ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                Udāne aṭṭhamo pāṭaligāmivaggo
     [158]   1   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
bhagavā   bhikkhūnaṃ   3-   nibbānapaṭisaṃyuttāya   dhammiyā  kathāya  sandasseti
samādapeti   samuttejeti   sampahaṃseti   te   4-  ca  bhikkhū  aṭṭhikatvā
manasikatvā sabbañcetaso samannāharitvā ohitasotā dhammaṃ suṇanti.
     {158.1} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
udānesi   atthi   bhikkhave   tadāyatanaṃ   yattha   neva  paṭhavī  na  āpo
na   tejo   na   vāyo   na   ākāsānañcāyatanaṃ  na  viññāṇañcāyatanaṃ
na    ākiñcaññāyatanaṃ    na    nevasaññānāsaññāyatanaṃ    nāyaṃ   loko
na   paraloko  na  ubho  candimasuriyā  tamahaṃ  5-  bhikkhave  neva  āgatiṃ
@Footnote: 1 aṭṭhakathāyaṃ sassati viya .  2 Ma. dve bhaddiyā dve ca sattā lakuṇḍako
@taṇhākhayo papañcakhayo ca kaccāno udapānañca udenoti .  3 Ma. Yu. bhikkhū.
@4 Ma. tedha bhikkhū aṭṭhiṃ katvā .  5 aṭṭhakathāyaṃ tatrapāhaṃ. Ma. tatrāpāhaṃ.
Vadāmi   na   gatiṃ   na   ṭhitiṃ  na  cutiṃ  na  upapattiṃ  appatiṭṭhaṃ  appavattaṃ
anārammaṇameva taṃ esevanto dukkhassāti. Suttaṃ paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 206-207. https://84000.org/tipitaka/read/roman_item.php?book=25&item=158&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=158&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=158&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=158&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=158              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]