ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [283]  4  Ye  1-  keci  bhikkhave  samaṇā  vā brāhmaṇā vā
idaṃ    dukkhanti   yathābhūtaṃ   nappajānanti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ
nappajānanti     ayaṃ    dukkhanirodhoti    yathābhūtaṃ    nappajānanti    ayaṃ
dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   nappajānanti   .   na  me  te
bhikkhave   samaṇā   vā   brāhmaṇā   vā   samaṇesu   vā  samaṇasammatā
brāhmaṇesu    vā   brāhmaṇasammatā   na   ca   panete   āyasmanto
sāmaññatthaṃ   vā   brahmaññatthaṃ   vā   diṭṭheva   dhamme   sayaṃ  abhiññā
@Footnote: 1 Ma. Yu. ye hi.

--------------------------------------------------------------------------------------------- page311.

Sacchikatvā upasampajja viharanti . ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ pajānanti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānanti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānanti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānanti . te ca 1- kho me bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti. Ye dukkhaṃ nappajānanti atho dukkhassa sambhavaṃ yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati tañca maggaṃ na jānanti dukkhūpasamagāminaṃ cetovimuttihīnā te atho paññāvimuttiyā abhabbā te antakiriyāya te ve jātijarūpagā. Ye ca dukkhaṃ pajānanti atho dukkhassa sambhavaṃ yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati tañca maggaṃ pajānanti dukkhūpasamagāminaṃ cetovimuttisampannā atho paññāvimuttiyā bhabbā te antakiriyāya na te jātijarūpagāti. Catutthaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 310-311. https://84000.org/tipitaka/read/roman_item.php?book=25&item=283&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=283&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=283&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=283&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=283              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]