ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [319]  5  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  gayāyaṃ viharati
ṭaṅkitamañce   sūcilomayakkhassa   1-  bhavane  .  tena  kho  pana  samayena
kharo  ca  yakkho  sūcilomo  ca  yakkho  bhagavato  avidūre  atikkamanti .
Atha   kho  kharo  yakkho  sūcilomaṃ  yakkhaṃ  etadavoca  eso  samaṇoti .
Neso  samaṇo  samaṇako  eso  yāva  2-  ahaṃ  pajānāmi yadi vā [3]-
samaṇo yadi vā [4]- samaṇakoti.
     {319.1}  Atha  kho  sūcilomo  yakkho  yena  bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavato   kāyaṃ   upanāmesi  .  atha  kho  bhagavā  kāyaṃ
apanāmesi   .  atha  kho  sūcilomo  yakkho  bhagavantaṃ  etadavoca  bhāyasi
maṃ  samaṇāti  .  na  khvāhantaṃ  āvuso bhāyāmi api ca [5]- te samphasso
pāpakoti.
     {319.2}   Pañhantaṃ  samaṇa  pucchissāmi  sace  me  na  byākāsi
cittaṃ  vā  te  khipissāmi  hadayaṃ vā te phālessāmi pādesu vā gahetvā
pāragaṅgāya khipissāmīti.
     {319.3}  Na  khvāhantaṃ āvuso passāmi sadevake loke samārake
sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya   yo   me
cittaṃ   vā   khipeyya   hadayaṃ   vā   phāleyya  pādesu  vā  gahetvā
pāragaṅgāya   khipeyya   api   ca   tvaṃ  āvuso  puccha  yadākaṅkhasīti .
Atha kho sūcilomo yakkho bhagavantaṃ gāthāya ajjhabhāsi
     [320] |320.696| Rāgo ca doso ca kutonidānā
@Footnote: 1 Ma. Yu. sūcilomassa yakkhassa. 2 Ma. yāvāhaṃ. Yu. yāva jānāmi.
@3-4 Ma. Yu. so. 5 Yu. kho.
                         Aratī ratī lomahaṃso kutojā
                         kuto samuṭṭhāya mano vitakkā
                         kumārakā dhaṅkamivossajanti 1-.
      |320.697| Rāgo ca doso ca itonidānā
                         aratī ratī lomahaṃso itojā
                         ito samuṭṭhāya mano vitakkā
                         kumārakā dhaṅkamivossajanti 2-.
      |320.698| Snehajā attasambhūtā    nigrodhasseva khandhajā
                         puthū visattā kāmesu        māluvāva vitatā vane.
      |320.699| Ye naṃ pajānanti   yatonidānaṃ
                         te naṃ vinodenti  suṇohi yakkha
                         tathuttaraṃ 3- oghamimaṃ taranti
                         atiṇṇapubbaṃ apunabbhavāyāti.
                              Sūcilomasuttaṃ pañcamaṃ.
                                      -------------
         Suttanipāte dutiyassa cūḷavaggassa chaṭṭhaṃ dhammacariyasuttaṃ



             The Pali Tipitaka in Roman Character Volume 25 page 378-379. https://84000.org/tipitaka/read/roman_item.php?book=25&item=319&items=2&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=25&item=319&items=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=319&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=319&items=2&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=319              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]