ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [28]  Ekaṃ  samayaṃ  bhagavā  kajaṅgalāyaṃ  viharati  veḷuvane. Athakho
sambahulā   kajaṅgalā   upāsakā   yena  kajaṅgalā  bhikkhunī  tenupasaṅkamiṃsu
upasaṅkamitvā    kajaṅgalaṃ    bhikkhuniṃ    abhivādetvā   ekamantaṃ   nisīdiṃsu
ekamantaṃ nisinnā kho kajaṅgalā upāsakā kajaṅgalaṃ bhikkhuniṃ etadavocuṃ
     {28.1}  vuttamidaṃ  ayye  bhagavatā mahāpañhesu eko pañho eko
uddeso  ekaṃ veyyākaraṇaṃ dve pañhā dve uddesā dve veyyākaraṇāni
tayo   pañhā   tayo   uddesā  tīṇi  veyyākaraṇāni  cattāro  pañhā
cattāro   *-   uddesā  cattāri  veyyākaraṇāni  pañca  pañhā  pañca
uddesā    pañca    veyyākaraṇāni   cha   pañhā   cha   uddesā   cha
veyyākaraṇāni   satta   pañhā   satta   uddesā  satta  veyyākaraṇāni
aṭṭha   pañhā   aṭṭha  uddesā  aṭṭha  veyyākaraṇāni  nava  pañhā  nava
uddesā   nava   veyyākaraṇāni   dasa   pañhā   dasa   uddesā   dasa
veyyākaraṇānīti   imassa  nu  kho  ayye  bhagavatā  saṅkhittena  bhāsitassa
kathaṃ vitthārena attho daṭṭhabboti.
     {28.2}   Na   kho   panetaṃ   āvuso   bhagavato   sammukhā  sutaṃ
sammukhā    paṭiggahitaṃ    napi    manobhāvanīyānaṃ   bhikkhūnaṃ   sammukhā   sutaṃ
sammukhā     paṭiggahitaṃ    apica    yathāmettha    khāyati    taṃ    suṇātha
@Footnote:* mīkār—kṛ´์ khagœ cattaro peḌna cattāro

--------------------------------------------------------------------------------------------- page59.

Sādhukaṃ manasikarotha bhāsissāmīti . evaṃ ayyeti kho kajaṅgalā upāsakā kajaṅgalāya bhikkhuniyā paccassosuṃ. {28.3} Kajaṅgalā bhikkhunī etadavoca eko pañho eko uddeso ekaṃ veyyākaraṇanti iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ ekadhamme āvuso bhikkhu sammānibbindamāno sammāvirajjamāno sammāvimuccamāno sammāpariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti katamasmiṃ ekadhamme sabbe sattā āhāraṭṭhitikā imasmiṃ kho āvuso ekadhamme bhikkhu sammānibbindamāno sammāvirajjamāno sammāvimuccamāno sammāpariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti eko pañho eko uddeso ekaṃ veyyākaraṇanti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ {28.4} dve pañhā dve uddesā dve veyyākaraṇānīti iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ dvīsu āvuso dhammesu bhikkhu sammānibbindamāno sammāvirajjamāno sammāvimuccamāno sammāpariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti katamesu dvīsu nāme ca rūpe ca imesu kho āvuso dvīsu dhammesu bhikkhu sammānibbindamāno sammāvirajjamāno sammāvimuccamāno sammāpariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti dve pañhā dve uddesā dve veyyākaraṇāniti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ {28.5} tayo pañhā tayo uddesā tīṇi veyyākaraṇānīti

--------------------------------------------------------------------------------------------- page60.

Kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ tīsu āvuso dhammesu bhikkhu sammānibbindamāno sammāvirajjamāno sammāvimuccamāno sammāpariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti katamesu tīsu tīsu vedanāsu imesu kho āvuso tīsu dhammesu bhikkhu sammānibbindamāno sammāvirajjamāno sammāvimuccamāno sammāpariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti tayo pañhā tayo uddesā tīṇi veyyākaraṇānīti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ {28.6} cattāro pañhā cattāro uddesā cattāri veyyākaraṇānīti iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ catūsu āvuso dhammesu bhikkhu sammāsubhāvitacitto sammāpariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti katamesu catūsu catūsu satipaṭṭhānesu imesu kho āvuso catūsu dhammesu bhikkhu sammāsubhāvitacitto sammāpariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti cattāro pañhā cattāro uddesā cattāri veyyākaraṇānīti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ {28.7} pañca pañhā pañca uddesā pañca veyyākaraṇānīti iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ pañcasu āvuso dhammesu bhikkhu sammāsubhāvitacitto sammāpariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti katamesu pañcasu pañcasu indriyesu ... Katamesu chasu

--------------------------------------------------------------------------------------------- page61.

Chasu nissaraṇīyāsu dhātūsu ... katamesu sattasu sattasu bojjhaṅgesu ... Katamesu aṭṭhasu aṭṭhasu ariyesu aṭṭhaṅgikesu maggesu imesu kho āvuso aṭṭhasu dhammesu bhikkhu sammāsubhāvitacitto sammāpariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti aṭṭha pañhā aṭṭha uddesā aṭṭha veyyākaraṇānīti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ {28.8} nava pañhā nava uddesā nava veyyākaraṇānīti iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ navasu āvuso dhammesu bhikkhu sammānibbindamāno sammāvirajjamāno sammāvimuccamāno sammāpariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti katamesu navasu navasu sattāvāsesu imesu kho āvuso navasu dhammesu bhikkhu sammānibbindamāno sammāvirajjamāno sammāvimuccamāno sammāpariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti nava pañhā nava uddesā nava veyyākaraṇānīti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ {28.9} dasa pañhā dasa uddesā dasa veyyākaraṇānīti iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ dasasu āvuso dhammesu bhikkhu sammāsubhāvitacitto sammāpariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti katamesu dasasu dasasu kusalakammapathesu imesu kho āvuso dasasu dhammesu sammāsubhāvitacitto sammāpariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti dasa pañhā

--------------------------------------------------------------------------------------------- page62.

Dasa uddesā dasa veyyākaraṇānīti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ iti kho āvuso yantaṃ vuttaṃ bhagavatā [1]- mahāpañhesu eko pañho eko uddeso ekaṃ veyyākaraṇaṃ .pe. Dasa pañhā dasa uddesā dasa veyyākaraṇānīti iti 2- imassa kho ahaṃ āvuso bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi ākaṅkhamānā ca pana tumhe āvuso bhagavantaññeva upasaṅkamitvā etamatthaṃ paripuccheyyātha yathā no [3]- bhagavā byākaroti tathā naṃ dhāreyyāthāti. {28.10} Evaṃ ayyeti kho kajaṅgalā upāsakā kajaṅgalāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā kajaṅgalaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho kajaṅgalā upāsakā yāvatako ahosi kajaṅgalāya bhikkhuniyā saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesuṃ . sādhu sādhu gahapatayo paṇḍitā gahapatayo kajaṅgalā bhikkhunī mahāpaññā gahapatayo kajaṅgalā bhikkhunī sacepi tumhe gahapatayo maṃ upasaṅkamitvā etamatthaṃ puccheyyātha ahampicetaṃ evameva byākareyyaṃ yathātaṃ kajaṅgalāya bhikkhuniyā byākataṃ eso ceva tassa attho evañca naṃ dhāreyyāthāti.


             The Pali Tipitaka in Roman Character Volume 24 page 58-62. https://84000.org/tipitaka/read/roman_item.php?book=24&item=28&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=24&item=28&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=28&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=28&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=28              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]