ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [355] |355.850| 2 Taṃ maṃ padhānapahitattaṃ         nadiṃ nerañjarampati
                          viparakkamma jhāyantaṃ        yogakkhemassa pattiyā
      |355.851| namucī karuṇaṃ vācaṃ               bhāsamāno upāgami
                          kīso tvamasi dubbaṇṇo    santike maraṇaṃ tava.
      |355.852| Sahassabhāgo maraṇassa       ekaṃso tava jīvitaṃ
                          jīvato 1- jīvitaṃ seyyo       jīvaṃ puññāni kāhasi.
      |355.853| Carato ca te brahmacariyaṃ      aggihutañca jūhato
                          pahūtaṃ cīyate puññaṃ           kiṃ padhānena kāhasi.
      |355.854| Duggo maggo padhānāya     dukkaro durabhisambhavo
                          imā gāthā bhaṇaṃ māro     aṭṭhā buddhassa santike.
      |355.855| Taṃ tathāvādinaṃ māraṃ            bhagavā etadabravi
                          pamattabandhu pāpima          yenatthena idhāgato
      |355.856| aṇumattopi 2- puññena   attho mayhaṃ na vijjati
                          yesañca attho puññena   te māro vattumarahati.
      |355.857| Atthi saddhā tapo 3- viriyaṃ  paññā ca mama vijjati
                          evaṃ maṃ pahitattaṃpi             kiṃ jīvamanupucchasi.
      |355.858| Nadīnampi sotāni              ayaṃ vāto visosaye
@Footnote: 1 Ma. Yu. jīva bho. 2 Yu. aṇumattenapi. 3 Ma. tathā. Yu. tato.
                          Kiñca me pahitattassa       lohitaṃ  nūpasussaye.
      |355.859| Lohite sussamānamhi        pittaṃ semhañca sussati
                          maṃsesu khīyamānesu             bhiyyo cittaṃ pasīdati
                          bhiyyo sati ca paññā ca     samādhi mama tiṭṭhati.
      |355.860| Tassa mevaṃ viharato             pattassuttamavedanaṃ
                          kāme 1- nāpekkhate cittaṃ  passa sattassa suddhataṃ.
      |355.861| Kāmā te paṭhamā senā      dutiyārati vuccati
                          tatiyā khuppipāsā te       catutthī taṇhā pavuccati
      |355.862| pañcamaṃ thīnamiddhante        chaṭṭhā bhīrū pavuccati
                          sattamī 2- vicikicchā te     makkho thambho te aṭṭhamo
      |355.863| lābho siloko sakkāro      micchā laddho ca yo yaso
                          yo cattānaṃ samukkaṃse       pare ca avajānati
      |355.864| esā namuci te senā         kaṇhassābhippahārinī
                          na naṃ asūro jināti            jetvā ca labhate sukhaṃ.
      |355.865| Esa muñjaṃ parihare             dhiratthu mama 3- jīvitaṃ
                          saṅgāme me mataṃ seyyo     yañce jīve parājito.
      |355.866| Pagāḷhā ettha na dissanti eke samaṇabrāhmaṇā
                          tañca maggaṃ na jānanti     yena gacchanti subbatā.
      |355.867| Samantā dhajiniṃ disvā         yuttaṃ māraṃ savāhanaṃ
                          yuddhāya paccugacchāmi       mā maṃ ṭhānā acāvayi.
@Footnote: 1 Ma. Yu. kāmesu .  2 Po. sattamā .  3 Yu. idha.
      |355.868| Yante taṃ nappasahati           senaṃ loko sadevako
                          tante paññāya vecchāmi 1-  āmaṃ pakkaṃva 2- amhanā.
      |355.869| Vasiṃ 3- karitvā saṅkappaṃ      satiñca supatiṭṭhitaṃ
                          raṭṭhā raṭṭhaṃ vicarissaṃ          sāvake vinayaṃ puthū.
      |355.870| Te appamattā pahitattā   mama sāsanakārakā
                          akāmassa te gamissanti    yattha gantvā na socare.
      |355.871| Satta vassāni bhagavantaṃ      anubandhiṃ padāpadaṃ
                          otāraṃ nādhigacchissaṃ         sambuddhassa sirīmato.
      |355.872| Medavaṇṇaṃva pāsāṇaṃ         vāyaso anupariyagā
                          apettha muduṃ vindema         api assādanā siyā.
      |355.873| Aladdhā tattha assādaṃ       vāyasetto apakkami
                          kākova selaṃ āsajja         nibbijjāpema gotamaṃ.
      |355.874| Tassa sokaparetassa            viṇā kacchā abhassatha
                          tato so dummano yakkho     tatthevantaradhāyathāti.
                                         Padhānasuttaṃ dutiyaṃ.
                                              -----------
          Suttanipāte tatiyassa mahāvaggassa tatiyaṃ subhāsitasuttaṃ
     [356]   3   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   jetavane   anāthapiṇḍikassa   ārāme   .   tatra  kho  bhagavā
@Footnote: 1 Ma. bhecchāmi. Yu. gacchāmi. 2 Ma. Yu. pattaṃ .  3 Ma. vasīkaritvā.
