ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
                    Akkosavaggo pañcamo
     [41]   Athakho   āyasmā   upāli   yena   bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   āyasmā   upāli   bhagavantaṃ   etadavoca  ko  nu  kho
bhante   hetu   ko   paccayo   yena   saṅghe   bhaṇḍanakalahaviggahavivādā
uppajjanti   bhikkhū   na   phāsu   viharantīti   .   idhupāli  bhikkhū  adhammaṃ
dhammoti    dīpenti    dhammaṃ    adhammoti    dīpenti   avinayaṃ   vinayoti
dīpenti    vinayaṃ    avinayoti   dīpenti   abhāsitaṃ   alapitaṃ   tathāgatena
bhāsitaṃ    lapitaṃ    tathāgatenāti   dīpenti   bhāsitaṃ   lapitaṃ   tathāgatena
abhāsitaṃ    alapitaṃ    tathāgatenāti    dīpenti    anāciṇṇaṃ   tathāgatena
āciṇṇaṃ    tathāgatenāti    dīpenti    āciṇṇaṃ   tathāgatena   anāciṇṇaṃ
tathāgatenāti      dīpenti      appaññattaṃ     tathāgatena     paññattaṃ
tathāgatenāti      dīpenti      paññattaṃ     tathāgatena     appaññattaṃ
tathāgatenāti  dīpenti  ayaṃ  kho  upāli  hetu  ayaṃ  paccayo yena saṅghe
bhaṇḍanakalahaviggahavivādā uppajjanti bhikkhū na phāsu viharantīti.



             The Pali Tipitaka in Roman Character Volume 24 page 81. https://84000.org/tipitaka/read/roman_item.php?book=24&item=41&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=41&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=41&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=41&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=41              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]