ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                 Suttantapiṭake khuddakanikāyassa
                           khuddakapāṭho
                             ---------
    namo tassa bhagavato arahato sammāsambuddhassa.
                    Khuddakapāṭhe saraṇagamanaṃ
     [1]    Buddhaṃ   saraṇaṃ   gacchāmi   dhammaṃ   saraṇaṃ   gacchāmi   saṅghaṃ
saraṇaṃ   gacchāmi   .   dutiyampi   buddhaṃ   saraṇaṃ   gacchāmi  dutiyampi  dhammaṃ
saraṇaṃ   gacchāmi   dutiyampi   saṅghaṃ   saraṇaṃ   gacchāmi   .  tatiyampi  buddhaṃ
saraṇaṃ    gacchāmi    tatiyampi   dhammaṃ   saraṇaṃ   gacchāmi   tatiyampi   saṅghaṃ
saraṇaṃ gacchāmi.
                    Saraṇagamanaṃ 1- niṭṭhitaṃ.
                              --------
                   Khuddakapāṭhe dasasikkhāpadaṃ
     [2]    Pāṇātipātā    veramaṇī    sikkhāpadaṃ    samādiyāmi  .
Adinnādānā    veramaṇī    sikkhāpadaṃ    samādiyāmi   .   abrahmacariyā
veramaṇī   sikkhāpadaṃ   samādiyāmi   .   musāvādā   veramaṇī   sikkhāpadaṃ
samādiyāmi     .    surāmerayamajjapamādaṭṭhānā    veramaṇī    sikkhāpadaṃ
@Footnote: 1 Sī. Ma. saraṇattayaṃ.
Samādiyāmi    .   vikālabhojanā   veramaṇī   sikkhāpadaṃ   samādiyāmi  .
Naccagītavāditavisūkadassanā     veramaṇī     sikkhāpadaṃ     samādiyāmi   .
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā        veramaṇī       sikkhāpadaṃ
samādiyāmi   .   uccāsayanamahāsayanā  veramaṇī  sikkhāpadaṃ  samādiyāmi .
Jātarūparajaṭapaṭiggahaṇā veramaṇī sikkhāpadaṃ samādiyāmi.
                    Dasasikkhāpadaṃ niṭṭhitaṃ.
                              ---------
                   Khuddakapāṭhe dvattiṃsākāro
     [3]   Atthi   imasmiṃ  kāye  kesā  lomā  nakhā  dantā  taco
maṃsaṃ   nhārū   aṭṭhī   aṭṭhimiñjaṃ   vakkaṃ   hadayaṃ   yakanaṃ   kilomakaṃ  pihakaṃ
papphāsaṃ   antaṃ   antaguṇaṃ   udariyaṃ   karīsaṃ  [1]-  pittaṃ  semhaṃ  pubbo
lohitaṃ   sedo   medo   assu   vasā  khelo  siṃghānikā  lasikā  muttaṃ
matthake matthaluṅganti.
                   Dvattiṃsākāro niṭṭhito.
                             -----------
                   Khuddakapāṭhe sāmaṇerapañhā
     [4]   Ekannāma   kiṃ   sabbe  sattā  āhāraṭṭhitikā  .  dve
nāma   kiṃ   nāmañca   rūpañca   .   tīṇi  nāma  kiṃ  tisso  vedanā .
@Footnote: 1 Ma. matthaluṅgaṃ.
Cattāri    nāma   kiṃ   cattāri   ariyasaccāni   .   pañca   nāma   kiṃ
pañcupādānakkhandhā   .   cha   nāma  kiṃ  cha  ajjhattikāni  āyatanāni .
Satta   nāma   kiṃ   satta   bojjhaṅgā   .   aṭṭha   nāma   kiṃ  ariyo
aṭṭhaṅgiko   maggo   .   nava   nāma   kiṃ   nava  sattāvāsā  .  dasa
nāma kiṃ dasahaṅgehi samannāgato arahāti vuccatīti.
                   Sāmaṇerapañhā 1- niṭṭhitā.
                              -----------
                    Khuddakapāṭhe maṅgalasuttaṃ
     [5]   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  atha  kho  aññatarā  devatā
abhikkantāya     rattiyā     abhikkantavaṇṇā     kevalakappaṃ     jetavanaṃ
obhāsetvā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   aṭṭhāsi   ekamantaṃ  ṭhitā  kho  sā  devatā
bhagavantaṃ gāthāya ajjhabhāsi.
     [6] |6.1| Bahū devā manussā ca         maṅgalāni acintayuṃ
                    ākaṅkhamānā sotthānaṃ    brūhi maṅgalamuttamaṃ.
         |6.2| Asevanā ca bālānaṃ           paṇḍitānañca sevanā
                  pūjā ca pūjanīyānaṃ 2-         etammaṅgalamuttamaṃ.
         |6.3| Paṭirūpadesavāso ca             pubbe ca katapuññatā
@Footnote: 1 Ma. kumārapañhā .    2 Ma. pūjaneyyānaṃ.