Bhikkhū    āmantesi   bhikkhavoti   .   bhadanteti   te   bhikkhū   bhagavato
paccassosuṃ   .  bhagavā  etadavoca  catūhi  bhikkhave  aṅgehi  samannāgatā
vācā   subhāsitā   hoti   na  dubbhāsitā  anavajjā  ca  ananuvajjā  ca
viññūnaṃ    katamehi   catūhi   idha   [1]-   subhāsitaññeva   bhāsati   no
dubbhāsitaṃ    dhammaññeva    bhāsati    no    adhammaṃ   piyaññeva   bhāsati
no    appiyaṃ    saccaññeva   bhāsati   no   alikaṃ   .   imehi   kho
bhikkhave   catūhi   aṅgehi  samannāgatā  vācā  subhāsitā  hoti  na  2-
dubbhāsitā anavajjā ca ananuvajjā ca viññūnanti.
                Idamavoca bhagavā           idaṃ vatvāna sugato
                          athāparaṃ etadavoca satthā
                         subhāsitaṃ uttamamāhu santo
                         dhammaṃ bhaṇe na 3- adhammaṃ taṃ dutiyaṃ
                         piyaṃ bhaṇe na appiyaṃ 3- taṃ tatiyaṃ
                         saccaṃ bhaṇe nālikantaṃ catutthanti.
     [357]   Atha   kho   āyasmā   vaṅgīso   uṭṭhāyāsanā  ekaṃsaṃ
cīvaraṃ     katvā    yena    bhagavā    tenañjalimpaṇāmetvā    bhagavantaṃ
etadavoca   paṭibhāti   maṃ   bhagavā   paṭibhāti   maṃ  sugatāti  .  paṭibhātu
taṃ  vaṅgīsāti  bhagavā  avoca  .  atha kho āyasmā vaṅgīso [4]- sammukhā
sāruppāhi gāthāhi abhitthavi
      |357.875| tameva vācaṃ bhāseyya       yāyattānaṃ na tāpaye
@Footnote: 1 Ma. Yu. bhikkhave bhikkhu. 2 Ma. no .    3 Ma. Yu. nādhammaṃ nāppayaṃ.
@4 Ma. Yu. bhagavantaṃ.
                          Pare ca na vihiṃseyya         sā ve vācā subhāsitā.
      |357.876| Piyavācameva bhāseyya      yā vācā patinanditā
                          yaṃ anādāya pāpāni      paresaṃ bhāsate piyaṃ.
      |357.877| Saccaṃ ve amatā vācā      esa dhammo sanantano
                          sacce atthe ca dhamme ca   ahu santo patiṭṭhitā.
      |357.878| Yaṃ buddho bhāsati vācaṃ       khemaṃ nibbānapattiyā
                          dukkhassantakiriyāya        sā ve vācānamuttamāti.
                                Subhāsitasuttaṃ tatiyaṃ.
                                          ------------
           Suttanipāte tatiyassa mahāvaggassa catutthaṃ sundarikasuttaṃ
     [358]  4  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā kosalesu viharati
sundarikāya  nadiyā  tīre  .  tena  kho  pana  samayena sundarikabhāradvājo
brāhmaṇo    sundarikāya    nadiyā    tīre    aggiṃ    juhati   aggihutaṃ
paricarati   .   atha   kho  sundarikabhāradvājo  brāhmaṇo  aggiṃ  juhitvā
aggihutaṃ   paricaritvā   uṭṭhāyāsanā   samantā   catuddisā   anuvilokesi
ko  nu  kho  imaṃ  habyasesaṃ bhuñjeyyāti. Addasā kho sundarikabhāradvājo
brāhmaṇo   bhagavantaṃ   avidūre   aññatarasmiṃ   rukkhamūle   sasīsaṃ   pārutaṃ
nisinnaṃ   disvāna   vāmena   hatthena   habyasesaṃ   gahetvā   dakkhiṇena
hatthena kamaṇḍaluṃ [1]- yena bhagavā tenupasaṅkami.
     {358.4} Atha kho bhagavā sundarikabhāradvājassa brāhmaṇassa padasaddena
@Footnote: 1 Ma. Yu. gahetvā.
Sīsaṃ   vivari   .   atha   kho   sundarikabhāradvājo   brāhmaṇo   muṇḍo
ayaṃ   bhavaṃ   muṇḍako   ayaṃ  bhavanti  tato  puna  nivattitukāmo  ahosi .
Atha    kho    sundarikabhāradvājassa   brāhmaṇassa   etadahosi   muṇḍāpi
hidhekacce    brāhmaṇā    bhavanti    yannūnāhaṃ    upasaṅkamitvā   jātiṃ
puccheyyanti   .  atha  kho  sundarikabhāradvājo  brāhmaṇo  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   etadavoca   kiṃjacco  bhavanti .
