ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [1]    Buddhaṃ   saraṇaṃ   gacchāmi   dhammaṃ   saraṇaṃ   gacchāmi   saṅghaṃ
saraṇaṃ   gacchāmi   .   dutiyampi   buddhaṃ   saraṇaṃ   gacchāmi  dutiyampi  dhammaṃ
saraṇaṃ   gacchāmi   dutiyampi   saṅghaṃ   saraṇaṃ   gacchāmi   .  tatiyampi  buddhaṃ
saraṇaṃ    gacchāmi    tatiyampi   dhammaṃ   saraṇaṃ   gacchāmi   tatiyampi   saṅghaṃ
saraṇaṃ gacchāmi.
                    Saraṇagamanaṃ 1- niṭṭhitaṃ.
                              --------
                   Khuddakapāṭhe dasasikkhāpadaṃ
     [2]    Pāṇātipātā    veramaṇī    sikkhāpadaṃ    samādiyāmi  .
Adinnādānā    veramaṇī    sikkhāpadaṃ    samādiyāmi   .   abrahmacariyā
veramaṇī   sikkhāpadaṃ   samādiyāmi   .   musāvādā   veramaṇī   sikkhāpadaṃ
samādiyāmi     .    surāmerayamajjapamādaṭṭhānā    veramaṇī    sikkhāpadaṃ
@Footnote: 1 Sī. Ma. saraṇattayaṃ.
Samādiyāmi    .   vikālabhojanā   veramaṇī   sikkhāpadaṃ   samādiyāmi  .
Naccagītavāditavisūkadassanā     veramaṇī     sikkhāpadaṃ     samādiyāmi   .
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā        veramaṇī       sikkhāpadaṃ
samādiyāmi   .   uccāsayanamahāsayanā  veramaṇī  sikkhāpadaṃ  samādiyāmi .
Jātarūparajaṭapaṭiggahaṇā veramaṇī sikkhāpadaṃ samādiyāmi.
                    Dasasikkhāpadaṃ niṭṭhitaṃ.
                              ---------
                   Khuddakapāṭhe dvattiṃsākāro
     [3]   Atthi   imasmiṃ  kāye  kesā  lomā  nakhā  dantā  taco
maṃsaṃ   nhārū   aṭṭhī   aṭṭhimiñjaṃ   vakkaṃ   hadayaṃ   yakanaṃ   kilomakaṃ  pihakaṃ
papphāsaṃ   antaṃ   antaguṇaṃ   udariyaṃ   karīsaṃ  [1]-  pittaṃ  semhaṃ  pubbo
lohitaṃ   sedo   medo   assu   vasā  khelo  siṃghānikā  lasikā  muttaṃ
matthake matthaluṅganti.
                   Dvattiṃsākāro niṭṭhito.
                             -----------
                   Khuddakapāṭhe sāmaṇerapañhā



             The Pali Tipitaka in Roman Character Volume 25 page 1-2. https://84000.org/tipitaka/read/roman_item.php?book=25&item=1&items=3&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=25&item=1&items=3              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=1&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=1&items=3&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=1              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]