                  Attasammāpaṇidhi ca           etammaṅgalamuttamaṃ.
         |6.4| Bāhusaccañca sippañca      vinayo ca susikkhito
                  subhāsitā ca yā vācā        etammaṅgalamuttamaṃ.
         |6.5| Mātāpituupaṭṭhānaṃ            puttadārassa saṅgaho
                  anākulā ca kammantā       etammaṅgalamuttamaṃ.
         |6.6| Dānañca dhammacariyā ca       ñātakānañca saṅgaho
                  anavajjāni kammāni          etammaṅgalamuttamaṃ.
         |6.7| Āratī viratī pāpā              majjapānā ca saññamo
                  appamādo ca dhammesu        etammaṅgalamuttamaṃ.
         |6.8| Gāravo ca nivāto ca            santuṭṭhī ca kataññutā
                  kālena dhammassavanaṃ            etammaṅgalamuttamaṃ.
         |6.9| Khantī ca sovacassatā           samaṇānañca dassanaṃ
                  kālena dhammasākacchā        etammaṅgalamuttamaṃ.
       |6.10| Tapo ca brahmacariyañca       ariyasaccānadassanaṃ
                  nibbānasacchikiriyā ca         etammaṅgalamuttamaṃ.
       |6.11| Phuṭṭhassa lokadhammehi         cittaṃ yassa na kampati
                  asokaṃ virajaṃ khemaṃ                 etammaṅgalamuttamaṃ.
       |6.12| Etādisāni katvāna          sabbatthamaparājitā
                  sabbattha sotthiṃ gacchanti     tantesaṃ maṅgalamuttamanti.
                             Maṅgalasuttaṃ niṭṭhitaṃ.
                             Khuddakapāṭhe ratanasuttaṃ
     [7] |7.1| Yānīdha bhūtāni samāgatāni
                    bhummāni vā yāni va antalikkhe.
                    Sabbeva bhūtā sumanā bhavantu
                    athopi sakkacca suṇantu bhāsitaṃ
           |7.2| tasmā hi bhūtā nisāmetha sabbe
                    mettaṃ karotha mānusiyā pajāya.
                    Divā ca ratto ca haranti ye baliṃ
                    tasmā hi ne rakkhatha appamattā.
           |7.3| Yaṃ kiñci vittaṃ idha vā huraṃ vā
                    saggesu vā yaṃ ratanaṃ paṇītaṃ
                    na no samaṃ atthi tathāgatena
                    idampi buddhe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
           |7.4| Khayaṃ virāgaṃ amataṃ paṇītaṃ
                    yadajjhagā sakyamunī samāhito
                    na tena dhammena samatthi kiñci
                    idampi dhamme ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
           |7.5| Yambuddhaseṭṭho parivaṇṇayī suciṃ
                    samādhimānantarikaññamāhu
                    samādhinā tena samo na vijjati
                    idampi dhamme ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
           |7.6| Ye puggalā aṭṭha sataṃ pasaṭṭhā
                    cattāri etāni yugāni honti
                    te dakkhiṇeyyā sugatassa sāvakā
                    etesu dinnāni mahapphalāni
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
           |7.7| Ye suppayuttā manasā daḷhena
                    nikkāmino gotamasāsanamhi
                    te pattipattā amataṃ vigayha
                    laddhā mudhā nibbutiṃ bhuñjamānā
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
           |7.8| Yathindakhīlo paṭhaviṃ sito siyā
                    catubbhi vātebhi asampakampiyo
                    tathūpamaṃ sappurisaṃ vadāmi
                    Yo ariyasaccāni avecca passati
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
          |7.9| Yerīyasaccāni 1- vibhāvayanti
                    gambhīrapaññena sudesitāni
                    kiñcāpi te honti bhusappamattā
                    na te bhavaṃ aṭṭhamamādiyanti
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
        |7.10| Sahāvassa dassanasampadāya
                    tayassu dhammā jahitā bhavanti
                    sakkāyadiṭṭhi vicikicchitañca
                    sīlabbataṃ vāpi yadatthi kiñci
        |7.11| catūhapāyehi ca vippamutto
                    cha cābhiṭhānāni abhabbo kātuṃ
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
        |7.12| Kiñcāpi so kammaṃ karoti pāpakaṃ
                    kāyena vācāyuda cetasā vā
                    abhabbo so tassa paṭicchadāya
@Footnote: 1 idāni pāyato paṭhanti "ye ariyasaccāni vibhāvayantīti ."
                    Abhabbatā diṭṭhapadassa vuttā
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
        |7.13| Vanappagumbe yathā phussitagge
                    gimhānamāse paṭhamasmiṃ gimhe
                    tathūpamaṃ dhammavaraṃ adesayi
                    nibbānagāmiṃ paramaṃ hitāya
                    idampi buddhe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
         |7.14| Varo varaññū varado varāharo
                    anuttaro dhammavaraṃ adesayi
                    idampi buddhe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
         |7.15| Khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ
                    virattacittāyatike bhavasmiṃ
                    te khīṇabījā aviruḷhichandā
                    nibbanti dhīrā yathāyampadīpo
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
         |7.16| Yānīdha bhūtāni samāgatāni
                    Bhummāni vā yāniva antalikkhe
                    tathāgataṃ devamanussapūjitaṃ
                    buddhaṃ namassāma suvatthi hotu.
         |7.17| Yānīdha bhūtāni samāgatāni
                    bhummāni vā yāniva antalikkhe
                    tathāgataṃ devamanussapūjitaṃ
                    dhammaṃ namassāma suvatthi hotu.
         |7.18| Yānīdha bhūtāni samāgatāni
                    bhummāni vā yāniva antalikkhe
                    tathāgataṃ devamanussapūjitaṃ
                    saṅghaṃ namassāma suvatthi hotu.
