ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [44]  Ekaṃ  samayaṃ  bhagavā  kusinārāyaṃ  viharati  baliharaṇe vanasaṇḍe
tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū
bhagavato   paccassosuṃ  .  bhagavā  etadavoca  codakena  bhikkhave  bhikkhunā
paraṃ  codetukāmena  pañca  dhamme  ajjhattaṃ  paccavekkhitvā  pañca  dhamme
ajjhattaṃ   upaṭṭhāpetvā   paro   codetabbo   katame   pañca   dhammā

--------------------------------------------------------------------------------------------- page83.

Ajjhattaṃ paccavekkhitabbā codakena bhikkhave bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ parisuddhakāyasamācāro nu khomhi parisuddhenamhi kāyasamācārena samannāgato acchiddena appaṭimaṃsena saṃvijjati nu kho me eso dhammo udāhu noti no ce bhikkhave bhikkhu parisuddhakāyasamācāro hoti parisuddhena kāyasamācārena samannāgato acchiddena appaṭimaṃsena tassa bhavanti vattāro iṅgha tāva āyasmā kāyikaṃ sikkhassūti 1- itissa bhavanti vattāro. {44.1} Puna 2- caparaṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ parisuddhavacīsamācāro nu khomhi parisuddhenamhi vacīsamācārena samannāgato acchiddena appaṭimaṃsena saṃvijjati nu kho me eso dhammo udāhu noti no ce bhikkhave bhikkhu parisuddhavacīsamācāro hoti parisuddhena vacīsamācārena samannāgato acchiddena appaṭimaṃsena tassa bhavanti vattāro iṅgha tāva āyasmā vācasikaṃ sikkhassūti itissa bhavanti vattāro 2-. {44.2} Puna caparaṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ mettaṃ nu kho cittaṃ paccupaṭṭhitaṃ sabrahmacārīsu anāghātaṃ saṃvijjati nu kho me eso dhammo udāhu noti no ce bhikkhave bhikkhuno mettacittaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu anāghātaṃ tassa bhavanti vattāro iṅgha [3]- āyasmā sabrahmacārīsu mettacittaṃ upaṭṭhapehīti itissa bhavanti vattāro . puna caparaṃ bhikkhave codakena @Footnote: 1 Po. sikkhissati. 2 Ma. pana caparaṃ ... vattāroti natthi. 3 Ma. Yu. etthantare @tāvāti atthi.

--------------------------------------------------------------------------------------------- page84.

Bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ bahussuto nu khomhi sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa me dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā saṃvijjati nu kho me eso dhammo udāhu noti no ce bhikkhave bhikkhu bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā tassa bhavanti vattāro iṅgha tāva āyasmā āgamaṃ pariyāpuṇasasūti itissa bhavanti vattāro. {44.3} Puna caparaṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ ubhayāni kho me pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattāni suvinicchitāni suttaso anubyañjanaso saṃvijjati nu kho me eso dhammo udāhu noti no ce bhikkhave bhikkhuno ubhayāni pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattāni suvinicchitāni suttaso anubyañjanaso idampanāyasmā kattha vuttaṃ bhagavatāti iti puṭṭho na sampāyati tassa bhavanti vattāro iṅgha tāva āyasmā vinayaṃ sikkhassūti itissa bhavanti vattāro . ime pañca dhammā ajjhattaṃ paccavekkhitabbā katame

--------------------------------------------------------------------------------------------- page85.

Pañca dhammā ajjhattaṃ upaṭṭhāpetabbā kālena vakkhāmi no akālena bhūtena vakkhāmi no abhūtena saṇhena vakkhāmi no pharusena atthasañhitena vakkhāmi no anatthasañhitena mettacitto 1- vakkhāmi no dosantaroti ime pañca dhammā ajjhattaṃ upaṭṭhāpetabbā . codakena bhikkhave bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ paccavekkhitvā ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabboti.


             The Pali Tipitaka in Roman Character Volume 24 page 82-85. https://84000.org/tipitaka/read/roman_item.php?book=24&item=44&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=24&item=44&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=44&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=44&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=44              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]