Atha kho bhagavā sundarikabhāradvājaṃ brāhmaṇaṃ gāthāya 1- ajjhabhāsi
     [359] |359.879| Na brāhmaṇo nomhi na rājaputto
                         na vessāyano uda koci nomhi
                         gottaṃ pariññāya puthujjanānaṃ
                         akiñcano manta carāmi loke
      |359.880| saṅghāṭivāsī agaho carāmi
                         nivuttakeso abhinibbutatto
                         alimpamāno idha māṇavehi
                         akallaṃ 2- maṃ (brāhmaṇa) pucchasi gottapañhaṃ
      |359.881| pucchanti ve bho brāhmaṇā brāhmaṇehi
                         saha brāhmaṇo no  bhavanti.
      |359.882| Brāhmaṇo ce tvaṃ brūsi   mañca brūsi abrāhmaṇaṃ
                          taṃ taṃ sāvittiṃ pucchāmi      tipadaṃ catuvīsatakkharaṃ.
@Footnote: 1 Ma. Yu. gāthāhi .  2 Po. Yu. akalla.
      |359.883| Kiṃ nissitā isayo manujā
                         khattiyā brāhmaṇā devatānaṃ
                         yaññamakappiṃsu puthūdha loke.
      |359.884| Yadantagū vedagū yaññakāle
                         yassāhutiṃ labhe tassijjheti brūmi.
      |359.885| Addhā hi tassa hutamijjhe (ti brāhmaṇo)
                         yaṃ tādisaṃ vedaguṃ addasāma
                         tumhādisānañhi adassanena
                         añño jano bhuñjati pūraḷāsaṃ.
      |359.886| Tasmā tiha tvaṃ brāhmaṇa atthena
                         atthiko upasaṅkamma puccha
                         santaṃ vidhūmaṃ anighaṃ nirāsaṃ
                         appevidha abhivinde sumedhaṃ
      |359.887| yaññe ratohaṃ 1- (bho gotama) yaññaṃ yiṭṭhukāmo 2-
                         nāhaṃ pajānāmi anusāsatu maṃ bhavaṃ
                         yattha hutaṃ ijjhate brūhi metaṃ.
                         Tena hi tvaṃ brāhmaṇa odahassu sotaṃ
                         dhammaṃ te desissāmi
      |359.888| mā jātiṃ puccha 3- caraṇañca puccha
                         kaṭṭhā have jāyati jātavedo
@Footnote: 1 Yu. ratāhaṃ .  2 Yu. yaṭṭhukāmo .  3 Ma. pucchi.
                         Nīcākulīnopi munī dhitīmā
                         ājāniyo hoti hirīnisedho.
      |359.889| Saccena danto damasā upeto
                         vedantagū vūsitabrahmacariyo
                         kālena tamhi habyaṃ pavecche
                         yo brāhmaṇo puññapekkho yajetha.
      |359.890| Ye kāme hitvā agahā caranti
                         susaññatattā tasaraṃva ujjuṃ 1-
                         kālena tesu habyaṃ pavecche
                         yo brāhmaṇo puññapekkho yajetha.
      |359.891| Ye vītarāgā susamāhitindriyā
                         candova rāhugahaṇā pamutto 2-
                         kālena tesu habyaṃ pavecche
                         yo brāhmaṇo puññapekkho yajetha.
      |359.892| Āsajjamānā vicaranti loke
                         sadā satā hitvā mamāyitāni
                         kālena tesu habyaṃ pavecche
                         yo brāhmaṇo puññapekkho yajetha.
      |359.893| Yo kāme hitvā abhibhuyyacārī
                         yo vedi jātīmaraṇassa antaṃ
                         parinibbuto udakarahadova sīto
                         tathāgato arahati pūraḷāsaṃ.
@Footnote: 1 Po. Yu. ujju. 2 Po. Ma. Yu. pamuttā.
      |359.894| Samo samehi visamehi dūre
                         tathāgato hoti anantapañño
                         anūpalitto idha vā huraṃ vā
                         tathāgato arahati pūraḷāsaṃ.
      |359.895| Yamhi na māyā vasatī na māno
                         yo vītalobho amamo nirāso
                         panunnakodho abhinibbutatto
                         yo brāhmaṇo sokamalaṃ ahāsi
                         tathāgato arahati pūraḷāsaṃ.
      |359.896| Nivesanaṃ yo manaso ahāsi
                         pariggahā yassa na santi keci
                         anupādiyāno idha vā huraṃ vā
                         tathāgato arahati pūraḷāsaṃ.
      |359.897| Samāhito yo udatāri oghaṃ
                         dhammañca ñāsi 1- paramāya diṭṭhiyā
                         khīṇāsavo antimadehadhārī
                         tathāgato arahati pūraḷāsaṃ.
      |359.898| Bhavāsavā yassa vacī kharā ca
                         vidhūpitā atthagatā na santi
                         sa vedagū sabbadhi vippamutto
@Footnote: 1 Ma. dhammaṃ caññāsi.