                          Ratanasuttaṃ niṭṭhitaṃ.
                                  -------
                     Khuddakapāṭhe tirokuḍḍakaṇḍaṃ
     [8] |8.1| (mattāsukhapariccāgā        passe ce vipulaṃ sukhaṃ
                    caje mattāsukhaṃ dhīro           sampassaṃ vipulaṃ sukhaṃ .)
           |8.2| tirokuḍḍesu tiṭṭhanti      sandhisiṅghāṭakesu ca
                    dvārabāhāsu tiṭṭhanti     āgantvāna sakaṃ gharaṃ.
           |8.3| Pahute 1- annapānamhi   khajjabhojje upaṭṭhite
@Footnote: 1 Ma. pahūte.
                    Na tesaṃ koci sarati             sattānaṃ kammapaccayā.
           |8.4| Evaṃ dadanti ñātīnaṃ          ye honti anukampakā
                    suciṃ paṇītaṃ kālena            kappiyaṃ pānabhojanaṃ
                    idaṃ vo ñātīnaṃ hotu         sukhitā hontu ñātayo.
           |8.5| Te ca tattha samāgantvā    ñātipetā samāgatā
                    pahute 1- annapānamhi    sakkaccaṃ anumodare
           |8.6| ciraṃ jīvantu no ñātī          yesaṃ hetu labhāmhase.
                    Amhākañca katā pūjā     dāyakā ca anipphalā.
           |8.7| Na hi tattha kasi atthi         gorakkhettha na vijjati
                    vaṇijjā tādisī natthi       hiraññena kayākayaṃ.
                    Ito dinnena yāpenti     petā kālakatā tahiṃ
           |8.8| unnate 2- udakaṃ vuṭṭhaṃ      yathā ninnaṃ pavattati
                    evameva ito dinnaṃ          petānaṃ upakappati.
           |8.9| Yathā vārivahā pūrā          paripūrenti sāgaraṃ
                    evameva ito dinnaṃ          petānaṃ upakappati.
        |8.10| Adāsi me akāsi me         ñātimittā sakhā ca me
                    petānaṃ dakkhiṇaṃ dajjā     pubbe katamanussaraṃ.
        |8.11| Na hi ruṇṇaṃ vā soko vā    yāvaññā paridevanā
                    na taṃ petānamatthāya        evaṃ tiṭṭhanti ñātayo.
        |8.12| Ayañca kho dakkhiṇā dinnā saṅghamhi supatiṭṭhitā
@Footnote: 1 Ma. pahūte .    2 Ma. unname.
                    Dīgharattaṃ hitāyassa           ṭhānaso upakappati.
        |8.13| So ñātidhammo ca ayaṃ nidassito
                    petānapūjā ca katā uḷārā
                    balañca bhikkhūnamanuppadinnaṃ
               tumhehi puññaṃ pasutaṃ anappakanti.
                    Tirokuḍḍakaṇḍaṃ niṭṭhitaṃ.
                             ----------
                    Khuddakapāṭhe nidhikaṇḍaṃ
     [9] |9.1| Nidhiṃ nidheti puriso              gambhīre udakantike
                    atthe kicce samuppanne   atthāya me bhavissati
           |9.2| rājato vā duruttassa        corato pīḷitassa vā
                    iṇassa vā pamokkhāya     dubbhikkhe āpadāsu vā
                    etadatthāya lokasmiṃ        nidhi nāma nidhiyyati.
           |9.3| Tāvassunihito santo        gambhīre udakantike
                    na sabbo sabbadā yeva     tassa taṃ upakappati
           |9.4| nidhi vā ṭhānā cavati           saññā vāssa vimuyhati
                    nāgā vā apanāmenti     yakkhā vāpi haranti naṃ
           |9.5| appiyā vāpi dāyādā    uddharanti apassato
                    yadā puññakkhayo hoti     sabbametaṃ vinassati.
           |9.6| Yassa dānena sīlena         saññamena damena ca
                    nidhi sunihito hoti            itthiyā purisassa vā
           |9.7| cetiyamhi ca saṅghe vā       puggale atithīsu vā
                    mātari pitari vāpi             atho jeṭṭhamhi bhātari
           |9.8| eso nidhi sunihito            ajeyyo anugāmiko
                    pahāya gamanīyesu             etaṃ ādāya gacchati.
           |9.9| Asādhāraṇamaññesaṃ         acoraharaṇo nidhi.
                    Kayirātha dhīro puññāni      yo nidhi anugāmiko
        |9.10| esa devamanussānaṃ           sabbakāmadado nidhi
                    yaṃ yaṃ devābhipatthenti       sabbametena labbhati
         |9.11| suvaṇṇatā susaratā          susaṇṭhānaṃ 1- surūpatā
                    ādhipaccaṃ parivāro           sabbametena labbhati.
         |9.12| Padesarajjaṃ issariyaṃ          cakkavattisukhaṃ piyaṃ
                     devarajjampi dibbesu       sabbametena labbhati.
         |9.13| Mānussikā ca sampatti     devaloke ca yā rati
                     yā ca nibbānasampatti    sabbametena labbhati.
         |9.14| Mittasampadamāgamma         yoniso ce payuñjato
                     vijjāvimuttivasībhāvo       sabbametena labbhati.
         |9.15| Paṭisambhidā vimokkhā ca    yā ca sāvakapāramī
                     paccekabodhi buddhabhūmi      sabbametena labbhati.
