ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [311] |311.606| Kiṃ sūdha vittaṃ purisassa seṭṭhaṃ
                         kiṃ su suciṇṇaṃ sukhamāvahāti
                         kiṃ su have sādhutaraṃ rasānaṃ
                         kathaṃjīviṃ jīvitamāhu seṭṭhaṃ.
      |311.607| Saddhīdha vittaṃ purisassa seṭṭhaṃ
                         dhammo suciṇṇo sukhamāvahāti
                         saccaṃ have sādhutaraṃ rasānaṃ
                         paññājīviṃ jīvitamāhu seṭṭhaṃ.
      |311.608| Kathaṃ su tarati oghaṃ          kathaṃ su tarati aṇṇavaṃ
@Footnote: 1 Po. phālissāmi. 2 Ma. Yu. āvuso.

--------------------------------------------------------------------------------------------- page361.

Kathaṃ su dukkhamacceti kathaṃ su parisujjhati. |311.609| Saddhāya tarati oghaṃ appamādena aṇṇavaṃ viriyena 1- dukkhamacceti paññāya parisujjhati. |311.610| Kathaṃ su labhate paññaṃ kathaṃ su vindate dhanaṃ kathaṃ su kittiṃ pappoti kathaṃ mittāni ganthati asmā lokā paraṃ lokaṃ kathaṃ pecca na socati. |311.611| Saddahāno arahataṃ dhammaṃ nibbānapattiyā sussūsaṃ 2- labhate paññaṃ appamatto vicakkhaṇo |311.612| paṭirūpakārī dhuravā uṭṭhātā vindate dhanaṃ saccena kittiṃ pappoti dadaṃ mittāni ganthati. |311.613| Yassete caturo dhammā saddhassa gharamesino saccaṃ dhammo dhiti cāgo sa 3- ve pecca na socati. |311.614| Iṅgha aññepi pucchassu puthū samaṇabrāhmaṇe yadi saccā damā cāgā khantyā bhiyyodha vijjati. |311.615| Kathaṃ nudāni puccheyyaṃ puthū samaṇabrāhmaṇe yohaṃ 4- ajja pajānāmi yo attho 5- samparāyiko |311.616| atthāya vata me buddho vāsāyāḷavimāgamā. Yohaṃ 4- ajja pajānāmi yattha dinnaṃ mahapphalaṃ |311.617| so ahaṃ vicarissāmi gāmā gāmaṃ purā puraṃ namassamāno sambuddhaṃ dhammassa ca sudhammatanti. Āḷavakasuttaṃ dasamaṃ. ------------ @Footnote: 1 Ma. vīriyena. 2 Yu. sussūsā. 3 Po. so . 4 Yu. sohaṃ. 5 Po. yo cattho.

--------------------------------------------------------------------------------------------- page362.

Suttanipāte uragavaggassa ekādasamaṃ vijayasuttaṃ [312] |312.618| 11 Caraṃ vā yadi vā tiṭṭhaṃ nisinno uda vā sayaṃ sammiñjeti 1- pasāreti esā kāyassa iñjanā. |312.619| Aṭṭhinhārūhi 2- saṃyutto tacamaṃsāvalepano chaviyā kāyo paṭicchanno yathābhūtaṃ na dissati |312.620| antapūro udarapūro yakapeḷassa 3- vatthino hadayassa papphāsassa vakkassa pihakassa ca |312.621| siṅghāṇikāya khelassa sedassa ca medassa ca lohitassa lasikāya pittassa ca vasāya ca. |312.622| Athassa navahi sotehi asucī savati sabbadā akkhimhā akkhigūthako kaṇṇamhā kaṇṇagūthako |312.623| siṅghāṇikā ca nāsato mukhena vamatekadā pittaṃ semhaṃ ca vamati kāyamhā sedajallikā. |312.624| Athassa susiraṃ sīsaṃ matthaluṅgassa pūritaṃ subhato naṃ maññati bālo avijjāya purakkhato. |312.625| Yadā 4- ca so mato seti uddhumāto vinīlako apaviṭṭho susānasmiṃ anapekkhā honti ñātayo. |312.626| Khādanti naṃ suvāṇā ca 5- siṅgālā 6- ca vakā kimī @Footnote: 1 Ma. samiñjeti . 2 Ma. Yu. aṭṭhinhārūsaññutto . 3 Ma. yakanapeḷassa. @4 Po. yathā. 5 Yu. supāṇā ca. 6 Yu. sigālā.

--------------------------------------------------------------------------------------------- page363.

