ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                   Itivuttake catukkanipāto
     [280]   1   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti  me  sutaṃ
ahamasmi     bhikkhave     brāhmaṇo    yācayogo    sadā    payatapāṇī
antimadehadharo   anuttaro  bhisako  sallakatto  tassa  me  tumhe  puttā
orasā   mukhato   jātā   dhammajā   dhammanimmitā   dhammadāyādā   no
āmisadāyādā    .    dvemāni    bhikkhave    dānāni   āmisadānañca
dhammadānañca    etadaggaṃ    bhikkhave   imesaṃ   dvinnaṃ   dānānaṃ   yadidaṃ
dhammadānaṃ    .    dveme    bhikkhave   saṃvibhāgā   āmisasaṃvibhāgo   ca
dhammasaṃvibhāgo   ca   etadaggaṃ  bhikkhave  imesaṃ  dvinnaṃ  saṃvibhāgānaṃ  yadidaṃ
dhammasaṃvibhāgo   .   dveme   bhikkhave   anuggahā   āmisānuggaho   ca
dhammānuggaho    ca   etadaggaṃ   bhikkhave   imesaṃ   dvinnaṃ   anuggahānaṃ
yadidaṃ   dhammānuggaho   .   dveme   bhikkhave   yāgā  āmisayāgo  ca
dhammayāgo   ca   etadaggaṃ   bhikkhave   imesaṃ   dvinnaṃ   yāgānaṃ  yadidaṃ
dhammayāgoti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati

--------------------------------------------------------------------------------------------- page309.

Yo dhammayāgaṃ ayajī 1- amaccharī tathāgato sabbasattānukampī 2- taṃ tādisaṃ devamanussaseṭṭhaṃ sattā namassanti bhavassa pāragunti. Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 308-309. https://84000.org/tipitaka/read/roman_item.php?book=25&item=280&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=280&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=280&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=280&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=280              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]