ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [304] |304.514| Parābhavantaṃ purisaṃ  mayaṃ pucchāma gotamaṃ 1-
                         bhagavantaṃ puṭṭhumāgamma  kiṃ parābhavato mukhaṃ.
      |304.515| Suvijāno bhavaṃ hoti        duvijāno *- parābhavo
                         dhammakāmo bhavaṃ hoti     dhammadessī parābhavo
      |304.516| iti hetaṃ vijānāma       paṭhamo so parābhavo.
                         Dutiyaṃ bhagavā brūhi        kiṃ parābhavato mukhaṃ.
      |304.517| Asantassa piyā honti  sante na kurute piyaṃ
                         asataṃ dhammaṃ roceti         taṃ parābhavato mukhaṃ
      |304.518| iti hetaṃ vijānāma        dutiyo so parābhavo.
                         Tatiyaṃ bhagavā brūhi        kiṃ parābhavato mukhaṃ.
      |304.519| Niddāsīlī sabhāsīlī       anuṭṭhātā ca yo naro
                         alaso kodhapaññāṇo    taṃ parābhavato mukhaṃ
@Footnote: 1 Po. Ma. gotama.
@* ”nachaḗṢḗachṢṭaṭhasṢṅagīti —laÃachaḗṢḗa PTS peḌna suvijāno

--------------------------------------------------------------------------------------------- page347.

|304.520| Iti hetaṃ vijānāma tatiyo so parābhavo. Catutthaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. |304.521| Yo mātaraṃ vā 1- pitaraṃ vā jiṇṇakaṃ gatayobbanaṃ pahusanto na bharati taṃ parābhavato mukhaṃ |304.522| iti hetaṃ vijānāma catuttho so parābhavo. Pañcamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. |304.523| Yo brāhmaṇaṃ vā 2- samaṇaṃ vā aññaṃ vāpi vanibbakaṃ musāvādena vañceti taṃ parābhavato mukhaṃ |304.524| iti hetaṃ vijānāma pañcamo so parābhavo. Chaṭṭhamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. |304.525| Pahutavitto 3- puriso sahirañño sabhojano eko bhuñjati sādūni taṃ parābhavato mukhaṃ |304.526| iti hetaṃ vijānāma chaṭṭhamo so parābhavo. Sattamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. |304.527| Jātithaddho dhanathaddho gottathaddho ca yo naro saññātiṃ atimaññeti taṃ parābhavato mukhaṃ |304.528| iti hetaṃ vijānāma sattamo so parābhavo. Aṭṭhamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. |304.529| Itthīdhutto surādhutto akkhadhutto ca yo naro laddhaṃ laddhaṃ vināseti taṃ parābhavato mukhaṃ @Footnote: 1-2 Ma. vāsaddo natthi . 3 Ma. Yu. pahūtavitto.

--------------------------------------------------------------------------------------------- page348.

|304.530| Iti hetaṃ vijānāma aṭṭhamo so parābhavo. Navamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. |304.531| Sehi dārehi asantuṭṭho vesiyāsu padussati 1- dussati 2- paradāresu taṃ parābhavato mukhaṃ |304.532| iti hetaṃ vijānāma navamo so parābhavo. Dasamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. |304.533| Atītayobbano poso āneti timbarutthaniṃ tassā issā na supati taṃ parābhavato mukhaṃ |304.534| iti hetaṃ vijānāma dasamo so parābhavo. Ekādasamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. |304.535| Itthiṃ 3- soṇḍiṃ vikiraṇiṃ purisaṃ vāpi tādisaṃ issariyasmiṃ ṭhapeti 4- taṃ parābhavato mukhaṃ |304.536| iti hetaṃ vijānāma ekādasamo parābhavo. Dvādasamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. |304.537| Appabhogo mahātaṇho khattiye jāyate kule so 5- ca rajjaṃ patthayati taṃ parābhavato mukhaṃ. |304.538| Ete parābhave loke paṇḍito samavekkhiya ariyadassanasampanno sa lokaṃ bhajate sivanti. Parābhavasuttaṃ chaṭṭhaṃ. --------- @Footnote: 1 Yu. padissati . 2 Yu. dissati . 3 Yu. itthisoṇḍiṃ . 4 Yu. ṭhāpeti. @5 Yu. sodha.

--------------------------------------------------------------------------------------------- page349.

Suttanipāte uragavaggassa sattamaṃ vasalasuttaṃ [305] 7 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi . Tena kho pana samayena aggikabhāradvājassa brāhmaṇassa nivesane aggi pajjalito hoti āhutī 1- paggahitā . atha kho bhagavā sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno yena aggikabhāradvājassa brāhmaṇassa nivesanaṃ tenupasaṅkami . addasā kho aggikabhāradvājo brāhmaṇo bhagavantaṃ dūrato va āgacchantaṃ disvāna bhagavantaṃ etadavoca atreva 2- muṇḍaka atreva 2- samaṇaka atreva 2- vasalaka tiṭṭhāhīti. {305.1} Evaṃ vutte bhagavā aggikabhāradvājaṃ brāhmaṇaṃ etadavoca jānāsi pana tvaṃ brāhmaṇa vasalaṃ vā vasalakaraṇe vā dhammeti . na khvāhaṃ bho gotama jānāmi vasalaṃ vā vasalakaraṇe vā dhamme sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathāhaṃ jāneyyaṃ vasalaṃ vā vasalakaraṇe vā dhammeti . tena hi brāhmaṇa suṇāhi 3- sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho aggikabhāradvājo brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca [306] |306.539| Kodhano upanāhī ca pāpamakkhī ca yo naro @Footnote: 1 Po. Ma. āhuti. 2 Ma. Yu. taterava . 3 Po. suṇohi.

