ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                           Dhammapadagāthāya soḷasamo piyavaggo
     [26] |26.209| 16 Ayoge yuñjamattānaṃ  yogasmiñca ayojayaṃ
                        atthaṃ hitvā piyaggāhī          pihetattānuyoginaṃ.
      |26.210| Mā piyehi samāgañchi             appiyehi kudācanaṃ
                        piyānaṃ adassanaṃ dukkhaṃ           appiyānañca dassanaṃ
      |26.211| tasmā piyaṃ na kayirātha             piyāpāyo hi pāpako
                        ganthā tesaṃ na vijjanti          yesaṃ natthi piyāppiyaṃ.
      |26.212| Piyato jāyatī soko                piyato jāyatī bhayaṃ
                        piyato vippamuttassa             natthi soko kuto bhayaṃ.
      |26.213| Pemato jāyatī soko              pemato jāyatī bhayaṃ
                        pemato vippamuttassa            natthi soko kuto bhayaṃ.
      |26.214| Ratiyā jāyatī soko                ratiyā jāyatī bhayaṃ
                        ratiyā vippamuttassa             natthi soko kuto bhayaṃ.
      |26.215| Kāmato jāyatī soko              kāmato jāyatī bhayaṃ
                        Kāmato vippamuttassa           natthi soko kuto bhayaṃ.
      |26.216| Taṇhāya jāyatī soko            taṇhāya jāyatī bhayaṃ
                        taṇhāya vippamuttassa         natthi soko kuto bhayaṃ.
      |26.217| Sīladassanasampannaṃ                dhammaṭṭhaṃ saccavādinaṃ 1-
                        attano kammakubbānaṃ          tañjano kurute piyaṃ.
      |26.218| Chandajāto anakkhāte            manasā ca phuṭho 2- siyā
                        kāme 3- ca apaṭibaddhacitto  uddhaṃsototi vuccati.
      |26.219| Cirappavāsiṃ purisaṃ                    dūrato sotthimāgataṃ
                        ñātī mittā suhajjā ca        abhinandanti āgataṃ
      |26.220| tatheva katapuññampi               asmā lokā paraṃ gataṃ
                        puññāni paṭigaṇhanti         piyaṃ ñātīva āgataṃ.
                                   Piyavaggo soḷasamo.
                                           ---------



             The Pali Tipitaka in Roman Character Volume 25 page 43-44. https://84000.org/tipitaka/read/roman_item.php?book=25&item=26&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=26&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=26&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=26&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=26              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]