ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [305]  7  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  bhagavā  pubbaṇhasamayaṃ
nivāsetvā     pattacīvaramādāya    sāvatthiṃ    piṇḍāya    pāvisi   .
Tena   kho   pana   samayena   aggikabhāradvājassa  brāhmaṇassa  nivesane
aggi   pajjalito   hoti   āhutī   1-  paggahitā  .  atha  kho  bhagavā
sāvatthiyaṃ    sapadānaṃ    piṇḍāya   caramāno   yena   aggikabhāradvājassa
brāhmaṇassa   nivesanaṃ   tenupasaṅkami  .  addasā  kho  aggikabhāradvājo
brāhmaṇo    bhagavantaṃ    dūrato    va   āgacchantaṃ   disvāna   bhagavantaṃ
etadavoca   atreva   2-   muṇḍaka  atreva  2-  samaṇaka  atreva  2-
vasalaka tiṭṭhāhīti.
     {305.1}   Evaṃ   vutte   bhagavā   aggikabhāradvājaṃ  brāhmaṇaṃ
etadavoca   jānāsi   pana   tvaṃ  brāhmaṇa  vasalaṃ  vā  vasalakaraṇe  vā
dhammeti  .  na  khvāhaṃ  bho  gotama  jānāmi  vasalaṃ  vā  vasalakaraṇe vā
dhamme  sādhu  me  bhavaṃ  gotamo  tathā  dhammaṃ  desetu  yathāhaṃ  jāneyyaṃ
vasalaṃ  vā  vasalakaraṇe  vā  dhammeti  .  tena  hi  brāhmaṇa  suṇāhi 3-
sādhukaṃ   manasikarohi  bhāsissāmīti  .  evaṃ  bhoti  kho  aggikabhāradvājo
brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca
     [306] |306.539| Kodhano upanāhī ca         pāpamakkhī ca yo naro
@Footnote: 1 Po. Ma. āhuti. 2 Ma. Yu. taterava .  3 Po. suṇohi.

--------------------------------------------------------------------------------------------- page350.

Vipannadiṭṭhi māyāvī taṃ jaññā vasalo iti. 1 |306.540| Ekajaṃ vā dvijaṃ 1- vāpi yodha pāṇaṃ vihiṃsati yassa pāṇe dayā natthi taṃ jaññā vasalo iti. 2 |306.541| Yo hanti uparundheti 2- gāmāni nigamāni ca niggāhako samaññāto taṃ jaññā vasalo iti. 3 |306.542| Gāme vā yadi vāraññe yaṃ paresaṃ mamāyitaṃ theyyā adinnaṃ āneti 3- taṃ jaññā vasalo iti. 4 |306.543| Yo have iṇamādāya bhuñjamāno palāyati na hi te iṇamatthīti taṃ jaññā vasalo iti. 5 |306.544| Yo ve kiñcikkhakamyatā panthasmiṃ vajataṃ janaṃ hantā kiñcikkhamādeti taṃ jaññā vasalo iti. 6 |306.545| Yo attahetu parahetu dhanahetu ca yo naro sakkhipuṭṭho musā brūti taṃ jaññā vasalo iti. 7 |306.546| Yo ñātīnaṃ sakhīnaṃ vā dāresu paṭidissati sahasā 4- sampiyena vā taṃ jaññā vasalo iti. 8 |306.547| Yo mātaraṃ vā pitaraṃ vā jiṇṇakaṃ gatayobbanaṃ pahusanto na bharati taṃ jaññā vasalo iti. 9 |306.548| Yo mātaraṃ vā pitaraṃ vā bhātaraṃ bhaginiṃ sasuṃ 5- hanti roseti vācāya taṃ jaññā vasalo iti. 10 |306.549| Yo atthaṃ pucchito santo anatthamanusāsati @Footnote: 1 Yu. dijaṃ. 2 Ma. Yu. parirundhati. Po. uparundhati. 3 Ma. adinnamāneti. @Yu. adinnaṃ ādiyati. 4 Ma. sāhasā . 5 Po. sakhiṃ.

--------------------------------------------------------------------------------------------- page351.

