ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [284]  5  Ye  te  bhikkhave  bhikkhū  sīlasampannā  samādhisampannā
paññāsampannā         vimuttisampannā         vimuttiñāṇadassanasampannā
@Footnote: 1 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page312.

Ovādakā viññāpakā sandassakā samādapakā samuttejakā sampahaṃsakā alaṃ samakkhātāro saddhammassa . dassanampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ 1- vadāmi savanampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi upasaṅkamanampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi payirupāsanampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi anussatimpahaṃ 2- bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi anupabbajjampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi. {284.1} Taṃ kissa hetu tathārūpe bhikkhave bhikkhū sevato bhajato payirupāsato aparipūropi sīlakkhandho bhāvanāpāripūriṃ gacchati aparipūropi samādhikkhandho bhāvanāpāripūriṃ gacchati aparipūropi paññākkhandho bhāvanāpāripūriṃ gacchati aparipūropi vimuttikkhandho bhāvanāpāripūriṃ gacchati aparipūropi vimutti- ñāṇadassanakkhandho bhāvanāpāripūriṃ gacchati evarūpā ca te bhikkhave bhikkhū satthārotipi vuccanti satthavāhātipi vuccanti raṇañjahātipi vuccanti tamonudātipi vuccanti ālokakarātipi vuccanti obhāsakarātipi vuccanti pajjotakarātipi vuccanti [3]- pabhaṅkarātipi vuccanti ukkādhārāpi vuccanti ariyātipi vuccanti cakkhumantotipi vuccantīti. Pāmojjakaraṇaṭṭhānaṃ 4- etaṃ 5- hoti vijānataṃ yadidaṃ bhāvitattānaṃ ariyānaṃ dhammajīvinaṃ. Te jotayanti saddhammaṃ bhāsayanti pabhaṅkarā @Footnote: 1 Po. bahūkāraṃ. Ma. Yu. bahūpakāraṃ . 2 Ma. Yu. anussaraṇampahaṃ. 3 Ma. Yu. @ukkādhārātipi vuccanti . 4 Po. pāmojjakāraṇaṭṭhānaṃ. Ma. pāmojjakaraṇaṃ ṭhānaṃ. @Yu. pāmujjakaraṇaṃ ṭhānaṃ. 5 Yu. evaṃ.

--------------------------------------------------------------------------------------------- page313.

Ālokakaraṇā dhīrā cakkhumanto raṇañjahā. Yesaṃ ve sāsanaṃ sutvā sammadaññāya paṇḍitā jātikkhayamabhiññāya nāgacchanti punabbhavanti. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 311-313. https://84000.org/tipitaka/read/roman_item.php?book=25&item=284&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=284&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=284&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=284&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=284              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]