--------------------------------------------------------------------------------------------- page350.

Vipannadiṭṭhi māyāvī taṃ jaññā vasalo iti. 1 |306.540| Ekajaṃ vā dvijaṃ 1- vāpi yodha pāṇaṃ vihiṃsati yassa pāṇe dayā natthi taṃ jaññā vasalo iti. 2 |306.541| Yo hanti uparundheti 2- gāmāni nigamāni ca niggāhako samaññāto taṃ jaññā vasalo iti. 3 |306.542| Gāme vā yadi vāraññe yaṃ paresaṃ mamāyitaṃ theyyā adinnaṃ āneti 3- taṃ jaññā vasalo iti. 4 |306.543| Yo have iṇamādāya bhuñjamāno palāyati na hi te iṇamatthīti taṃ jaññā vasalo iti. 5 |306.544| Yo ve kiñcikkhakamyatā panthasmiṃ vajataṃ janaṃ hantā kiñcikkhamādeti taṃ jaññā vasalo iti. 6 |306.545| Yo attahetu parahetu dhanahetu ca yo naro sakkhipuṭṭho musā brūti taṃ jaññā vasalo iti. 7 |306.546| Yo ñātīnaṃ sakhīnaṃ vā dāresu paṭidissati sahasā 4- sampiyena vā taṃ jaññā vasalo iti. 8 |306.547| Yo mātaraṃ vā pitaraṃ vā jiṇṇakaṃ gatayobbanaṃ pahusanto na bharati taṃ jaññā vasalo iti. 9 |306.548| Yo mātaraṃ vā pitaraṃ vā bhātaraṃ bhaginiṃ sasuṃ 5- hanti roseti vācāya taṃ jaññā vasalo iti. 10 |306.549| Yo atthaṃ pucchito santo anatthamanusāsati @Footnote: 1 Yu. dijaṃ. 2 Ma. Yu. parirundhati. Po. uparundhati. 3 Ma. adinnamāneti. @Yu. adinnaṃ ādiyati. 4 Ma. sāhasā . 5 Po. sakhiṃ.

--------------------------------------------------------------------------------------------- page351.

Paṭicchannena manteti taṃ jaññā vasalo iti. 11 |306.550| Yo katvā pāpakaṃ kammaṃ mā maṃ jaññāti icchati yo paṭicchannakammanto taṃ jaññā vasalo iti. 12 |306.551| Yo ve parakulaṃ gantvā bhutvā 1- ca sucibhojanaṃ āgataṃ nappaṭipūjeti taṃ jaññā vasalo iti. 13 |306.552| Yo brāhmaṇaṃ vā samaṇaṃ vā aññaṃ vāpi vanibbakaṃ musāvādena vañceti taṃ jaññā vasalo iti. 14 |306.553| Yo brāhmaṇaṃ vā samaṇaṃ vā bhattakāle upaṭṭhite roseti vācā na ca deti taṃ jaññā vasalo iti. 15 |306.554| Asataṃ yodha pabrūti mohena paliguṇṭhito kiñcikkhaṃ nijigiṃsāno taṃ jaññā vasalo iti. 16 |306.555| Yo cattānaṃ samukkaṃse pare 2- ca avajānati nihīno sena mānena taṃ jaññā vasalo iti. 17 |306.556| Rosako kadariyo ca pāpiccho maccharī saṭho ahiriko anottappī taṃ jaññā vasalo iti. 18 |306.557| Yo buddhaṃ paribhāsati atha vā tassa sāvakaṃ paribbājakaṃ 3- gahaṭṭhaṃ vā taṃ jaññā vasalo iti. 19 |306.558| Yo ve anarahaṃ 4- santo arahaṃ paṭijānati 5- coro sabrahmake loke eso 6- kho vasalādhamo. 20 |306.559| Ete kho vasalā vuttā mayā ye te pakāsitā. @Footnote: 1 Ma. Yu. bhutvāna sucibhojanaṃ. 2 Ma. pare ca mavajānāti. Yu. parañca mavajānāti. @3 Ma. Yu. paribbājaṃ . 4 Yu. anarahā. 5 Ma. paṭikhānāti. 6 Po. eso kho @vasalodhamo.. yu esa kho vasalādhamo.

--------------------------------------------------------------------------------------------- page352.

Na jaccā vasalo hoti na jaccā hoti brāhmaṇo kammunā vasalo hoti kammunā hoti brāhmaṇo. |306.560| Tadamināpi jānātha yathā medaṃ nidassanaṃ caṇḍālaputto sopāko mātaṅgo iti vissuto |306.561| so yasapparamappatto 1- mātaṅgo yaṃ sudullabhaṃ āgañchuṃ 2- tassupaṭṭhānaṃ khattiyā brāhmaṇā bahū. |306.562| So 3- devayānaṃ abhiruyha virajaṃ so mahāpathaṃ kāmarāgaṃ virājetvā brahmalokūpago ahu. Na naṃ jāti nivāresi brahmalokūpapattiyā. |306.563| Ajjhāyikakule 4- jātā brāhmaṇā mantabandhavā te ca pāpesu kammesu abhiṇhamupadissare |306.564| diṭṭheva dhamme gārayhā samparāye ca duggati. Na ne jāti nivāreti duggaccā 5- garahāya vā. |306.565| Na jaccā vasalo hoti na jaccā hoti brāhmaṇo kammunā vasalo hoti kammunā hoti brāhmaṇoti.


             The Pali Tipitaka in Roman Character Volume 25 page 346-352. https://84000.org/tipitaka/read/roman_item.php?book=25&item=304&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=304&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=304&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=304&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=304              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]