ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [87]  Tatra  kho  bhagavā  kāḷakabhikkhuṃ  1- ārabbha bhikkhū āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   idha   bhikkhave   bhikkhu   adhikaraṇiko   hoti   adhikaraṇasamathassa
na   vaṇṇavādī   yampi   bhikkhave  bhikkhu  adhikaraṇiko  hoti  adhikaraṇasamathassa
na   vaṇṇavādī   ayampi   dhammo  na  piyatāya  na  garutāya  na  bhāvanāya
na sāmaññāya na ekībhāvāya saṃvattati.
     {87.1}   Puna   caparaṃ   bhikkhave   bhikkhu   na  sikkhākāmo  hoti
sikkhāsamādānassa    2-   na   vaṇṇavādī   yampi   bhikkhave   bhikkhu   na
sikkhākāmo     hoti    sikkhāsamādānassa    na    vaṇṇavādī    ayampi
dhammo   na   piyatāya   na   garutāya   na  bhāvanāya  na  sāmaññāya  na
ekībhāvāya saṃvattati.
     {87.2}  Puna  caparaṃ  bhikkhave  bhikkhu  pāpiccho  hoti icchāvinayassa
na   vaṇṇavādī   yampi  bhikkhave  bhikkhu  pāpiccho  hoti  icchāvinayassa  na
vaṇṇavādī   ayampi   dhammo   na  piyatāya  na  garutāya  na  bhāvanāya  na
sāmaññāya na ekībhāvāya saṃvattati.
     {87.3}  Puna  caparaṃ  bhikkhave  bhikkhu  kodhano  hoti kodhavinayassa na
vaṇṇavādī  yampi  bhikkhave  bhikkhu  kodhano  hoti  kodhavinayassa  na vaṇṇavādī
ayampi   dhammo   na  piyatāya  na  garutāya  na  bhāvanāya  na  sāmaññāya
na ekībhāvāya saṃvattati.
     {87.4}   Puna   caparaṃ   bhikkhave  bhikkhu  makkhī  hoti  makkhavinayassa
na   vaṇṇavādī   yampi   bhikkhave   bhikkhu   makkhī   hoti  makkhavinayassa  na
vaṇṇavādī   ayampi   dhammo   na  piyatāya  na  garutāya  na  bhāvanāya  na
sāmaññāya  na  ekībhāvāya  saṃvattati  .   puna  caparaṃ  bhikkhave bhikkhu saṭho
@Footnote: 1 Ma. kālaṅkataṃ bhikkhuṃ. Yu. kālakaṃ bhikkhuṃ.
@2 Ma. sikkhākāmassa. sabbattha īdisameva.
Hoti   sāṭheyyavinayassa   na   vaṇṇavādī   yampi   bhikkhave   bhikkhu  saṭho
hoti   sāṭheyyavinayassa   na   vaṇṇavādī   ayampi   dhammo   na  piyatāya
na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.
     {87.5}  Puna  caparaṃ  bhikkhave  bhikkhu  māyāvī hoti māyāvinayassa na
vaṇṇavādī   yampi   bhikkhave   bhikkhu   māyāvī   hoti   māyāvinayassa  na
vaṇṇavādī   ayampi   dhammo   na  piyatāya  na  garutāya  na  bhāvanāya  na
sāmaññāya na ekībhāvāya saṃvattati.
     {87.6}   Puna  caparaṃ  bhikkhave  bhikkhu  dhammānaṃ  na  nisāmakajātiko
hoti   dhammanisantiyā   na   vaṇṇavādī  yampi  bhikkhave  bhikkhu  dhammānaṃ  na
nisāmakajātiko    1-    hoti   dhammanisantiyā   na   vaṇṇavādī   ayampi
dhammo   na   piyatāya   na   garutāya   na  bhāvanāya  na  sāmaññāya  na
ekībhāvāya saṃvattati.
     {87.7}   Puna   caparaṃ   bhikkhave   bhikkhu   na  paṭisallāno  hoti
paṭisallānassa   na   vaṇṇavādī   yampi   bhikkhave   bhikkhu  na  paṭisallāno
hoti   paṭisallānassa   na   vaṇṇavādī   ayampi   dhammo  na  piyatāya  na
garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.
