāvī    sammatthābhisamecca    diṭṭheva
dhamme  dukkhassantakaro hoti katamasmiṃ ekadhamme sabbe sattā āhāraṭṭhitikā
imasmiṃ  kho  āvuso  ekadhamme bhikkhu sammānibbindamāno sammāvirajjamāno
sammāvimuccamāno    sammāpariyantadassāvī    sammatthābhisamecca    diṭṭheva
dhamme   dukkhassantakaro   hoti   eko  pañho  eko  uddeso  ekaṃ
veyyākaraṇanti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ
     {28.4}  dve  pañhā dve uddesā dve veyyākaraṇānīti iti kho
panetaṃ  vuttaṃ  bhagavatā  kiñcetaṃ  paṭicca  vuttaṃ  dvīsu āvuso dhammesu bhikkhu
sammānibbindamāno         sammāvirajjamāno         sammāvimuccamāno
sammāpariyantadassāvī   sammatthābhisamecca   diṭṭheva  dhamme  dukkhassantakaro
hoti  katamesu  dvīsu  nāme  ca  rūpe ca imesu kho āvuso dvīsu dhammesu
bhikkhu     sammānibbindamāno     sammāvirajjamāno     sammāvimuccamāno
sammāpariyantadassāvī   sammatthābhisamecca   diṭṭheva  dhamme  dukkhassantakaro
hoti  dve  pañhā  dve  uddesā  dve veyyākaraṇāniti iti yantaṃ vuttaṃ
bhagavatā idametaṃ paṭicca vuttaṃ
     {28.5}   tayo   pañhā   tayo  uddesā  tīṇi  veyyākaraṇānīti
Kho  panetaṃ  vuttaṃ  bhagavatā  kiñcetaṃ  paṭicca  vuttaṃ  tīsu  āvuso dhammesu
bhikkhu     sammānibbindamāno     sammāvirajjamāno     sammāvimuccamāno
sammāpariyantadassāvī   sammatthābhisamecca   diṭṭheva  dhamme  dukkhassantakaro
hoti  katamesu  tīsu  tīsu  vedanāsu  imesu  kho āvuso tīsu dhammesu bhikkhu
sammānibbindamāno         sammāvirajjamāno         sammāvimuccamāno
sammāpariyantadassāvī   sammatthābhisamecca   diṭṭheva  dhamme  dukkhassantakaro
hoti   tayo   pañhā  tayo  uddesā  tīṇi  veyyākaraṇānīti  iti  yantaṃ
vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ
     {28.6} cattāro pañhā cattāro uddesā cattāri veyyākaraṇānīti
iti   kho  panetaṃ  vuttaṃ  bhagavatā  kiñcetaṃ  paṭicca  vuttaṃ  catūsu  āvuso
dhammesu       bhikkhu       sammāsubhāvitacitto      sammāpariyantadassāvī
sammatthābhisamecca    diṭṭheva   dhamme   dukkhassantakaro   hoti   katamesu
catūsu   catūsu   satipaṭṭhānesu  imesu  kho  āvuso  catūsu  dhammesu  bhikkhu
sammāsubhāvitacitto        sammāpariyantadassāvī        sammatthābhisamecca
diṭṭheva   dhamme   dukkhassantakaro   hoti   cattāro   pañhā  cattāro
uddesā   cattāri  veyyākaraṇānīti  iti  yantaṃ  vuttaṃ  bhagavatā  idametaṃ
paṭicca vuttaṃ
     {28.7}  pañca  pañhā  pañca  uddesā  pañca veyyākaraṇānīti iti
kho  panetaṃ  vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ pañcasu āvuso dhammesu bhikkhu
sammāsubhāvitacitto    sammāpariyantadassāvī    sammatthābhisamecca   diṭṭheva
dhamme dukkhassantakaro hoti katamesu pañcasu pañcasu indriyesu ... Katamesu chasu
Chasu  nissaraṇīyāsu  dhātūsu  ...  katamesu  sattasu  sattasu bojjhaṅgesu ...