@Footnote: 1 Ma. susaṇṭhānā.
         |9.16| Evaṃ mahatthikā esā        yadidaṃ puññasampadā
                    tasmā dhīrā pasaṃsanti        paṇḍitā katapuññatanti.
                     Nidhikaṇḍaṃ niṭṭhitaṃ.
                              -------
                 Khuddakapāṭhe karaṇīyamettasuttaṃ
     [10] |10.1| Karaṇīyamatthakusalena         yantaṃ santaṃ padaṃ abhisamecca
                     sakko ujū ca suhujū ca           suvaco cassa mudu anatimānī
         |10.2| santussako ca subharo ca         appakicco ca sallahukavutti
                     santindriyo ca nipako ca      appagabbho kulesu ananugiddho.
         |10.3| Na ca khuddaṃ samācare kiñci     yena viññū pare upavadeyyuṃ.
                     Sukhino vā khemino hontu      sabbe sattā bhavantu sukhitattā
         |10.4| yekeci pāṇabhūtatthi             tasā vā thāvarā vā anavasesā
                     dīghā vā ye mahantā vā      majjhimā rassakā aṇukathūlā
         |10.5| diṭṭhā vā ye 1- ca adiṭṭhā ye 1-     ca dūre vasanti avidūre
                     bhūtā vā sambhavesī vā         sabbe sattā bhavantu sukhitattā
         |10.6| na paro paraṃ nikubbetha           nātimaññetha katthaci naṃ 2- kiñci
                    byārosanā paṭīghasaññā    nāññamaññassa dukkhamiccheyya.
         |10.7| Mātā yathā niyaṃ puttaṃ          āyusā ekaputtamanurakkhe
                    evampi sabbabhūtesu             mānasambhāvaye aparimāṇaṃ
@Footnote: 1 Ma. ye va. 2 Ma. na kiñci.
         |10.8| Mettañca sabbalokasmiṃ   mānasambhāvaye aparimāṇaṃ
                     uddhaṃ adho ca tiriyañca       asambādhaṃ averaṃ asapattaṃ
         |10.9| tiṭṭhañcaraṃ nisinno vā     sayāno vā yāva tassa vigatamiddho
                     etaṃ satiṃ adhiṭṭheyya         brahmametaṃ vihāraṃ idhamāhu 1-.
         |10.10| Diṭṭhiñca anupagamma      sīlavā dassanena sampanno
                       kāmesu vineyya 2- gedhaṃ  na hi jātu gabbhaseyyaṃ punaretīti.
                                    Mettasuttaṃ niṭṭhitaṃ.
                                   Khuddakapāṭho samatto.
                                            -------
@Footnote: 1 Ma. vihāramidhamāhu .    2 Ma. vinaya.
                          Suttantapiṭake khuddakanikāyassa
                                    dhammapadagāthā
                                         ---------
            namo tassa bhagavato arahato sammāsambuddhassa.
                Dhammapadagāthāya paṭhamo yamakavaggo
     [11] /khu.dha./ |11.1| 1 Manopubbaṅgamā dhammā  manoseṭṭhā manomayā
                      manasā ce paduṭṭhena           bhāsati vā karoti vā
                      tato naṃ dukkhamanveti           cakkaṃva vahato padaṃ.
          |11.2| Manopubbaṅgamā dhammā       manoseṭṭhā manomayā
                      manasā ce pasannena           bhāsati vā karoti vā
                      tato naṃ sukhamanveti             chāyāva anupāyinī.
          |11.3| Akkocchi maṃ avadhi maṃ            ajini maṃ ahāsi me
                      ye ca taṃ upanayhanti          veraṃ tesaṃ na sammati.
          |11.4| Akkocchi maṃ avadhi maṃ            ajini maṃ ahāsi me
                      ye ca taṃ nūpanayhanti          veraṃ tesūpasammati.
          |11.5| Na hi verena verāni              sammantīdha kudācanaṃ
                      averena ca sammanti            esa dhammo sanantano.
          |11.6| Pare ca na vijānanti             mayamettha yamāmhase
                      ye ca tattha vijānanti          tato sammanti medhagā.
          |11.7| Subhānupassiṃ viharantaṃ          indriyesu asaṃvutaṃ
                      bhojanamhi amattaññuṃ 1-   kusītaṃ hīnavīriyaṃ
                      taṃ ve pasahati māro             vāto rukkhaṃva dubbalaṃ.
          |11.8| Asubhānupassiṃ viharantaṃ        indriyesu susaṃvutaṃ
                      bhojanamhi ca mattaññuṃ       saddhaṃ āraddhavīriyaṃ
                      taṃ ve nappasahati māro        vāto selaṃva pabbataṃ.
          |11.9| Anikkasāvo kāsāvaṃ           yo vatthaṃ paridahessati
                      apeto damasaccena             na so kāsāvamarahati.
        |11.10| Yo ca vantakasāvassa           sīlesu susamāhito
                      upeto damasaccena             sa ve kāsāvamarahati.
        |11.11| Asāre sāramatino             sāre cāsāradassino
                      te sāraṃ nādhigacchanti         micchāsaṅkappagocarā.
        |11.12| Sārañca sārato ñatvā      asārañca asārato
                      te sāraṃ adhigacchanti           sammāsaṅkappagocarā.
        |11.13| Yathā agāraṃ ducchannaṃ          vuṭṭhī samativijjhati
                      evaṃ abhāvitaṃ cittaṃ              rāgo samativijjhati.
        |11.14| Yathā agāraṃ succhannaṃ          vuṭṭhī na samativijjhati
                      evaṃ subhāvitaṃ cittaṃ              rāgo na samativijjhati.
