ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [95]   Athakho   uttiyo  paribbājako  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā    ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho   uttiyo
paribbājako  bhagavantaṃ  etadavoca  kiṃ  nu  kho  bho  gotama sassato loko
@Footnote: 1 Po. Yu. so. Ma. so bhikkhave bhikkhu.
Idameva  saccaṃ  moghamaññanti  .  [1]-  abyākataṃ  kho  etaṃ uttiya mayā
sassato loko idameva saccaṃ moghamaññanti.
     {95.1}   Kiṃ  pana  bho  gotama  asassato  loko  idameva  saccaṃ
moghamaññanti   .   etampi   kho   uttiya   abyākataṃ   mayā  asassato
loko idameva saccaṃ moghamaññanti.
     {95.2}  Kiṃ  nu kho bho gotama antavā loko ... Anantavā loko
...  taṃ  jīvaṃ  taṃ  sarīraṃ  ...  aññaṃ  jīvaṃ aññaṃ sarīraṃ ... Hoti tathāgato
parammaraṇā  ...  na  hoti  tathāgato  parammaraṇā ... Hoti ca na ca hoti
tathāgato   parammaraṇā   ...   neva   hoti   na   na  hoti  tathāgato
parammaraṇā   idameva   saccaṃ   moghamaññanti   .   etampi   kho  uttiya
abyākataṃ   mayā   neva   hoti   na   na   hoti  tathāgato  parammaraṇā
idameva saccaṃ moghamaññanti.
     {95.3}  Kiṃ  nu  kho  bho  gotama  sassato  loko  idameva saccaṃ
moghamaññanti   iti   puṭṭho   samāno   abyākataṃ   kho   etaṃ   uttiya
mayā   sassato   loko   idameva   saccaṃ  moghamaññanti  vadesi  kiṃ  pana
bho   gotama   asassato   loko   idameva   saccaṃ   moghamaññanti   iti
puṭṭho  samāno  etampi  kho  uttiya  abyākataṃ  mayā  asassato  loko
idameva  saccaṃ  moghamaññanti  vadesi  kiṃ  nu  kho bho gotama antavā loko
... Anantavā loko ... Taṃ jīvaṃ taṃ sarīraṃ ... Aññaṃ jīvaṃ aññaṃ sarīraṃ ... Hoti
tathāgato  parammaraṇā  ... Na hoti tathāgato parammaraṇā ... Hoti ca na ca
hoti  tathāgato  parammaraṇā ... Neva hoti na na hoti tathāgato parammaraṇā
@Footnote: 1 Po. yanti dissati.
Idameva   saccaṃ   moghamaññanti   iti   puṭṭho   samāno   etampi   kho
uttiya  abyākataṃ  mayā  neva  hoti  na  na  hoti  tathāgato  parammaraṇā
idameva   saccaṃ   moghamaññanti   vadesi   atha  kiñcarahi  bhotā  gotamena
byākatanti.
     {95.4}   Abhiññā   kho   ahaṃ  uttiya  sāvakānaṃ  dhammaṃ  desemi
sattānaṃ    visuddhiyā    sokaparidevānaṃ    samatikkamāya   dukkhadomanassānaṃ
atthaṅgamāya  ñāyassa  adhigamāya  nibbānassa  sacchikiriyāyāti  .  yaṃ panetaṃ
bhavaṃ   gotamo   abhiññā   sāvakānaṃ   dhammaṃ  desesi  sattānaṃ  visuddhiyā
sokaparidevānaṃ    samatikkamāya   dukkhadomanassānaṃ   atthaṅgamāya   ñāyassa
adhigamāya  nibbānassa sacchikiriyāya sabbo vā 1- tena loko niyyāssati 2-
upaḍḍho vā tibhāgo vā 3- evaṃ vutte bhagavā tuṇhī ahosi.
     {95.5}  Athakho  āyasmato  ānandassa etadahosi māheva 4- kho
uttiyo  paribbājako  pāpakaṃ  diṭṭhigataṃ  paṭilabhi  5-  sabbaṃ  sāmukkaṃsikaṃ vata
me  samaṇo  gotamo pañhaṃ puṭṭho saṃsādeti no visajjeti nūna na 6- visahatīti
tadassa  uttiyassa  paribbājakassa dīgharattaṃ ahitāya dukkhāyāti athakho āyasmā
ānando   uttiyaṃ  paribbājakaṃ  etadavoca  tenahāvuso  uttiya  upamante
karissāmi   upamāyamidhekacce   viññū  purisā  bhāsitassa  atthaṃ  ājānanti
seyyathāpi  āvuso  uttiya  rañño  paccantimaṃ  nagaraṃ  taṃ  daḷhaddālaṃ  7-
daḷhapākāratoraṇaṃ   ekadvāraṃ   tatrassa   dovāriko   paṇḍito  byatto
medhāvī  aññātānaṃ  nivāretā  8-  ñātānaṃ pavesetā so tassa nagarassa
samantā  anupariyāyapathaṃ  [9]-  anukkamamāno  na passeyya pākārasandhiṃ vā
@Footnote: 1 Yu. ca. 2 Po. Yu. niyyissati. Ma. nīyati. ito paraṃ evaṃ ñātabbaṃ.
@3 Po. upaḍḍho vāti bho gotama vadehīti. Ma. Yu. tibhāgo. 4 Ma. Yu. māhevaṃ.
@5 Po. Yu. paṭilabhati. 6 Ma. Yu. na nūna. 7 Ma. nagaraṃ daḷhuddhāpaṃ. Yu. nagaraṃ
@daḷhuddāpaṃ. 8 Po. nivāretvā ñātānaṃ pavesetvā. 9 Ma. anukkamati
@anupariyāyapathaṃ iti dissati.
Pākāravivaraṃ    vā    antamaso   viḷāranissakanamattampi   1-   no   ca
khvāssa   evaṃ  ñāṇaṃ  hoti  ettakā  pāṇā  imaṃ  nagaraṃ  pavisanti  vā
nikkhamanti vāti.
     {95.6}  Atha  khvāssa  evamettha  hoti  ye kho keci oḷārikā
pāṇā   imaṃ   nagaraṃ   pavisanti  vā  nikkhamanti  vā  sabbe  te  iminā
dvārena  pavisanti  vā  nikkhamanti  vāti  evameva  kho  āvuso  uttiya
na   tathāgatassa   evaṃ  ussukkataṃ  2-  hoti  sabbo  vā  tena  loko
niyyāssati upaḍḍho vā tibhāgo vāti.
     {95.7}  Athakho  evamettha tathāgatassa hoti ye kho keci lokamhā
niyyiṃsu  vā  niyyanti  vā  niyyāssanti vā sabbe te pañca nīvaraṇe pahāya
cetaso    upakkilese    paññāya   dubbalīkaraṇe   catūsu   satipaṭṭhānesu
supatiṭṭhitacittā  satta  bojjhaṅge  yathābhūtaṃ  bhāvetvā evamete lokamhā
niyyiṃsu  vā  niyyanti  vā  niyyāssanti vāti. Yadeva kho tvaṃ āvuso 3-
uttiya   bhagavantaṃ   imaṃ   4-   pañhaṃ   apucchi  tadevetaṃ  pañhaṃ  bhagavantaṃ
aññena pariyāyena apucchi 5- tasmā te taṃ bhagavā na byākāsīti.



             The Pali Tipitaka in Roman Character Volume 24 page 206-209. https://84000.org/tipitaka/read/roman_item.php?book=24&item=95&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=24&item=95&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=24&item=95&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=95&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=95              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]