                         Tathāgato arahati pūraḷāsaṃ.
      |359.899| Saṅgātigo yassa na santi saṅgā
                         yo mānasattesu amānasatto
                         dukkhaṃ pariññāya sakhettavatthuṃ
                         tathāgato arahati pūraḷāsaṃ.
      |359.900| Āsaṃ anissāya vivekadassī
                         paravediyaṃ diṭṭhimupātivatto
                         ārammaṇā yassa na santi keci
                         tathāgato arahati pūraḷāsaṃ.
      |359.901| Paroparā yassa samecca dhammā
                         vidhūpitā atthagatā na santi
                         santo upādānakkhaye vimutto
                         tathāgato arahati pūraḷāsaṃ.
      |359.902| Saṃyojanaṃ jātikhayantadassī
                         yo pānudī rāgapathaṃ asesaṃ
                         suddho niddoso vimalo akāmo 1-
                         tathāgato arahati pūraḷāsaṃ.
      |359.903| Yo attanāttānaṃ 2- nānupassati
                         samāhito ujugato ṭhitatto
                         sa ve anejo akhilo 3- akaṅkho
@Footnote: 1 Ma. Yu. akāco .  2 Ma. attano attānaṃ. 3 Po. avilo.
                         Tathāgato arahati pūraḷāsaṃ.
      |359.904| Mohantarā yassa na santi keci
                         sabbesu dhammesu ca ñāṇadassī
                         sarīrañca antimaṃ dhāreti
                         patto ca sambodhimanuttaraṃ sivaṃ
                         ettāvatā yakkhassa suddhi
                         (tathāgato 1- arahati pūraḷāsaṃ .)
      |359.905| hutañca mayhaṃ hutamatthu saccaṃ
                         yaṃ tādisaṃ vedagunaṃ alatthaṃ
                         brahmā hi sakkhi paṭigaṇhātu me bhagavā
                         bhuñjatu me bhagavā pūraḷāsaṃ.
      |359.906| Gāthābhigītaṃ me abhojaneyyaṃ
                         samphassataṃ brāhmaṇa nesa dhammo
                         gāthābhigītaṃ panudanti buddhā
                         dhamme sati brāhmaṇa vuttiresā.
      |359.907| Aññena ca kevalinaṃ mahesiṃ
                         khīṇāsavaṃ kukkuccavūpasantaṃ
                         annena pānena upaṭṭhahassu
                         khettañhi taṃ puññapekkhassa hoti.
@Footnote: 1 Yu. ayaṃ pāṭho dissati.
      |359.908| Sādhāhaṃ bhagavā tathā vijaññaṃ
                         yo dakkhiṇaṃ bhuñjeyya mādisassa
                         yaṃ yaññakāle pariyesamāno
                               pappuyya tava sāsanaṃ.
      |359.909| Sārambhā yassa vigatā     cittaṃ yassa anāvilaṃ
                          vippamutto ca kāmehi     thīnaṃ yassa panūditaṃ
      |359.910| sīmantānaṃ vinetāraṃ         jātimaraṇakovidaṃ
                          muniṃ moneyyasampannaṃ    tādisaṃ yaññamāgataṃ
      |359.911| bhakuṭiṃ vinayitvāna            pañjalikā namassatha
                          pūjetha annapānena        evaṃ ijjhanti dakkhiṇā.
      |359.912| Buddho bhavaṃ arahati pūraḷāsaṃ    puññakkhettamanuttaraṃ
                          āyāgo sabbalokasmiṃ 1-   bhoto dinnaṃ mahapphalanti.
     [360]    Atha   kho   sundarikabhāradvājo   brāhmaṇo   bhagavantaṃ
etadavoca    abhikkantaṃ    bho    gotama    abhikkantaṃ    bho    gotama
seyyathāpi   bho   gotama   nikkujjitaṃ   vā  ukkujjeyya  paṭicchannaṃ  vā
vivareyya    mūḷhassa    vā    maggaṃ    ācikkheyya   andhakāre   vā
telapajjotaṃ    dhāreyya    cakkhumanto    rūpāni   dakkhantīti   evamevaṃ
bhotā   gotamena   anekapariyāyena   dhammo  pakāsito  esāhaṃ  bhavantaṃ
gotamaṃ    saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   labheyyāhaṃ   bhoto
gotamassa    santike    pabbajjaṃ    labheyyaṃ   upasampadanti   .   alattha
@Footnote: 1 Ma. Yu. sabbalokassa.
Kho    sundarikabhāradvājo    brāhmaṇo    bhagavato   santike   pabbajjaṃ
alattha     upasampadaṃ    .    .pe.    aññataro    kho    panāyasmā
sundarikabhāradvājo arahataṃ ahosīti.
                           Sundarikabhāradvājasuttaṃ catutthaṃ.
                                             -------------
            Suttanipāte tatiyassa mahāvaggassa pañcamaṃ māghasuttaṃ
     [361]   5   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  rājagahe
viharati   gijjhakūṭe   pabbate   .   atha   kho   māgho   māṇavo  yena
bhagavā     tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ    sammodi
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno   kho   māgho   māṇavo   bhagavantaṃ   etadavoca   ahañhi   bho
gotama    dāyako    dānapati    vadaññū   yācayogo   dhammena   bhoge
pariyesāmi    dhammena    bhoge    pariyesitvā   dhammaladdhehi   bhogehi
dhammādhigatehi   ekassapi   dadāmi   dvinnampi   dadāmi   tiṇṇampi  dadāmi
catunnampi     dadāmi     pañcannampi     dadāmi     channampi     dadāmi
sattannampi     dadāmi     aṭṭhannampi     dadāmi    navannampi    dadāmi
dasannampi   dadāmi   vīsāyapi   dadāmi   tiṃsāyapi   dadāmi   cattāḷīsāyapi
dadāmi    paññāsāyapi    dadāmi    satassapi   dadāmi   bhiyyopi   dadāmi
kaccāhaṃ  1-  bho  gotama  evaṃ  dadanto  evaṃ  yajento  2- bahuṃ puññaṃ
@Footnote: 1 Po. sakkaccāhaṃ. 2 Ma. Yu. sabbattha yajantoti dissati.