     {87.8}  Puna  caparaṃ  bhikkhave  bhikkhu  sabrahmacārīnaṃ na paṭisanthārako
hoti  paṭisanthārakassa  2-  na  vaṇṇavādī  yampi bhikkhave bhikkhu sabrahmacārīnaṃ
na  paṭisanthārako  hoti  paṭisanthārakassa  na  vaṇṇavādī  ayampi  dhammo  na
piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.
     {87.9} Evarūpassa bhikkhave bhikkhuno kiñcāpi evaṃ icchā uppajjeyya aho
@Footnote: 1 Yu. nisāmakajātiyo. sabbattha īdisameva. 2 Po. paṭisaṇṭhārako hoti
@paṭisaṇṭhārakassa. sabbattha īdisameva.
Vata  maṃ  sabrahmacārī  sakkareyyuṃ  garukareyyuṃ  māneyyuṃ  pūjeyyunti athakho
naṃ  sabrahmacārī  neva  sakkaronti  na  garukaronti  na mānenti na pūjenti
taṃ   kissa   hetu   tathāhissa  bhikkhave  viññū  sabrahmacārī  te  pāpake
akusale    dhamme    appahīne    samanupassanti     seyyathāpi   bhikkhave
assamūḷhakassa   kiñcāpi   evaṃ   icchā   uppajjeyya   aho   vata  maṃ
manussā      ājānīyaṭṭhāne     ca     ṭhapeyyuṃ     ājānīyabhojanañca
bhojeyyuṃ   ājānīyaparimajjanañca   parimajjeyyunti   athakho   taṃ   manussā
na   ceva   ājānīyaṭṭhāne  ṭhapenti  na  ca  ājānīyabhojanaṃ  bhojenti
na   ca   ājānīyaparimajjanaṃ   parimajjanti   taṃ   kissa   hetu   tathāhissa
bhikkhave   viññū   manussā   tāni   sāṭheyyāni  kūṭeyyāni  jimheyyāni
vaṅkeyyāni  appahīnāni  samanupassanti  evameva  kho  bhikkhave  evarūpassa
bhikkhuno  kiñcāpi  evaṃ  icchā  uppajjeyya  aho  vata  maṃ  sabrahmacārī
sakkareyyuṃ   garukareyyuṃ   māneyyuṃ   pūjeyyunti  athakho  naṃ  sabrahmacārī
neva  sakkaronti  na  garukaronti  na  mānenti  na  pūjenti taṃ kissa hetu
tathāhissa   bhikkhave   viññū   sabrahmacārī  te  pāpake  akusale  dhamme
appahīne  samanupassanti  .   idha  pana  bhikkhave  bhikkhu  na adhikaraṇiko hoti
adhikaraṇasamathassa    vaṇṇavādī    yampi   bhikkhave   bhikkhu   na   adhikaraṇiko
hoti     adhikaraṇasamathassa     vaṇṇavādī     ayampi    dhammo    piyatāya
garutāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
     {87.10}    Puna   caparaṃ   bhikkhave   bhikkhu   sikkhākāmo   hoti
sikkhāsamādānassa    vaṇṇavādī    yampi    bhikkhave   bhikkhu   sikkhākāmo
Hoti   sikkhāsamādānassa   vaṇṇavādī   ayampi   dhammo  piyatāya  garutāya
bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
     {87.11}   Puna  caparaṃ  bhikkhave  bhikkhu appiccho hoti icchāvinayassa
vaṇṇavādī  yampi  bhikkhave  bhikkhu  appiccho  hoti  icchāvinayassa  vaṇṇavādī
ayampi dhammo .pe. Ekībhāvāya saṃvattati.
     {87.12}  Puna  caparaṃ  bhikkhave  bhikkhu  akkodhano hoti kodhavinayassa
vaṇṇavādī  yampi  bhikkhave  bhikkhu  akkodhano  hoti  kodhavinayassa  vaṇṇavādī
ayampi dhammo .pe. Ekībhāvāya saṃvattati.
