ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [82]   Athakho   āyasmā   ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   ānandaṃ   bhagavā  etadavoca  so  vatānanda
bhikkhu   assaddho   samāno   imasmiṃ   dhammavinaye  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ
āpajjissatīti   netaṃ   ṭhānaṃ   vijjati   so   vatānanda   bhikkhu  dussīlo
samāno   imasmiṃ  dhammavinaye  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjissatīti  netaṃ
ṭhānaṃ  vijjati  so  vatānanda  bhikkhu  appassuto  samāno imasmiṃ dhammavinaye
vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjissatīti  netaṃ  ṭhānaṃ  vijjati  so  vatānanda
bhikkhu   dubbaco   samāno   imasmiṃ   dhammavinaye   vuḍḍhiṃ  virūḷhiṃ  vepullaṃ
@Footnote: 1 Po. ... ṭhāti. Ma. paccuggamma ṭhitaṃ.
Āpajjissatīti   netaṃ   ṭhānaṃ   vijjati   so  vatānanda  bhikkhu  pāpamitto
samāno   imasmiṃ  dhammavinaye  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjissatīti  netaṃ
ṭhānaṃ   vijjati  so  vatānanda  bhikkhu  kusīto  samāno  imasmiṃ  dhammavinaye
vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjissatīti  netaṃ  ṭhānaṃ  vijjati  so  vatānanda
bhikkhu   muṭṭhassati   samāno   imasmiṃ   dhammavinaye  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ
āpajjissatīti   netaṃ   ṭhānaṃ   vijjati   so  vatānanda  bhikkhu  asantuṭṭho
samāno   imasmiṃ  dhammavinaye  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjissatīti  netaṃ
ṭhānaṃ  vijjati  so  vatānanda  bhikkhu  pāpiccho  samāno  imasmiṃ dhammavinaye
vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjissatīti  netaṃ  ṭhānaṃ  vijjati  so  vatānanda
bhikkhu   micchādiṭṭhiko  samāno  imasmiṃ  dhammavinaye  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ
āpajjissatīti  netaṃ  ṭhānaṃ  vijjati  so  vatānanda  bhikkhu  imehi  kho 1-
dasahi   dhammehi   samannāgato  imasmiṃ  dhammavinaye  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ
āpajjissatīti netaṃ ṭhānaṃ vijjati.
     {82.1}  So  vatānanda  bhikkhu  saddho  samāno  imasmiṃ dhammavinaye
vuḍḍhiṃ   virūḷhiṃ   vepullaṃ  āpajjissatīti  ṭhānametaṃ  vijjati  so  vatānanda
bhikkhu   sīlavā   samāno   imasmiṃ   dhammavinaye   vuḍḍhiṃ   virūḷhiṃ  vepullaṃ
āpajjissatīti  ṭhānametaṃ  vijjati  so  vatānanda  bhikkhu  bahussuto  sutadharo
samāno   imasmiṃ   dhammavinaye   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjissatīti
ṭhānametaṃ  vijjati  so  vatānanda  bhikkhu  suvaco  samāno imasmiṃ dhammavinaye
vuḍḍhiṃ   virūḷhiṃ   vepullaṃ  āpajjissatīti  ṭhānametaṃ  vijjati  so  vatānanda
bhikkhu            kalyāṇamitto           samāno           imasmiṃ
@Footnote: 1 Ma. khosaddo natthi.
Dhammavinaye   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjissatīti   ṭhānametaṃ  vijjati
so   vatānanda   bhikkhu  āraddhaviriyo  samāno  imasmiṃ  dhammavinaye  vuḍḍhiṃ
virūḷhiṃ   vepullaṃ   āpajjissatīti  ṭhānametaṃ  vijjati  so  vatānanda  bhikkhu
upaṭṭhitasati    samāno    imasmiṃ   dhammavinaye   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ
āpajjissatīti  ṭhānametaṃ  vijjati  so  vatānanda  bhikkhu  santuṭṭho  samāno
imasmiṃ   dhammavinaye   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjissatīti  ṭhānametaṃ
vijjati   so   vatānanda   bhikkhu   appiccho  samāno  imasmiṃ  dhammavinaye
vuḍḍhiṃ   virūḷhiṃ   vepullaṃ  āpajjissatīti  ṭhānametaṃ  vijjati  so  vatānanda
bhikkhu   sammādiṭṭhiko  samāno  imasmiṃ  dhammavinaye  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ
āpajjissatīti   ṭhānametaṃ  vijjati  so  vatānanda  bhikkhu  imehi  kho  1-
dasahi   dhammehi   samannāgato  imasmiṃ  dhammavinaye  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ
āpajjissatīti ṭhānametaṃ vijjati 2-.



             The Pali Tipitaka in Roman Character Volume 24 page 162-164. https://84000.org/tipitaka/read/roman_item.php?book=24&item=82&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=82&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=82&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=82&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=82              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]