@Footnote: 1 Ma. cāmattaññuṃ.
        |11.15| Idha socati pecca socati       pāpakārī ubhayattha socati
                      so socati so vihaññati      disvā kammakiliṭṭhamattano.
        |11.16| Idha modati pecca modati      katapuñño ubhayattha modati
                      so modati so pamodati        disvā kammavisuddhimattano.
        |11.17| Idha tappati pecca tappati    pāpakārī ubhayattha tappati
                      pāpaṃ me katanti tappati      bhiyyo tappati duggatiṃ gato.
        |11.18| Idha nandati pecca nandati    katapuñño ubhayattha nandati
                      puññaṃ me katanti nandati    bhiyyo nandati sugatiṃ gato.
           |11.19| Bahumpi ce sahitaṃ 1- bhāsamāno
                          na takkaro hoti naro pamatto
                          gopova gāvo gaṇayaṃ paresaṃ
                          na bhāgavā sāmaññassa hoti.
           |11.20| Appampi ce sahitaṃ bhāsamāno
                          dhammassa hoti anudhammacārī
                          rāgañca dosañca pahāya mohaṃ
                          sammappajāno suvimuttacitto
                          anupādiyāno idha vā huraṃ vā
                          sa bhāgavā sāmaññassa hoti.
                              Yamakavaggo paṭhamo.
                                  --------------
@Footnote: 1 Ma. saṃhita..
                      Dhammapadagāthāya dutiyo appamādavaggo
     [12] |12.21| 2 Appamādo amataṃ padaṃ      pamādo maccuno padaṃ
                          appamattā na mīyanti         ye pamattā yathā matā
           |12.22| etaṃ 1- visesato ñatvā      appamādamhi paṇḍitā
                          appamāde pamodanti         ariyānaṃ gocare ratā
           |12.23| te jhāyino sātatikā          niccaṃ daḷhaparakkamā
                          phusanti dhīrā nibbānaṃ          yogakkhemaṃ anuttaraṃ.
           |12.24| Uṭṭhānavato satimato           sucikammassa nisammakārino
                          saññatassa ca dhammajīvino    appamattassa yasobhivaḍḍhati.
           |12.25| Uṭṭhānenappamādena          saññamena damena ca
                          dīpaṃ kayirātha medhāvī            yaṃ ogho nābhikīrati.
           |12.26| Pamādamanuyuñjanti             bālā dummedhino janā
                          appamādañca medhāvī         dhanaṃ seṭṭhaṃva rakkhati.
           |12.27| Mā pamādamanuyuñjetha          mā kāmaratisanthavaṃ
                          appamatto hi jhāyanto     pappoti vipulaṃ sukhaṃ.
           |12.28| Pamādaṃ appamādena            yadā nudati paṇḍito
                          paññāpāsādamāruyha      asoko sokiniṃ pajaṃ
                          pabbataṭṭhova bhummaṭṭhe        dhīro bāle avekkhati.
           |12.29| Appamatto pamattesu          suttesu bahujāgaro
@Footnote: 1 Ma. evaṃ.
                         Abalassaṃva sīghasso           hitvā yāti sumedhaso.
           |12.30| Appādena maghavā           devānaṃ seṭṭhataṃ gato
                          appamādaṃ pasaṃsanti         pamādo garahito sadā.
           |12.31| Appamādarato bhikkhu         pamāde bhayadassi vā
                         saññojanaṃ aṇuṃ thūlaṃ          ḍahaṃ aggīva gacchati.
           |12.32| Appamādarato bhikkhu         pamāde bhayadassi vā
                         abhabbo parihānāya          nibbānasseva santike.
                              Appamādavaggo dutiyo.
                                          --------
                        Dhammapadagāthāya tatiyo cittavaggo
     [13] |13.33| 3 Phandanaṃ capalaṃ cittaṃ        durakkhaṃ dunnivārayaṃ
                         ujuṃ karoti medhāvī              usukārova tejanaṃ
           |13.34| vārijova thale khitto          okamokataubbhato
                         pariphandatidaṃ cittaṃ             māradheyyaṃ pahātave.
           |13.35| Dunniggahassa lahuno         yattha kāmanipātino
                         cittassa damatho sādhu         cittaṃ dantaṃ sukhāvahaṃ.
           |13.36| Sududdasaṃ sunipuṇaṃ             yattha kāmanipātinaṃ
                         cittaṃ rakkhetha medhāvī         cittaṃ guttaṃ sukhāvahaṃ.
           |13.37| Dūraṅgamaṃ ekacaraṃ                asarīraṃ guhāsayaṃ
                         Ye cittaṃ saññamessanti   mokkhanti mārabandhanā.
           |13.38| Anavaṭṭhitacittassa            saddhammaṃ avijānato
                         pariplavapasādassa             paññā na paripūrati
           |13.39| anavassutacittassa            ananvāhatacetaso
                         puññapāpapahīnassa         natthi jāgarato bhayaṃ.