Kākā gijjhā ca khādanti ye caññe santi pāṇino. |312.627| Sutvāna buddhavacanaṃ bhikkhu paññāṇavā idha so kho naṃ parijānāti yathābhūtañhi passati. |312.628| Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ ajjhattañca bahiddhā ca kāye chandaṃ virājaye. |312.629| Chandarāgaviratto so bhikkhu paññāṇavā idha ajjhagā amataṃ santiṃ nibbānapadamaccutaṃ 1-. |312.630| Dipādakoyaṃ 2- asuci duggandho parihīrati 3- nānākuṇapaparipūro vissavanto tato tato. |312.631| Etādisena kāyena yo maññe uṇṇametave paraṃ vā avajāneyya kimaññatra adassanāti. Vijayasuttaṃ ekādasamaṃ. ----------- Suttanipāte uragavaggassa dvādasamaṃ munisuttaṃ [313] |313.632| 12 Santhavāto bhayaṃ jātaṃ kiketā jāyate rajo aniketamasanthavaṃ etaṃ ve munidassanaṃ. |313.633| Yo jātamucchijja na ropayeyya jāyantamassa nānuppavecche tamāhu ekaṃ muninaṃ carantaṃ @Footnote: 1 Po. Ma. nibbānaṃ padamaccutaṃ. 2 Ma. dvipādakoyaṃ . 3 Ma. parihārati.

--------------------------------------------------------------------------------------------- page364.

Addakkhi so santipadaṃ mahesi. |313.634| Saṅkhāya vatthūni pamāya 1- bījaṃ sinehamassa nānuppavecche sa ve muni jātikhayantadassī takkaṃ pahāya na upeti saṅkhaṃ. |313.635| Aññāya sabbāni nivesanāni anikāmayaṃ aññatarampi tesaṃ sa ve muni vītagedho agiddho nāyūhatī pāragato hi hoti. |313.636| Sabbābhibhuṃ sabbaviduṃ sumedhaṃ sabbesu dhammesu anūpalittaṃ sabbañjahaṃ taṇhakkhaye vimuttaṃ taṃ vāpi dhīrā muni 2- vedayanti. |313.637| Paññābalaṃ sīvalatūpapannaṃ samāhitaṃ jhānarataṃ satīmaṃ saṅgā pamuttaṃ akhilaṃ anāsavaṃ taṃ vāpi dhīrā muni 4- vedayanti. |313.638| Ekaṃ carantaṃ muni 3- appamattaṃ nindāpasaṃsāsu avedhamānaṃ sīhaṃva saddesu asantasantaṃ @Footnote: 1 Po. pahāya. 2-3-4 Yu. muniṃ.

--------------------------------------------------------------------------------------------- page365.

Vātaṃva jālamhi asajjamānaṃ padumaṃva 1- toyena alimpamānaṃ 2- netāramaññesamanaññaneyyaṃ taṃ vāpi dhīrā muni vedayanti. |313.639| Yo ogahaṇe thambhorivābhijāyati yasmiṃ pare vācāpariyantaṃ vadanti taṃ vītarāgaṃ susamāhitindriyaṃ taṃ vāpi dhīrā muni vedayanti. |313.640| Yo ve ṭhitatto tasaraṃva ujjuṃ 3- jigucchati kammehi pāpakehi vīmaṃsamāno visamaṃ samañca taṃ vāpi dhīrā muni vedayanti. |313.641| Yo saññatatto na karoti pāpaṃ daharo ca majjho ca munī yatatto arosaneyyo na 4- roseti kañci taṃ vāpi dhīrā muni vedayanti. |313.642| Yadaggato majjhato sesato vā piṇḍaṃ labhetha paradattūpajīvī nālaṃ thutuṃ nāpi 5- nipaccavādī taṃ vāpi dhīrā muni vedayanti. @Footnote: 1 Ma. padmaṃva. 2 Po. Ma. Yu. alippamānaṃ. 3 Po. Ma. ujjū. 4 Ma. @na so roseti. Yu. so na roseti . 5 Ma. Yu. nopi.

--------------------------------------------------------------------------------------------- page366.

|313.643| Muniṃ carantaṃ virataṃ methunasmā yo yobbane na 1- upanibhajjhate kvaci madappamādā virataṃ vippayuttaṃ taṃ vāpi dhīrā muni vedayanti. |313.644| Aññāya lokaṃ paramatthadassiṃ oghaṃ samuddaṃ atitariya tādiṃ taṃ chinnaganthaṃ asitaṃ anāsavaṃ taṃ vāpi dhīrā muni vedayanti. |313.645| Asmā ubho dūravihāravuttino gihī 2- dāraposī amamo ca subbato parapāṇarodhāya gihī asaññato niccaṃ munī rakkhati pāṇine yato. |313.646| Sikhī yathā nīlagivo 3- vihaṅgamo haṃsassa nopeti javaṃ kudācanaṃ evaṃ gihī nānukaroti bhikkhuno munino vivittassa vanamhi jhāyatoti. Munisuttaṃ dvādasamaṃ. Uragavaggo paṭhamo tassuddānaṃ urago dhaniyo khagga 4- visāṇo kasi 5- cunda ca @Footnote: 1 Ma. no. 2 Yu. gihi . 3 Yu. nīlagīvo . 4 Ma. Yu. ceva. 5 Ma. Yu. @visāṇañca tathā kasi.

--------------------------------------------------------------------------------------------- page367.

Parābhavo vasalo metta hemavatāḷavako atha vijayaṃ muni uraga vaggaṃ vadanti bārasa. ------------


             The Pali Tipitaka in Roman Character Volume 25 page 360-367. https://84000.org/tipitaka/read/roman_item.php?book=25&item=311&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=311&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=311&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=311&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=311              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]