Pasavāmīti.
     {361.1}   Taggha   tvaṃ  māṇava  evaṃ  dadanto  evaṃ  yajento
bahuṃ   puññaṃ   pasavasi   .   yo   kho  māṇava  dāyako  dānapati  vadaññū
yācayogo   dhammena   bhoge   pariyesati   dhammena  bhoge  pariyesitvā
dhammaladdhehi   bhogehi   dhammādhigatehi  ekassapi  dadāti  .pe.  satassapi
dadāti   bhiyyopi  dadāti  bahuṃ  so  puññaṃ  pasavatīti  .  atha  kho  māgho
māṇavo bhagavantaṃ gāthāya ajjhabhāsi
     [362] |362.913| Pucchāmahaṃ gotamaṃ vadaññuṃ (iti māgho māṇavo)
                         kāsāyavāsiṃ agahaṃ 1- carantaṃ
                         yo yācayogo dānapatī gahaṭṭho
                         puññatthiko yajati puññapekkho
                         dadaṃ paresaṃ idha annapānaṃ
                         kathaṃ hutaṃ yajamānassa sujjhe.
      |362.914| (yo) yācayogo dānapatī gahaṭṭho (māghāti bhagavā)
                         puññatthiko yajati puññapekkho
                         dadaṃ paresaṃ idha annapānaṃ
                         ārādhaye dakkhiṇeyyehi tādi.
      |362.915| (yo) yācayogo dānapatī gahaṭṭho (iti māgho māṇavo)
                         puññatthiko yajati puññapekkho
                         dadaṃ paresaṃ idha annapānaṃ
                         akkhāhi me bhagavā dakkhiṇeyye.
@Footnote: 1 Po. abhiṇhaṃ. Yu. agihaṃ.
      |362.916| Ye ve alaggā 1- vicaranti loke
                         akiñcanā kevalino yatattā
                         kālena tesu habyaṃ pavecche
                         yo brāhmaṇo puññapekkho yajetha.
      |362.917| Ye sabbasaṃyojanabandhanacchidā
                         dantā vimuttā anighā nirāsā
                         kālena tesu habyaṃ pavecche
                         yo brāhmaṇo puññapekkho yajetha.
      |362.918| Ye sabbasaññojanavippamuttā
                         dantā vimuttā anighā nirāsā
                         kālena tesu habyaṃ pavecche.
      |362.919| Rāgañca dosañca pahāya mohaṃ
                         khīṇāsavā vūsitabrahmacariyā
                         kālena tesu habyaṃ pavecche.
      |362.920| Yesu na māyā vasatī na māno
                         khīṇāsavā vūsitabrahmacariyā
                         kālena tesu habyaṃ pavecche.
      |362.921| Ye vītalobhā amamā nirāsā
                         khīṇāsavā vūsitabrahmacariyā
                         kālena tesu habyaṃ pavecche.
@Footnote: 1 Ma. Yu. asattā.
      |362.922| Ye ve na taṇhāsu upātipannā 1-
                         vitareyya oghaṃ amamā caranti
                         kālena tesu habyaṃ pavecche.
      |362.923| Yesaṃ [2]- taṇhā natthi kuhiñci loke
                         bhavābhavāya idha vā huraṃ vā
                         kālena tesu habyaṃ pavecche.
      |362.924| Ye kāme hitvā agahā caranti
                         susaññatattā tasaraṃva ujjuṃ
                         kālena tesu habyaṃ pavecche.
      |362.925| Ye vītarāgā susamāhitindriyā
                         candova rāhugahaṇā pamutto
                         kālena tesu habyaṃ pavecche.
      |362.926| Samitāvino vītarāgā akopā
                         yesaṃ gatī natthi idha vippahāya
                         kālena tesu habyaṃ pavecche.
      |362.927| Jahetvā jātimaraṇaṃ asesaṃ
                         kathaṅkathaṃ sabbamupātivattā
                         kālena tesu habyaṃ pavecche.
      |362.928| Ye attadīpā vicaranti loke
                         akiñcanā sabbadhi vippamuttā
@Footnote: 1 Po. ye vītataṇhāsu upātivattā. 2 Yu. tu.