Paṭicchannena manteti taṃ jaññā vasalo iti. 11 |306.550| Yo katvā pāpakaṃ kammaṃ mā maṃ jaññāti icchati yo paṭicchannakammanto taṃ jaññā vasalo iti. 12 |306.551| Yo ve parakulaṃ gantvā bhutvā 1- ca sucibhojanaṃ āgataṃ nappaṭipūjeti taṃ jaññā vasalo iti. 13 |306.552| Yo brāhmaṇaṃ vā samaṇaṃ vā aññaṃ vāpi vanibbakaṃ musāvādena vañceti taṃ jaññā vasalo iti. 14 |306.553| Yo brāhmaṇaṃ vā samaṇaṃ vā bhattakāle upaṭṭhite roseti vācā na ca deti taṃ jaññā vasalo iti. 15 |306.554| Asataṃ yodha pabrūti mohena paliguṇṭhito kiñcikkhaṃ nijigiṃsāno taṃ jaññā vasalo iti. 16 |306.555| Yo cattānaṃ samukkaṃse pare 2- ca avajānati nihīno sena mānena taṃ jaññā vasalo iti. 17 |306.556| Rosako kadariyo ca pāpiccho maccharī saṭho ahiriko anottappī taṃ jaññā vasalo iti. 18 |306.557| Yo buddhaṃ paribhāsati atha vā tassa sāvakaṃ paribbājakaṃ 3- gahaṭṭhaṃ vā taṃ jaññā vasalo iti. 19 |306.558| Yo ve anarahaṃ 4- santo arahaṃ paṭijānati 5- coro sabrahmake loke eso 6- kho vasalādhamo. 20 |306.559| Ete kho vasalā vuttā mayā ye te pakāsitā. @Footnote: 1 Ma. Yu. bhutvāna sucibhojanaṃ. 2 Ma. pare ca mavajānāti. Yu. parañca mavajānāti. @3 Ma. Yu. paribbājaṃ . 4 Yu. anarahā. 5 Ma. paṭikhānāti. 6 Po. eso kho @vasalodhamo.. yu esa kho vasalādhamo.

--------------------------------------------------------------------------------------------- page352.

Na jaccā vasalo hoti na jaccā hoti brāhmaṇo kammunā vasalo hoti kammunā hoti brāhmaṇo. |306.560| Tadamināpi jānātha yathā medaṃ nidassanaṃ caṇḍālaputto sopāko mātaṅgo iti vissuto |306.561| so yasapparamappatto 1- mātaṅgo yaṃ sudullabhaṃ āgañchuṃ 2- tassupaṭṭhānaṃ khattiyā brāhmaṇā bahū. |306.562| So 3- devayānaṃ abhiruyha virajaṃ so mahāpathaṃ kāmarāgaṃ virājetvā brahmalokūpago ahu. Na naṃ jāti nivāresi brahmalokūpapattiyā. |306.563| Ajjhāyikakule 4- jātā brāhmaṇā mantabandhavā te ca pāpesu kammesu abhiṇhamupadissare |306.564| diṭṭheva dhamme gārayhā samparāye ca duggati. Na ne jāti nivāreti duggaccā 5- garahāya vā. |306.565| Na jaccā vasalo hoti na jaccā hoti brāhmaṇo kammunā vasalo hoti kammunā hoti brāhmaṇoti. [307] Evaṃ vutte aggikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ anekapariyāyena bhotā @Footnote: 1 Ma. Yu. yasaṃ paramaṃ patto. 2 Po. Ma. āgacchuṃ. 3 Ma. ayaṃ pāṭho natthi. @4 Ma. Yu. ajjhāyakakule. 5 Ma. duggatyā.

--------------------------------------------------------------------------------------------- page353.

Gotamena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti . Vasalasuttaṃ sattamaṃ. --------- Suttanipāte uragavaggassa aṭṭhamaṃ mettasuttaṃ


             The Pali Tipitaka in Roman Character Volume 25 page 349-353. https://84000.org/tipitaka/read/roman_item.php?book=25&item=305&items=3&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=25&item=305&items=3&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=305&items=3&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=305&items=3&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=305              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]