ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [83]   Athakho   āyasmā   puṇṇiyo   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho   āyasmā   puṇṇiyo   bhagavantaṃ   etadavoca   ko  nu  kho  bhante
hetu   ko   paccayo   yena  appekadā  tathāgataṃ  dhammadesanā  paṭibhāti
appekadā na paṭibhātīti.
     {83.1}   Saddho   ca  puṇṇiya  bhikkhu  hoti  no  ca  upasaṅkamitā
neva   tāva   tathāgataṃ   dhammadesanā   paṭibhāti   yato  ca  kho  puṇṇiya
bhikkhu      saddho     ca      hoti      upasaṅkamitā    ca     evaṃ
@Footnote: 1 Po. Ma. Yu. khosaddo natthi .  2 Ma. Yu. vijjatīti.

--------------------------------------------------------------------------------------------- page165.

Tathāgataṃ dhammadesanā paṭibhāti saddho ca puṇṇiya bhikkhu hoti upasaṅkamitā ca no ca payirupāsitā ... payirupāsitā ca no ca paripucchitā ... paripucchitā ca no ca ohitasoto dhammaṃ suṇāti ... Ohitasoto ca dhammaṃ suṇāti no ca sutvā dhammaṃ dhāreti ... Sutvā ca dhammaṃ dhāreti no ca dhatānaṃ 1- dhammānaṃ atthaṃ upaparikkhati ... Dhatānañca 1- dhammānaṃ atthaṃ upaparikkhati no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti ... atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpanīyā kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpanīyā no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ neva tāva tathāgataṃ dhammadesanā paṭibhāti. {83.2} Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti sutvā ca dhammaṃ dhāreti dhatānañca 1- dhammānaṃ atthaṃ upaparikkhati atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpanīyā sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ evaṃ tathāgataṃ dhammadesanā paṭibhāti imehi kho @Footnote: 1 Ma. dhātānaṃ.

--------------------------------------------------------------------------------------------- page166.

Puṇṇiya dasahi dhammehi samannāgatā ekantaṃ 1- tathāgataṃ dhammadesanā paṭibhātīti.


             The Pali Tipitaka in Roman Character Volume 24 page 164-166. https://84000.org/tipitaka/read/roman_item.php?book=24&item=83&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=83&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=83&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=83&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=83              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]