                         Kālena tesu habyaṃ pavecche.
      |362.929| Ye hettha jānanti yathātathā idaṃ
                         ayamantimā natthi punabbhavoti
                         kālena tesu habyaṃ pavecche.
      |362.930| Yo vedagū jhānarato satīmā
                         sambodhipatto saraṇaṃ bahunnaṃ
                         kālena tesu habyaṃ pavecche
                         yo brāhmaṇo puññapekkho yajetha.
      |362.931| Addhā amoghā mama pucchanā ahu
                         akkhāsi me bhagavā dakkhiṇeyye
                         tvaṃ hettha jānāsi yathātathā idaṃ
                         tathā hi te vidito esa dhammo.
      |362.932| (yo) yācayogo dānapatī gahaṭṭho (iti māgho māṇavo)
                         puññatthiko yajati puññapekkho
                         dadaṃ paresaṃ idha annapānaṃ
                         akkhāhi me bhagavā yaññasampadaṃ.
      |362.933| Yajassu yajamāno māghāti bhagavā
                         sabbattha ca vippasādehi cittaṃ
                         ārammaṇaṃ yajamānassa yañño
                         ettha patiṭṭhāya jahāti dosaṃ
      |362.934| So vītarāgo ca vineyya dosaṃ
                         mettacittaṃ bhāvayaṃ appamāṇaṃ
                         rattindivaṃ satataṃ appamatto
                         sabbā disā pharate appamaññaṃ.
      |362.935| Ko sujjhatī muñcati bajjhatī ca
                         kenattanā gacchati brahmalokaṃ
                         ajānato me muni brūhi puṭṭho
                         bhagavā hi me sakkhi brahmajja diṭṭho
                         tvañhi 1- no brahmasamosi saccaṃ
                         kathaṃ upapajjati brahmalokaṃ (jutima 2-).
      |362.936| Yo yajati tividhaṃ yaññasampadaṃ (māghāti bhagavā)
                         ārādhaye dakkhiṇeyyehi tādi
                         evaṃ yajitvā sammā yācayogo
                         upapajjati brahmalokanti brūmīti.
     [363]   Evaṃ   vutte   māgho   māṇavo   bhagavantaṃ  etadavoca
abhikkantaṃ bho gotama .pe. Ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                                Māghasuttaṃ pañcamaṃ
                                     ----------
@Footnote: 1 Ma. tuvaṃ. 2 Yu. jutīmā.
           Suttanipāte tatiyassa mahāvaggassa chaṭṭhaṃ sabhiyasuttaṃ
     [364]   6   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  rājagahe
viharati   veḷuvane  kalandakanivāpe  .  tena  kho  pana  samayena  sabhiyassa
paribbājakassa   purāṇasālohitāya   devatāya   pañhā   udiṭṭhā   honti
yo   te   sabhiya   samaṇo   vā  brāhmaṇo  vā  ime  pañhe  puṭṭho
byākaroti tassa santike brahmacariyaṃ careyyāsīti.
     {364.1}   Atha   kho   sabhiyo   paribbājako  tassā  devatāya
santike   [1]-  pañhe  uggahetvā  ye  te  samaṇabrāhmaṇā  saṅghino
gaṇino    gaṇācariyā    ñātā    yasassino    titthakarā    sādhusammatā
bahujanassa    seyyathīdaṃ    pūraṇo   kassapo   makkhali   gosālo   ajito
kesakambalo   2-  pakuddho  3-  kaccāyano  sañjayo  veḷaṭṭhaputto  4-
nigantho   nāṭaputto   te   upasaṅkamitvā  te  pañhe  pucchati  .  te
sabhiyena   paribbājakena   pañhe   puṭṭhā   na  sampāyanti  asampāyantā
kopañca   dosañca   appaccayañca   pātukaronti   api   ca   sabhiyaṃ   5-
paribbājakaṃ paṭipucchanti.
     {364.2}  Atha  kho  sabhiyassa  paribbājakassa  etadahosi  ye kho
te   bhonto   samaṇabrāhmaṇā   saṅghino   gaṇino   gaṇācariyā   ñātā
yasassino   titthakarā   sādhusammatā  bahujanassa  seyyathīdaṃ  pūraṇo  kassapo
.pe.   nigantho   nāṭaputto  te  mayā  pañhe  puṭṭhā  na  sampāyanti
asampāyantā     kopañca     dosañca     appaccayañca     pātukaronti
@Footnote: 1 Po. Ma. Yu. etthantare teti dissati. 2 Yu. kesakambali. 3 Ma. pakudho
@kaccāno. Yu. pakudho. 4 Ma. belaṭṭhaputto. Yu. belaṭṭhiputto.
@5 Ma. Yu. sabhiyaññeva.
Api    ca    maññevettha    paṭipucchanti    yannūnāhaṃ    hīnāyāvattitvā
kāme    paribhuñjeyyanti    .    atha    kho   sabhiyassa   paribbājakassa
etadahosi   ayaṃ   1-   kho   samaṇo   gotamo   saṅghī  ceva  gaṇī  ca
gaṇācariyo    ñāto   yasassī   titthakaro   sādhusammato   bahujanassa  .
Yannūnāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā ime pañhe puccheyyanti.
