ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page298.

Itivuttake tikanipātassa pañcamavaggo [270] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tayome bhikkhave aggappasādā katame tayo yāvatā bhikkhave sattā apādā vā dvipādā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññīnāsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho ye bhikkhave buddhe pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti. {270.1} Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaṃ aggamakkhāyati yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭupacchedo taṇhakkhayo virāgo nirodho nibbānaṃ ye bhikkhave virāge dhamme pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti. {270.2} Yāvatā 1- bhikkhave saṅkhatā dhammā ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyati seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi ye bhikkhave ariyamaggadhamme pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti. {270.3} Yāvatā bhikkhave saṅghā vā gaṇā vā tathāgata- sāvakasaṅgho tesaṃ aggamakkhāyati yadidaṃ cattāri purisayugāni aṭṭha @Footnote: 1 Po. Ma. Yu. yāvatā bhikkhave saṅkhatā dhammāti ādivacanaṃ natthi.

--------------------------------------------------------------------------------------------- page299.

Purisapuggalā 1- ye bhikkhave saṅghe pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti ime kho bhikkhave tayo aggappasādāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati aggato ve pasannānaṃ aggaṃ dhammaṃ vijānataṃ agge buddhe pasannānaṃ dakkhiṇeyye anuttare agge dhamme pasannānaṃ virāgūpasame sukhe agge saṅghe pasannānaṃ puññakkhette anuttare aggasmiṃ dānaṃ dadataṃ aggaṃ puññaṃ pavaḍḍhati aggaṃ āyu ca vaṇṇo ca yaso kitti sukhaṃ balaṃ. Aggassa dātā medhāvī aggadhammasamāhito devabhūto manusso vā aggappatto pamodatīti. Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 298-299. https://84000.org/tipitaka/read/roman_item.php?book=25&item=270&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=270&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=270&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=270&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=270              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]