ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [39]   Saṅghasāmaggī   saṅghasāmaggīti   bhante   vuccati  kittāvatā
nu   kho   bhante   saṅgho  samaggo  hotīti  .  idhānanda  bhikkhū  adhammaṃ
adhammoti    dīpenti    dhammaṃ    dhammoti   dīpenti   avinayaṃ   avinayoti
@Footnote: 1 Po. bhindetvā. Ma. bhinditvā. 2 Po. Ma. kappaṭṭhikaṃ.
Dīpenti    vinayaṃ    vinayoti    dīpenti   abhāsitaṃ   alapitaṃ   tathāgatena
abhāsitaṃ   alapitaṃ   tathāgatenāti   dīpenti   bhāsitaṃ   lapitaṃ   tathāgatena
bhāsitaṃ     lapitaṃ    tathāgatenāti    dīpenti    anāciṇṇaṃ    tathāgatena
anāciṇṇaṃ    tathāgatenāti    dīpenti    āciṇṇaṃ   tathāgatena   āciṇṇaṃ
tathāgatenāti     dīpenti     appaññattaṃ     tathāgatena     appaññattaṃ
tathāgatenāti   dīpenti   paññattaṃ   tathāgatena   paññattaṃ   tathāgatenāti
dīpenti   te   imehi   dasahi   vatthūhi   na  avakassanti  na  pavakassanti
na    āvenikakammāni    karonti   na   āvenikapātimokkhaṃ   uddissanti
ettāvatā kho ānanda saṅgho samaggo hotīti.
     [40]  Bhinnaṃ  pana  bhante  saṅghaṃ  samaggaṃ  katvā  kiṃ so pasavatīti.
Brahmaṃ  ānanda  puññaṃ  pasavatīti  .  kiṃ  pana  bhante  brahmaṃ  puññanti .
Kappaṃ ānanda saggamhi modatīti.
         Sukhā saṃghassa sāmaggī        samaggānañcanuggaho
         samaggarato dhammaṭṭho       yogakkhemā na dhaṃsati
         saṅghaṃ samaggaṃ katvāna        kappaṃ saggamhi modatīti.
                    Upālivaggo catuttho.
                        Tassuddānaṃ
         upālī pana ubbāho        upasampadanissayena 1- ca
         sāmaṇero ca dve bhedā    ānandehi apare dve 2-.
@Footnote: 1 Ma. upasampadanissayā .   2 Ma. Yu. dveti.



             The Pali Tipitaka in Roman Character Volume 24 page 79-80. https://84000.org/tipitaka/read/roman_item.php?book=24&item=39&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=39&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=39&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=39&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=39              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]