     {364.3}  Atha  kho  sabhiyassa paribbājakassa etadahosi ye 2- kho
te   bhonto  samaṇabrāhmaṇā  jiṇṇā  vuḍḍhā  mahallakā  addhagatā  vayo
anuppattā   therā   rattaññū   cirapabbajitā  saṅghino  gaṇino  gaṇācariyā
ñātā    yasassino    titthakarā    sādhusammatā    bahujanassa   seyyathīdaṃ
pūraṇo   kassapo   .pe.  nigantho  nāṭaputto  tepi  3-  mayā  pañhe
puṭṭhā     na     sampāyanti     asampāyantā     kopañca    dosañca
appaccayañca    pātukaronti    api   ca   maññevettha   paṭipucchanti  .
Kiṃ   pana   me   samaṇo  gotamo  ime  pañhe  puṭṭho  byākarissati .
Samaṇo hi gotamo daharo ceva jātiyā navo ca pabbajjāyāti.
     {364.4}  Atha  kho  sabhiyassa  paribbājakassa etadahosi samaṇo kho
gotamo   4-   daharoti  na  uññātabbo  na  paribhotabbo  5-  daharopi
ce   samaṇo  hoti  so  ca  mahiddhiko  hoti  mahānubhāvo  .  yannūnāhaṃ
samaṇaṃ gotamaṃ upasaṅkamitvā ime pañhe puccheyyanti.
@Footnote: 1 Ma. ayampi. 2 Ma. yepi. 3 Yu. pisaddo natthi. 4 Ma. ayaṃ pāṭho
@natthi. 5 ito paraṃ marammapotthake daharopi cesa samaṇo gotamo mahiddhiko
@hoti mahānubhāvoti dissati.
     {364.5} Atha kho sabhiyo paribbājako yena rājagahaṃ tena cārikaṃ pakkāmi
anupubbena   cārikañcaramāno   yena   rājagahaṃ   veḷuvanaṃ  kalandakanivāpo
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno kho sabhiyo paribbājako bhagavantaṃ gāthāya ajjhabhāsi
     [365] |365.937| Kaṅkhī vecikicchī āgamaṃ (iti sabhiyo)
                         pañhe pucchituṃ abhikaṅkhamāno
                         tesantakaro bhavāhi pañhe me puṭṭho
                         anupubbaṃ anudhammaṃ byākarohi me.
      |365.938| Dūrato āgatosi sabhiyāti bhagavā
                         pañhe pucchituṃ abhikaṅkhamāno
                         tesantakaro bhavāmi pañhe te puṭṭho
                         anupubbaṃ anudhammaṃ byākaromi te.
      |365.939| Puccha maṃ sabhiya pañhaṃ           yaṅkiñci manasicchasi
                         tassa tasseva pañhassa       ahaṃ antaṃ karomi teti.
     [366]  Atha  kho  sabhiyassa paribbājakassa etadahosi acchariyaṃ vata bho
abbhūtaṃ   vata   bho   yaṃ  vatāhaṃ  aññesu  samaṇabrāhmaṇesu  okāsakamma-
mattampi    nālatthaṃ   tamme   idaṃ   samaṇena   gotamena   okāsakammaṃ
katanti     attamano    pamudito    1-    udaggo    pītisomanassajāto
@Footnote: 1 Yu. modito.
Bhagavantaṃ pañhaṃ apucchi
      |366.940| kiṃpattinamāhu bhikkhunaṃ (iti sabhiyo)
                         sorataṃ kena kathañca dantamāhu
                         buddhoti kathaṃ pavuccati
                         puṭṭho me bhagavā byākarohi 1-.
      |366.941| Pajjena katena attanā (sabhiyāti bhagavā)
                         parinibbānagato vitiṇṇakaṅkho
                         vibhavañca bhavañca vippahāya
                         vusitavā khīṇapunabbhavo sa bhikkhu.
      |366.942| Sabbattha upekkhako satīmā
                         na so hiṃsati kañci sabbaloke
                         tiṇṇo samaṇo anāvilo
                         ussadā yassa na santi sorato so
      |366.943| yassindriyāni bhāvitāni
                         ajjhattaṃ bahiddhā ca sabbaloke
                         nibbijjimaṃ 2- parañca lokaṃ
                         kālaṃ kaṅkhati bhāvito sa danto.
      |366.944| Kappāni viceyya kevalāni
                         saṃsāraṃ dubhayaṃ 3- cutūpapātaṃ
@Footnote: 1 Yu. vayākarohi. 2 Ma. nibbijja imaṃ .  3 vaṇṇanāyaṃ tadubhayaṃ.
                         Vigatarajamanaṅgaṇaṃ visuddhaṃ
                         pattaṃ jātikkhayaṃ tamāhu buddhanti.
