ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [318] |318.684| Bahūdevā manussā ca        maṅgalāni acintayuṃ
                          ākaṅkhamānā sotthānaṃ   brūhi maṅgalamuttamaṃ.
      |318.685| Asevanā ca bālānaṃ         paṇḍitānañca sevanā
                          pūjā ca pūjanīyānaṃ 1-      etammaṅgalamuttamaṃ 2-.
      |318.686| Paṭirūpadesavāso ca           pubbe ca katapuññatā
                          attasammāpaṇidhi ca         etammaṅgalamuttamaṃ.
      |318.687| Bāhusaccañca sippañca    vinayo ca susikkhito
                          subhāsitā ca yā vācā     etammaṅgalamuttamaṃ.
      |318.688| Mātāpituupaṭṭhānaṃ         puttadārassa saṅgaho
@Footnote: 1 Ma. pūjaneyyānaṃ. 2 Ma. etaṃ ....
                          Anākulā ca kammantā    etammaṅgalamuttamaṃ
      |318.689| dānañca dhammacariyā ca     ñātakānañca saṅgaho
                          anavajjāni kammāni        etammaṅgalamuttamaṃ.
      |318.690| Āratī virati pāpā            majjapānā ca saññamo
                          appamādo ca dhammesu      etammaṅgalamuttamaṃ.
      |318.691| Gāravo ca nivāto ca          santuṭṭhī 1- ca kataññutā
                          kālena dhammassavanaṃ         etammaṅgalamuttamaṃ.
      |318.692| Khantī ca sovacassatā         samaṇānañca dassanaṃ
                          kālena dhammasākacchā     etammaṅgalamuttamaṃ.
      |318.693| Tapo ca brahmacariyañca 2-    ariyasaccānadassanaṃ
                          nibbānasacchikiriyā ca     etammaṅgalamuttamaṃ.
      |318.694| Phuṭṭhassa lokadhammehi       cittaṃ yassa na kampati
                          asokaṃ virajaṃ khemaṃ              etammaṅgalamuttamaṃ.
      |318.695| Etādisāni katvāna        sabbatthamaparājitā
                          sabbattha sotthiṃ gacchanti  tantesaṃ maṅgalamuttamanti.
                                   Maṅgalasuttaṃ catutthaṃ.
                                        -----------
@Footnote: 1 Ma. santuṭṭhi. 2 Yu. brahmacariyā ca.
         Suttanipāte dutiyassa cūḷavaggassa pañcamaṃ sūcilomasuttaṃ
     [319]  5  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  gayāyaṃ viharati
ṭaṅkitamañce   sūcilomayakkhassa   1-  bhavane  .  tena  kho  pana  samayena
kharo  ca  yakkho  sūcilomo  ca  yakkho  bhagavato  avidūre  atikkamanti .
Atha   kho  kharo  yakkho  sūcilomaṃ  yakkhaṃ  etadavoca  eso  samaṇoti .
Neso  samaṇo  samaṇako  eso  yāva  2-  ahaṃ  pajānāmi yadi vā [3]-
samaṇo yadi vā [4]- samaṇakoti.
     {319.1}  Atha  kho  sūcilomo  yakkho  yena  bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavato   kāyaṃ   upanāmesi  .  atha  kho  bhagavā  kāyaṃ
apanāmesi   .  atha  kho  sūcilomo  yakkho  bhagavantaṃ  etadavoca  bhāyasi
maṃ  samaṇāti  .  na  khvāhantaṃ  āvuso bhāyāmi api ca [5]- te samphasso
pāpakoti.
     {319.2}   Pañhantaṃ  samaṇa  pucchissāmi  sace  me  na  byākāsi
cittaṃ  vā  te  khipissāmi  hadayaṃ vā te phālessāmi pādesu vā gahetvā
pāragaṅgāya khipissāmīti.
     {319.3}  Na  khvāhantaṃ āvuso passāmi sadevake loke samārake
sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya   yo   me
cittaṃ   vā   khipeyya   hadayaṃ   vā   phāleyya  pādesu  vā  gahetvā
pāragaṅgāya   khipeyya   api   ca   tvaṃ  āvuso  puccha  yadākaṅkhasīti .
Atha kho sūcilomo yakkho bhagavantaṃ gāthāya ajjhabhāsi



             The Pali Tipitaka in Roman Character Volume 25 page 376-378. https://84000.org/tipitaka/read/roman_item.php?book=25&item=318&items=2&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=25&item=318&items=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=318&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=318&items=2&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=318              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]