                |13.40| Kumbhūpamaṃ kāyamidaṃ viditvā
                               nagarūpamaṃ cittamidaṃ thaketvā
                               yodhetha 1- māraṃ paññāvudhena
                              jitañca rakkhe anivesino 2- siyā.
           |13.41| Aciraṃ vatayaṃ kāyo                 paṭhaviṃ adhisessati
                         chuḍḍo 3- apetaviññāṇo     niratthaṃva kaliṅgaraṃ.
           |13.42| Diso disaṃ yantaṃ kayirā          verī vā pana verinaṃ
                         micchāpaṇihitaṃ cittaṃ            pāpiyo naṃ tato kare.
           |13.43| Na taṃ mātā pitā kayirā       aññe vāpi ca ñātakā
                         sammāpaṇihitaṃ cittaṃ            seyyaso naṃ tato kare.
                                     Cittavaggo tatiyo.
                                              ---------
@Footnote: 1 Sī. yojetha .  2 sabbapotthakesu anivesanoti dissati .  3 Ma. Yu. chuddho.
                        Dhammapadagāthāya catuttho pupphavaggo
     [14] |14.44| 4 Ko imaṃ paṭhaviṃ vijessati   yamalokañca imaṃ sadevakaṃ
                         ko dhammapadaṃ sudesitaṃ        kusalo pupphamiva pacessati.
           |14.45| Sekho paṭhaviṃ vijessati         yamalokañca imaṃ sadevakaṃ
                         sekho dhammapadaṃ sudesitaṃ     kusalo pupphamiva pacessati.
                |14.46| Pheṇūpamaṃ kāyamimaṃ viditvā
                               marīcidhammaṃ abhisambudhāno
                               chetvāna mārassa papupphakāni
                               adassanaṃ maccurājassa gacche.
           |14.47| Pupphāni heva pacinantaṃ     byāsattamanasaṃ naraṃ
                         suttaṃ gāmaṃ mahoghova        maccu ādāya gacchati.
           |14.48| Pupphāni heva pacinantaṃ     byāsattamanasaṃ naraṃ
                         atittaṃ yeva kāmesu          antako kurute vasaṃ.
           |14.49| Yathāpi bhamaro pupphaṃ          vaṇṇavantaṃ 1- aheṭhayaṃ
                         paleti rasamādāya            evaṃ gāme munī care.
           |14.50| Na paresaṃ vilomāni            na paresaṃ katākataṃ
                         attano va avekkheyya      katāni akatāni ca.
           |14.51| Yathāpi ruciraṃ pupphaṃ            vaṇṇavantaṃ agandhakaṃ
                         evaṃ subhāsitā vācā        aphalā hoti akubbato.
@Footnote: 1 Po. Ma. Yu. vaṇṇagandhaṃ.
           |14.52| Yathāpi ruciraṃ pupphaṃ            vaṇṇavantaṃ sagandhakaṃ 1-
                         evaṃ subhāsitā vācā        saphalā hoti sukubbato.
           |14.53| Yathāpi puppharāsimhā      kayirā mālāguḷe 2- bahū
                         evaṃ jātena maccena         kattabbaṃ kusalaṃ bahuṃ.
                |14.54| Na pupphagandho paṭivātameti
                               na candanaṃ tagaramallikā vā
                               satañca gandho paṭivātameti
                               sabbā disā sappuriso pavāyati.
           |14.55| Candanaṃ tagaraṃ vāpi             uppalaṃ atha vassikī
                         etesaṃ gandhajātānaṃ          sīlagandho anuttaro.
           |14.56| Appamatto ayaṃ gandho       yvāyaṃ tagaracandanī
                         yo ca sīlavataṃ gandho           vāti devesu uttamo.
           |14.57| Tesaṃ sampannasīlānaṃ         appamādavihārinaṃ
                         sammadaññā vimuttānaṃ     māro maggaṃ na vindati.
           |14.58| Yathā saṅkāradhānasmiṃ         ujjhitasmiṃ mahāpathe
                         padumaṃ tattha jāyetha           sucigandhaṃ manoramaṃ
           |14.59| evaṃ saṅkārabhūtesu             andhabhūte puthujjane
                         atirocati paññāya           sammāsambuddhasāvako.
                                Pupphavaggo catuttho.
@Footnote: 1 Po. Ma. sugandhakaṃ .     2 Po. Ma. Yu. mālāguṇe.
                      Dhammapadagāthāya pañcamo bālavaggo
     [15] |15.60| 5 Dīghā jāgarato ratti       dīghaṃ santassa yojanaṃ
                         dīgho bālāna saṃsāro        saddhammaṃ avijānataṃ.
           |15.61| Carañce nādhigaccheyya       seyyaṃ sadisamattano
                         ekacariyaṃ daḷhaṃ kayirā        natthi bāle sahāyatā.
           |15.62| Puttā matthi dhanamatthi        iti bālo vihaññati
                         attā hi attano natthi      kuto puttā kuto dhanaṃ.
           |15.63| Yo bālo maññatī bālyaṃ  paṇḍito vāpi tena so
                         bālo ca paṇḍitamānī        sa ve bāloti vuccati.
