ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [86]  Ekaṃ  samayaṃ  āyasmā mahākassapo rājagahe viharati veḷuvane
kalandakanivāpe   tatra   kho   āyasmā   mahākassapo  bhikkhū  āmantesi
āvuso  bhikkhavoti  .  āvusoti  kho  te  bhikkhū āyasmato mahākassapassa
paccassosuṃ   .   āyasmā   mahākassapo   etadavoca   idhāvuso  bhikkhu

--------------------------------------------------------------------------------------------- page173.

Aññaṃ byākaroti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo samanuyuñjati samanuggāhati samanubhāsati so tathāgatena vā tathāgatasāvakena vā jhāyinā samāpattikusalena paracittakusalena paracittapariyāyakusalena samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno iraṇaṃ āpajjati vicinaṃ āpajjati anayaṃ āpajjati byasanaṃ āpajjati anayabyasanaṃ āpajjati tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasikaroti kiṃ nu kho ayamāyasmā aññaṃ byākaroti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti {86.1} tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti adhimāniko kho pana ayamāyasmā adhimānasacco appatte pattasaññī akate katasaññī anadhigate adhigatasaññī adhimānena aññaṃ byākaroti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasikaroti kiṃ nu kho ayamāyasmā nissāya adhimāniko adhimānasacco appatte pattasaññī akate katasaññī anadhigate adhigatasaññī

--------------------------------------------------------------------------------------------- page174.

Adhimānena aññaṃ byākaroti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti {86.2} tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti bahussuto kho pana ayamāyasmā sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā [1]- dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā tasmā ayamāyasmā adhimāniko adhimānasacco appatte pattasaññī akate katasaññī anadhigate adhigatasaññī adhimānena aññaṃ byākaroti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti {86.3} tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti abhijjhālu kho pana ayamāyasmā abhijjhāpariyuṭṭhitena cetasā bahulaṃ viharati abhijjhāpariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ byāpanno kho pana ayamāyasmā byāpādapariyuṭṭhitena cetasā bahulaṃ viharati byāpādapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ thīnamiddhī 2- kho pana ayamāyasmā thīnamiddhapariyuṭṭhitena cetasā bahulaṃ viharati thīnamiddhapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ uddhato kho pana ayamāyasmā @Footnote: 1 Ma. honti . 2 Ma. thīnamiddho. Yu. thinamiddho.

--------------------------------------------------------------------------------------------- page175.

Uddhaccapariyuṭṭhitena cetasā bahulaṃ viharati uddhaccapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ vicikiccho kho pana ayamāyasmā vicikicchāpariyuṭṭhitena cetasā bahulaṃ viharati vicikicchāpariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ kammārāmo kho pana ayamāyasmā kammarato kammārāmataṃ anuyutto kammārāmatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ bhassārāmo kho pana ayamāyasmā bhassarato bhassārāmataṃ anuyutto bhassārāmatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ niddārāmo kho pana ayamāyasmā niddārato niddārāmataṃ anuyutto niddārāmatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ saṅgaṇikārāmo kho pana ayamāyasmā saṅgaṇikārato saṅgaṇikārāmataṃ anuyutto saṅgaṇikārāmatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ muṭṭhassati kho pana ayamāyasmā uttarikaraṇīye oramattakena visesādhigamena antarāvosānaṃ āpanno antarāvosānagamanaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ so vatāvuso bhikkhu ime dasa dhamme appahāya imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati so vatāvuso bhikkhu ime dasa dhamme pahāya imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjatīti.


             The Pali Tipitaka in Roman Character Volume 24 page 172-175. https://84000.org/tipitaka/read/roman_item.php?book=24&item=86&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=24&item=86&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=86&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=86&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=86              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]