ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [321] |321.700| 6 Dhammacariyaṃ brahmacariyaṃ        etadāhu vasuttamaṃ
                         pabbajitopi ce hoti       agārasmā 4- anagāriyaṃ.
      |321.701| So ce mukharajātiko         vihesābhirato migo 5-
@Footnote: 1-2 Yu. vaṅka .... 3 Po. taduttaraṃ. Ma. Yu. te duttaraṃ  4 Ma. agārā.
@5 Ma. Yu. mago.
                         Jīvitaṃ tassa pāpiyo          rajaṃ vaḍḍheti attano.
      |321.702| Kalahābhirato bhikkhu           mohadhammena āvuto 1-
                         akkhātampi na jānāti     dhammaṃ buddhena desitaṃ.
      |321.703| Vihesaṃ bhāvitattānaṃ          avijjāya purakkhato
                         saṅkilesaṃ na jānāti          maggaṃ nirayagāminaṃ
      |321.704| vinipātaṃ samāpanno         gabbhā gabbhaṃ tamā tamaṃ
                         sa ve tādisako bhikkhu         pecca dukkhaṃ nigacchati.
      |321.705| Gūdhakūpo 2- yathā assa      sampuṇṇo gaṇavassiko
                         yo ca evarūpo assa          dubbisodho hi saṅgaṇo.
      |321.706| Yaṃ evarūpaṃ jānātha            bhikkhavo gehanissitaṃ
                         pāpicchaṃ pāpasaṅkappaṃ      pāpaācāragocaraṃ.
      |321.707| Sabbe samaggā hutvāna   abhinibbijjiyātha 3- naṃ
                         karaṇḍaṃ 4- va niddhamatha      kasambuṃ avakassatha 5-
      |321.708| tato palāse 6- vāhetha    assamaṇe samaṇamānine.
                         Niddhamitvāna pāpicche     pāpaācāragocare
      |321.709| suddhā suddhehi saṃvāsaṃ       kappayavho patissatā 7-
                         tato samaggā nipakā        dukkhassantaṃ karissathāti.
                               Dhammacariyasuttaṃ chaṭṭhaṃ.
@Footnote: 1 Yu. āvaṭo. 2 Ma. Yu. gūthakūpo. 3 Ma. abhinibbajjiyātha. Yu. abhinibbijjayātha.
@4 Po. kāraṇḍaṃva. Ma. Yu. kāraṇḍavaṃ. 5 Ma. Yu. apakassatha. 6 Ma. yu palāpe.
@7 Po. patissavā.
                     Suttanipāte dutiyassa cūḷavaggassa
                       sattamaṃ brāhmaṇadhammikasuttaṃ
     [322]  7  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  sambahulā  kosalakā
brāhmaṇamahāsālā      jiṇṇā      vuḍḍhā     mahallakā     addhagatā
vayo    anuppattā    yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā
bhagavatā      saddhiṃ     sammodiṃsu     sammodanīyaṃ     kathaṃ     sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te
brāhmaṇamahāsālā      bhagavantaṃ      etadavocuṃ     sandissanti     nu
kho    bho    gotama   etarahi   brāhmaṇā   porāṇānaṃ   brāhmaṇānaṃ
brāhmaṇadhammeti    .    na    kho   brāhmaṇā   sandissanti   etarahi
brāhmaṇā      porāṇānaṃ     brāhmaṇānaṃ     brāhmaṇadhammeti    .
Sādhu   no  bhavaṃ  [1]-  gotamo  porāṇānaṃ  brāhmaṇānaṃ  brāhmaṇadhammaṃ
bhāsatu  sace  bhoto  gotamassa  agarūti  .  tena  hi  brāhmaṇā  suṇātha
sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhoti  kho  te  brāhmaṇa-
mahāsālā bhagavato paccassosuṃ. Bhagavā etadavoca



             The Pali Tipitaka in Roman Character Volume 25 page 379-381. https://84000.org/tipitaka/read/roman_item.php?book=25&item=321&items=2&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=25&item=321&items=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=321&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=321&items=2&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=321              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]