           |15.64| Yāvajīvampi ce bālo         paṇḍitaṃ payirupāsati
                         na so dhammaṃ vijānāti        dabbī sūparasaṃ yathā.
           |15.65| Muhuttamapi ce viññū         paṇḍitaṃ payirupāsati
                         khippaṃ dhammaṃ vijānāti         jivhā sūparasaṃ yathā.
           |15.66| Caranti bālā dummedhā      amitteneva attanā
                         karontā pāpakaṃ kammaṃ        yaṃ hoti kaṭukapphalaṃ.
           |15.67| Na taṃ kammaṃ kataṃ sādhu          yaṃ katvā anutappati
                         yassa assumukho rodaṃ          vipākaṃ paṭisevati.
           |15.68| Tañca kammaṃ kataṃ sādhu        yaṃ katvā nānutappati
                         yassa patīto sumano           vipākaṃ paṭisevati.
           |15.69| Madhuvā maññatī bālo       yāva pāpaṃ na paccati
                         yadā ca paccati pāpaṃ          atha (bālo) dukkhaṃ nigacchati.
           |15.70| Māse māse kusaggena       bālo bhuñjetha bhojanaṃ
                         na so saṅkhātadhammānaṃ       kalaṃ agghati soḷasiṃ.
           |15.71| Na hi pāpaṃ kataṃ kammaṃ         sajjukhīraṃva muccati
                         ḍahantaṃ bālamanveti         bhasmācchannova pāvako.
           |15.72| Yāvadeva anatthāya           ñattaṃ bālassa jāyati
                         hanti bālassa sukkaṃsaṃ       muddhaṃ assa vipātayaṃ.
           |15.73| Asantaṃ bhāvamiccheyya 1-   purekkhārañca bhikkhusu
                         āvāsesu ca issariyaṃ         pūjā parakulesu ca
           |15.74| mameva katamaññantu          gihī pabbajitā ubho
                         mameva ativasā assu          kiccākiccesu kismici
                         iti bālassa saṅkappo       issā māno ca vaḍḍhati.
           |15.75| Aññā hi lābhūpanisā      aññā nibbānagāminī
                         evametaṃ abhiññāya         bhikkhu buddhassa sāvako
                         sakkāraṃ nābhinandeyya      vivekamanubrūhaye.
                                    Bālavaggo pañcamo.
                                           ---------
@Footnote: 1 Po. Ma. Yu. bhāvanamiccheyya.
                          Dhammapadagāthāya chaṭṭho paṇḍitavaggo
     [16] |16.76| 6 Nidhīnaṃva pavattāraṃ           yaṃ passe vajjadassinaṃ
                      niggayhavādiṃ medhāviṃ            tādisaṃ paṇḍitaṃ bhaje
                      tādisaṃ bhajamānassa              seyyo hoti na pāpiyo.
       |16.77| Ovadeyyānusāseyya           asabbhā ca nivāraye
                      sataṃ hi so piyo hoti             asataṃ hoti appiyo.
       |16.78| Na bhaje pāpake mitte            na bhaje purisādhame
                      bhajetha mitte kalyāṇe         bhajetha purisuttame.
       |16.79| Dhammapīti sukhaṃ seti                 vippasannena cetasā
                      ariyappavedite dhamme           sadā ramati paṇḍito.
              |16.80| Udakañhi nayanti nettikā
                             usukārā namayanti tejanaṃ
                             dāruṃ namayanti tacchakā
                             attānaṃ damayanti paṇḍitā.
       |16.81| Selo yathā ekaghano         vātena na samīrati
                     evaṃ nindāpasaṃsāsu           na sammiñjanti 1- paṇḍitā.
       |16.82| Yathāpi rahado gambhīro        vippasanno anāvilo
                     evaṃ dhammāni sutvāna        vippasīdanti paṇḍitā.
              |16.83| Sabbattha ve sappurisā vajanti 2-
@Footnote: 1 Ma. Yu. samiñjanti .     2 Ma. Yu. cajanti.
                             Na kāmakāmā lapayanti santo
                             sukhena phuṭṭhā athavā dukkhena
                             na uccāvacaṃ paṇḍitā dassayanti.
              |16.84| Na attahetu na parassa hetu
                             na puttamicche na dhanaṃ na raṭṭhaṃ
                             na iccheyya adhammena samiddhimattano
                             sa sīlavā paññavā dhammiko siyā.
           |16.85| Appakā te manussesu        ye janā pāragāmino
                         athāyaṃ itarā pajā            tīramevānudhāvati.
           |16.86| Ye ca kho sammadakkhāte      dhamme dhammānuvattino
                         te janā pāramessanti       maccudheyyaṃ suduttaraṃ.
           |16.87| Kaṇhaṃ dhammaṃ vippahāya       sukkaṃ bhāvetha paṇḍito
                         okā anokamāgamma         viveke yattha dūramaṃ
           |16.88| tatrābhiratimiccheyya          hitvā kāme akiñcano
                         pariyodapeyya attānaṃ       cittaklesehi paṇḍito.
           |16.89| Yesaṃ sambodhiyaṅgesu          sammā cittaṃ subhāvitaṃ
                         ādānapaṭinissagge         anupādāya ye ratā
                         khīṇāsavā jutimanto          te loke parinibbutā.
                                        Paṇḍitavaggo chaṭṭho.
