ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [90]   Athakho   āyasmā  sārīputto  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   sārīputtaṃ   bhagavā  etadavoca  kati  nu  kho
sārīputta   khīṇāsavassa   bhikkhuno   balāni   yehi   balehi   samannāgato
khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
     {90.1}   Dasa  bhante  khīṇāsavassa  bhikkhuno  balāni  yehi  balehi
samannāgato   khīṇāsavo   bhikkhu   āsavānaṃ   khayaṃ  paṭijānāti  khīṇā  me
āsavāti   .  katamāni  dasa  idha  bhante  khīṇāsavassa  bhikkhuno  aniccato
sabbe   saṅkhārā  yathābhūtaṃ  sammappaññāya  sudiṭṭhā  honti  yampi  bhante
khīṇāsavassa   bhikkhuno  aniccato  sabbe  saṅkhārā  yathābhūtaṃ  sammappaññāya
sudiṭṭhā  honti  idampi  bhante  khīṇāsavassa  bhikkhuno  balaṃ  hoti  yaṃ  balaṃ
āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
     {90.2}  Puna  caparaṃ  bhante  khīṇāsavassa  bhikkhuno  aṅgārakāsūpamā
kāmā    yathābhūtaṃ    sammappaññāya    sudiṭṭhā   honti   yampi   bhante
khīṇāsavassa   bhikkhuno   aṅgārakāsūpamā   kāmā   yathābhūtaṃ  sammappaññāya

--------------------------------------------------------------------------------------------- page187.

Sudiṭṭhā honti idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. {90.3} Puna caparaṃ bhante khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi yampi bhante khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. {90.4} Puna caparaṃ bhante khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā yampi bhante khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. {90.5} Puna caparaṃ bhante khīṇāsavassa bhikkhuno cattāro sammappadhānā bhāvitā honti subhāvitā ... cattāro iddhippādā bhāvitā honti subhāvitā ... pañcindriyāni pañca balāni bhāvitāni honti subhāvitāni ... satta bojjhaṅgā bhāvitā honti subhāvitā ... Ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito yampi bhante khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo

--------------------------------------------------------------------------------------------- page188.

Bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti . imāni kho bhante dasa khīṇāsavassa bhikkhuno balāni yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. Theravaggo catuttho. Tassuddānaṃ vāhuno cānando ca 1- puṇṇiyo ca byākaraṇaṃ katthī aññādhikaraṇaṃ kokāliko ca balāni ca 2-. ------------


             The Pali Tipitaka in Roman Character Volume 24 page 186-188. https://84000.org/tipitaka/read/roman_item.php?book=24&item=90&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=90&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=90&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=90&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=90              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]