     {87.13}   Puna  caparaṃ  bhikkhave  bhikkhu  amakkhī  hoti  makkhavinayassa
vaṇṇavādī   yampi   bhikkhave   bhikkhu  amakkhī  hoti  makkhavinayassa  vaṇṇavādī
ayampi  dhammo  .pe.  ekībhāvāya  saṃvattati  .  puna  caparaṃ bhikkhave bhikkhu
asaṭho   hoti   sāṭheyyavinayassa  vaṇṇavādī  yampi  bhikkhave  bhikkhu  asaṭho
hoti   sāṭheyyavinayassa   vaṇṇavādī   ayampi  dhammo  .pe.  ekībhāvāya
saṃvattati.
     {87.14}  Puna  caparaṃ  bhikkhave  bhikkhu  amāyāvī hoti māyāvinayassa
vaṇṇavādī  yampi  bhikkhave  bhikkhu  amāyāvī  hoti  māyāvinayassa  vaṇṇavādī
ayampi dhammo .pe. Ekībhāvāya saṃvattati.
     {87.15}   Puna   caparaṃ   bhikkhave  bhikkhu  dhammānaṃ  nisāmakajātiko
hoti    dhammanisantiyā    vaṇṇavādī    yampi   bhikkhave   bhikkhu   dhammānaṃ
nisāmakajātiko    hoti    dhammanisantiyā    vaṇṇavādī    ayampi   dhammo
.pe. Ekībhāvāya saṃvattati.
     {87.16}    Puna   caparaṃ   bhikkhave   bhikkhu   paṭisallāno   hoti
paṭisallānassa     vaṇṇavādī    yampi    bhikkhave    bhikkhu    paṭisallāno
hoti     paṭisallānassa     vaṇṇavādī     ayampi     dhammo     .pe.
Ekībhāvāya saṃvattati.
     {87.17}  Puna  caparaṃ  bhikkhave  bhikkhu  sabrahmacārīnaṃ  paṭisanthārako
hoti   paṭisanthārakassa   vaṇṇavādī   yampi   bhikkhave  bhikkhu  sabrahmacārīnaṃ
paṭisanthārako    hoti    paṭisanthārakassa    vaṇṇavādī    ayampi   dhammo
piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
     {87.18}  Evarūpassa  bhikkhave  bhikkhuno  kiñcāpi  na  evaṃ icchā
uppajjeyya  aho  vata  maṃ  sabrahmacārī  sakkareyyuṃ  garukareyyuṃ māneyyuṃ
pūjeyyunti   athakho   naṃ   sabrahmacārī  sakkaronti  garukaronti  mānenti
pūjenti   taṃ   kissa   hetu  tathāhissa  bhikkhave  viññū  sabrahmacārī  te
pāpake   akusale   dhamme   pahīne   samanupassanti   seyyathāpi  bhikkhave
bhaddassa   assājānīyassa   kiñcāpi  na  evaṃ  icchā  uppajjeyya  aho
vata   maṃ   manussā   ājānīyaṭṭhāne   ca   ṭhapeyyuṃ   ājānīyabhojanañca
bhojeyyuṃ   ājānīyaparimajjanañca   parimajjeyyunti   athakho   naṃ   manussā
ājānīyaṭṭhāne     ca     ṭhapenti     ājānīyabhojanañca     bhojenti
ājānīyaparimajjanañca   parimajjanti   taṃ   kissa   hetu  tathāhissa  bhikkhave
viññū   manussā  tāni  sāṭheyyāni  kūṭeyyāni  jimheyyāni  vaṅkeyyāni
pahīnāni samanupassanti
     {87.19}   evameva  kho  bhikkhave  evarūpassa  bhikkhuno  kiñcāpi
na   evaṃ   icchā  uppajjeyya  aho  vata  maṃ  sabrahmacārī  sakkareyyuṃ
garukareyyuṃ   māneyyuṃ   pūjeyyunti   athakho  naṃ  sabrahmacārī  sakkaronti
garukaronti  mānenti  pūjenti  taṃ  kissa  hetu  tathāhissa  bhikkhave  viññū
sabrahmacārī te pāpake akusale dhamme pahīne samanupassantīti.



             The Pali Tipitaka in Roman Character Volume 24 page 176-180. https://84000.org/tipitaka/read/roman_item.php?book=24&item=87&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=24&item=87&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=87&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=87&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=87              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]