Katamesu   aṭṭhasu   aṭṭhasu   ariyesu   aṭṭhaṅgikesu  maggesu  imesu  kho
āvuso   aṭṭhasu  dhammesu  bhikkhu  sammāsubhāvitacitto  sammāpariyantadassāvī
sammatthābhisamecca   diṭṭheva   dhamme  dukkhassantakaro  hoti  aṭṭha  pañhā
aṭṭha   uddesā   aṭṭha   veyyākaraṇānīti   iti   yantaṃ  vuttaṃ  bhagavatā
idametaṃ paṭicca vuttaṃ
     {28.8}   nava   pañhā   nava   uddesā   nava  veyyākaraṇānīti
iti   kho  panetaṃ  vuttaṃ  bhagavatā  kiñcetaṃ  paṭicca  vuttaṃ  navasu  āvuso
dhammesu        bhikkhu       sammānibbindamāno       sammāvirajjamāno
sammāvimuccamāno         sammāpariyantadassāvī        sammatthābhisamecca
diṭṭheva    dhamme    dukkhassantakaro    hoti    katamesu   navasu   navasu
sattāvāsesu  imesu  kho  āvuso  navasu dhammesu bhikkhu sammānibbindamāno
sammāvirajjamāno         sammāvimuccamāno        sammāpariyantadassāvī
sammatthābhisamecca   diṭṭheva   dhamme   dukkhassantakaro  hoti  nava  pañhā
nava  uddesā  nava  veyyākaraṇānīti  iti  yantaṃ  vuttaṃ  bhagavatā  idametaṃ
paṭicca vuttaṃ
     {28.9}  dasa  pañhā  dasa  uddesā  dasa veyyākaraṇānīti iti kho
panetaṃ  vuttaṃ  bhagavatā  kiñcetaṃ  paṭicca  vuttaṃ  dasasu āvuso dhammesu bhikkhu
sammāsubhāvitacitto    sammāpariyantadassāvī    sammatthābhisamecca   diṭṭheva
dhamme  dukkhassantakaro  hoti  katamesu  dasasu  dasasu  kusalakammapathesu imesu
kho   āvuso   dasasu   dhammesu  sammāsubhāvitacitto  sammāpariyantadassāvī
sammatthābhisamecca   diṭṭheva   dhamme   dukkhassantakaro  hoti  dasa  pañhā
Dasa  uddesā  dasa  veyyākaraṇānīti  iti  yantaṃ  vuttaṃ  bhagavatā  idametaṃ
paṭicca  vuttaṃ   iti  kho  āvuso  yantaṃ  vuttaṃ bhagavatā [1]- mahāpañhesu
eko  pañho  eko  uddeso  ekaṃ  veyyākaraṇaṃ .pe. Dasa pañhā dasa
uddesā  dasa  veyyākaraṇānīti  iti  2-  imassa kho ahaṃ āvuso bhagavatā
saṅkhittena  bhāsitassa  evaṃ  vitthārena  atthaṃ  ājānāmi ākaṅkhamānā ca
pana  tumhe  āvuso  bhagavantaññeva  upasaṅkamitvā etamatthaṃ paripuccheyyātha
yathā no [3]- bhagavā byākaroti tathā naṃ dhāreyyāthāti.
     {28.10} Evaṃ ayyeti kho kajaṅgalā upāsakā kajaṅgalāya bhikkhuniyā
bhāsitaṃ    abhinanditvā    anumoditvā   uṭṭhāyāsanā   kajaṅgalaṃ   bhikkhuniṃ
abhivādetvā  padakkhiṇaṃ  katvā  yena  bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdiṃsu  ekamantaṃ  nisinnā kho kajaṅgalā
upāsakā   yāvatako   ahosi  kajaṅgalāya  bhikkhuniyā  saddhiṃ  kathāsallāpo
taṃ  sabbaṃ  bhagavato  ārocesuṃ  .  sādhu  sādhu gahapatayo paṇḍitā gahapatayo
kajaṅgalā  bhikkhunī  mahāpaññā  gahapatayo  kajaṅgalā  bhikkhunī  sacepi  tumhe
gahapatayo  maṃ  upasaṅkamitvā  etamatthaṃ  puccheyyātha  ahampicetaṃ  evameva
byākareyyaṃ  yathātaṃ  kajaṅgalāya  bhikkhuniyā byākataṃ eso ceva tassa attho
evañca naṃ dhāreyyāthāti.



             The Pali Tipitaka in Roman Character Volume 24 page 58-62. https://84000.org/tipitaka/read/roman_item.php?book=24&item=28&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=24&item=28&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=28&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=28&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=28              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]