                                                 -----------
                           Dhammapadagāthāya sattamo arahantavaggo
     [17] |17.90| 7 Gataddhino visokassa       vippamuttassa sabbadhi
                         sabbaganthappahīnassa        pariḷāho na vijjati.
           |17.91| Uyyuñjanti satīmanto      na nikete ramanti te
                         haṃsāva pallalaṃ hitvā         okamokaṃ jahanti te.
           |17.92| Yesaṃ sanniccayo 1- natthi   ye pariññātabhojanā
                         suññato animitto ca        vimokkho yesa gocaro
                         ākāseva sakuntānaṃ         gati tesaṃ durannayā.
           |17.93| Yassāsavā parikkhīṇā        āhāre ca anissito
                         suññato animitto ca       vimokkho yassa gocaro
                         ākāseva sakuntānaṃ         padantassa durannayaṃ.
                |17.94| Yassindriyāni samathaṅgatāni
                              assā yathā sārathinā sudantā
                              pahīnamānassa anāsavassa
                              devāpi tassa pihayanti tādino.
                |17.95| Paṭhavīsamo no virujjhati
                              indakhīlūpamo tādi subbato
                              rahadova apetakaddamo
                              saṃsārā na bhavanti tādino.
@Footnote: 1 Ma. Yu. sannicayo.
           |17.96| Santaṃ tassa manaṃ hoti         santā vācā ca kamma ca
                         sammadaññā vimuttassa     upasantassa tādino.
           |17.97| Assaddho akataññū ca       sandhicchedo ca yo naro
                         hatāvakāso vantāso        sa ve uttamaporiso.
           |17.98| Gāme vā yadi vā raññe     ninne vā yadi vā thale
                         yattha arahanto viharanti     taṃ bhūmirāmaṇeyyakaṃ.
           |17.99| Ramaṇīyāni araññāni       yattha na ramatī jano
                         vītarāgā ramessanti          na te kāmagavesino.
                                 Arahantavaggo sattamo.
                                           ----------
                       Dhammapadagāthāya aṭṭhamo sahassavaggo
     [18] |18.100| 8 Sahassamapi ce vācā     anatthapadasañhitā
                            ekaṃ atthapadaṃ seyyo      yaṃ sutvā upasammati.
           |18.101| Sahassamapi ce gāthā       anatthapadasañhitā
                            ekaṃ gāthāpadaṃ seyyo    yaṃ sutvā upasammati.
           |18.102| Yo ca gāthāsataṃ bhāse     anatthapadasañhitā
                            ekaṃ dhammapadaṃ seyyo     yaṃ sutvā upasammati.
           |18.103| Yo sahassaṃ sahassena       saṅgāme mānuse jine
                            ekañca jeyyamattānaṃ    sa ve saṅgāmajuttamo.
           |18.104| Attā have jitaṃ seyyo    yā cāyaṃ itarā pajā
                            attadantassa posassa    niccaṃ saññatacārino
           |18.105| neva devo na gandhabbo    na māro saha brahmunā
                            jitaṃ apajitaṃ kayirā           tathārūpassa jantuno.
           |18.106| Māse māse sahassena     yo yajetha sataṃ samaṃ
                            ekañca bhāvitattānaṃ     muhuttamapi pūjaye
                            sā yeva pūjanā seyyo    yañce vassasataṃ hutaṃ.
           |18.107| Yo ca vassasataṃ jantu        aggiṃ paricare vane
                            ekañca bhāvitattānaṃ     muhuttamapi pūjaye
                            sā yeva pūjanā seyyo    yañce vassasataṃ hutaṃ.
             |18.108| Yaṅkiñci yiṭṭhaṃ va hutaṃ va loke
                              saṃvaccharaṃ yajetha puññapekkho
                              sabbaṃpi taṃ na catubhāgameti
                              abhivādanā ujugatesu seyyo.
           |18.109| Abhivādanasīlissa              niccaṃ vuḍḍhāpacāyino
                            cattāro dhammā vaḍḍhanti āyu vaṇṇo sukhaṃ balaṃ.
           |18.110| Yo ca vassasataṃ jīve            dussīlo asamāhito
                            ekāhaṃ jīvitaṃ seyyo         sīlavantassa jhāyino.
           |18.111| Yo ca vassasataṃ jīve            duppañño asamāhito
                            ekāhaṃ jīvitaṃ seyyo         paññavantassa jhāyino.
       |18.112| Yo ca vassasataṃ jīve                kusīto hīnavīriyo
                        ekāhaṃ jīvitaṃ seyyo             viriyaṃ ārabhato daḷhaṃ.
       |18.113| Yo ca vassasataṃ jīve                apassaṃ udayabbayaṃ
                        ekāhaṃ jīvitaṃ seyyo             passato udayabbayaṃ.
       |18.114| Yo ca vassasataṃ jīve                apassaṃ amataṃ padaṃ
                        ekāhaṃ jīvitaṃ seyyo             passato amataṃ padaṃ.
       |18.115| Yo ca vassasataṃ jīve                apassaṃ dhammamuttamaṃ
                        ekāhaṃ jīvitaṃ seyyo             passato dhammamuttamaṃ.
                               Sahassavaggo aṭṭhamo.
                                       ----------



             The Pali Tipitaka in Roman Character Volume 25 page 1-30. https://84000.org/tipitaka/read/roman_item.php?book=25&item=1&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=1&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=1&items=18              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=1&items=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=1              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]