ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [284]  5  Ye  te  bhikkhave  bhikkhū  sīlasampannā  samādhisampannā
paññāsampannā         vimuttisampannā         vimuttiñāṇadassanasampannā
@Footnote: 1 Ma. Yu. casaddo natthi.
Ovādakā     viññāpakā     sandassakā     samādapakā    samuttejakā
sampahaṃsakā   alaṃ   samakkhātāro   saddhammassa   .   dassanampahaṃ  bhikkhave
tesaṃ   bhikkhūnaṃ   bahukāraṃ   1-  vadāmi  savanampahaṃ  bhikkhave  tesaṃ  bhikkhūnaṃ
bahukāraṃ    vadāmi   upasaṅkamanampahaṃ   bhikkhave   tesaṃ   bhikkhūnaṃ   bahukāraṃ
vadāmi    payirupāsanampahaṃ    bhikkhave   tesaṃ   bhikkhūnaṃ   bahukāraṃ   vadāmi
anussatimpahaṃ  2-  bhikkhave  tesaṃ  bhikkhūnaṃ  bahukāraṃ  vadāmi  anupabbajjampahaṃ
bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi.
     {284.1}   Taṃ   kissa  hetu  tathārūpe  bhikkhave  bhikkhū  sevato
bhajato     payirupāsato     aparipūropi     sīlakkhandho    bhāvanāpāripūriṃ
gacchati      aparipūropi     samādhikkhandho     bhāvanāpāripūriṃ     gacchati
aparipūropi     paññākkhandho     bhāvanāpāripūriṃ    gacchati    aparipūropi
vimuttikkhandho     bhāvanāpāripūriṃ     gacchati     aparipūropi     vimutti-
ñāṇadassanakkhandho    bhāvanāpāripūriṃ    gacchati    evarūpā    ca   te
bhikkhave    bhikkhū    satthārotipi    vuccanti    satthavāhātipi    vuccanti
raṇañjahātipi     vuccanti     tamonudātipi     vuccanti    ālokakarātipi
vuccanti    obhāsakarātipi   vuccanti   pajjotakarātipi   vuccanti   [3]-
pabhaṅkarātipi    vuccanti    ukkādhārāpi   vuccanti   ariyātipi   vuccanti
cakkhumantotipi vuccantīti.
          Pāmojjakaraṇaṭṭhānaṃ 4-     etaṃ 5- hoti vijānataṃ
          yadidaṃ bhāvitattānaṃ             ariyānaṃ dhammajīvinaṃ.
          Te jotayanti saddhammaṃ         bhāsayanti pabhaṅkarā
@Footnote: 1 Po. bahūkāraṃ. Ma. Yu. bahūpakāraṃ .   2 Ma. Yu. anussaraṇampahaṃ. 3 Ma. Yu.
@ukkādhārātipi vuccanti .  4 Po. pāmojjakāraṇaṭṭhānaṃ. Ma. pāmojjakaraṇaṃ ṭhānaṃ.
@Yu. pāmujjakaraṇaṃ ṭhānaṃ. 5 Yu. evaṃ.
          Ālokakaraṇā dhīrā            cakkhumanto raṇañjahā.
          Yesaṃ ve sāsanaṃ sutvā         sammadaññāya paṇḍitā
          jātikkhayamabhiññāya          nāgacchanti punabbhavanti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 311-313. https://84000.org/tipitaka/read/roman_item.php?book=25&item=284&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=25&item=284&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=284&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=284&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=284              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]