     [367]    Atha    kho   sabhiyo   paribbājako   bhagavato   bhāsitaṃ
abhinanditvā     anumoditvā    attamano    pamudito    1-    udaggo
pītisomanassajāto bhagavantaṃ uttariṃ pañhaṃ apucchi
      |367.945| kiṃpattinamāhu brāhmaṇaṃ (iti sabhiyo)
                         samaṇaṃ kena kathañca nhātakoti
                         nāgoti kathaṃ pavuccati
                         puṭṭho me bhagavā byākarohi.
      |367.946| Bāhetvā 2- sabbapāpakāni (sabhiyāti bhagavā)
                         vimalo sādhusamāhito ṭhitatto
                         saṃsāramaticca kevalī so
                         anissito 3- tādi pavuccate sa 4- brahmā.
      |367.947| Samitāvi pahāya puññapāpaṃ
                         virajo ñatvā imaṃ parañca lokaṃ
                         jātimaraṇaṃ upātivatto
                         samaṇo tādi pavuccate tathattā.
      |367.948| Ninnahāya sabbapāpakāni
                         ajjhattañca 5- bahiddhā ca sabbaloke
@Footnote: 1 Yu. pamodito. 2 Po. Ma. bāhitvā. 3 Ma. Yu. asito. 4 Yu. ayaṃ
@pāṭho natthi. 5 Ma. casaddo natthi.
                         Devamanussesu kappiyesu
                         kappaṃ neti tamāhu nhātakoti.
      |367.949| Āguṃ na karoti kiñci loke
                         sabbasaṃyoge visajja bandhanāni
                         sabbattha na sajjatī vippamutto 1-
                         nāgo tādi pavuccate tathattāti.
     [368]   Atha   kho  sabhiyo  paribbājako  .pe.  bhagavantaṃ  uttariṃ
pañhaṃ apucchi
      |368.950| kaṃ khettajinaṃ vadanti buddhā (iti sabhiyo)
                         kusalaṃ kena kathañca paṇḍitoti
                         muni nāma kathaṃ pavuccati
                         puṭṭho me bhagavā byākarohi.
      |368.951| Khettāni viceyya kevalāni (sabhiyāti bhagavā)
                         dibbaṃ 2- mānusakañca brahmakhettaṃ
                         (sabba) khettamūlabandhanā pamutto
                         khettajino tādi pavuccate tathattā.
      |368.952| Kosāni viceyya kevalāni
                         dibbaṃ mānusakañca brahmakosaṃ
                         (sabba) kosamūlabandhanā pamutto
                         kusalo tādi pavuccate tathattā.
@Footnote: 1 Ma. Yu. vimutto. 2 Po. dibyaṃ. Yu. divayaṃ.
      |368.953| Dubhayāni viceyya paṇḍarāni
                         ajjhattaṃ bahiddhā ca suddhapañño
                         kaṇhasukkaṃ upātivatto
                         paṇḍito tādi pavuccate tathattā.
      |368.954| Asatañca satañca ñatvā dhammaṃ
                         ajjhattaṃ bahiddhā ca sabbaloke
                         devamanussehi pūjiyo 1- so
                         saṅgajālamaticca so munīti.
     [369]   Atha   sabhiyo  kho  paribbājako  .pe.  bhagavantaṃ  uttariṃ
pañhaṃ apucchi
      |369.955| kiṃpattinamāhu vedaguṃ (iti sabhiyo)
                         anuviditaṃ kena kathañca viriyavāti
                         ājāniyo kinti nāma hoti
                         puṭṭho me bhagavā byākarohi.
      |369.956| Vedāni viceyya kevalāni (sabhiyāti bhagavā)
                         samaṇānaṃ yānipatthi 2- brāhmaṇānaṃ
                         sabbavedanāsu vītarāgo
                         sabbaṃ vedamaticca vedagū so.
      |369.957| Anuvicca papañcanāmarūpaṃ
@Footnote: 1 pūjitotipi pāṭho. Po. Ma. pūjaniyo. 2 Po. yānimatthi. Ma. yānidhatthi.
                         Ajjhattaṃ bahiddhā ca rogamūlaṃ
                         (sabba) rogamūlabandhanā pamutto
                         anuvidito tādi pavuccate tathattā.
      |369.958| Virato sabbapāpakehi
                         nirayadukkhamaticca viriyavā so
                         so viriyavā padhānavā
                         dhīro tādi pavuccate tathattā.
      |369.959| Yassassu lūnāni 1- bandhanāni
                         ajjhattaṃ bahiddhā ca saṅgamūlaṃ
                         sabbasaṅgamūlabandhanā pamutto
                         ājāniyo tādi pavuccate tathattā.
     [370]   Atha   kho  sabhiyo  paribbājako  .pe.  bhagavantaṃ  uttariṃ
pañhaṃ apucchi
      |370.960| kiṃpattinamāhu sottiyaṃ (iti sabhiyo)
                         ariyaṃ kena kathañca caraṇavāti
                         paribbājako kinti nāma hoti
                         puṭṭho me bhagavā byākarohi.
      |370.961| Sutavā sabbadhammaṃ abhiññāya loke (sabhiyāti bhagavā)
                         sāvajjānavajjaṃ yadatthi kiñci
                         abhibhuṃ akathaṅkathiṃ vimuttaṃ
@Footnote: 1 Po. Ma. lulāni. Yu. lutāni.
                         Anīghaṃ sabbadhimāhu sottiyoti.
      |370.962| Chetvā ālayāni āsavāni 1-
                         vidvā so na upeti gabbhaseyyaṃ
                         saññaṃ tividhaṃ panujja paṅkaṃ
                         kappaṃ neti tamāhu ariyoti.
      |370.963| Yo idha caraṇesu pattipatto
                         kusalo sabbadā ajāni 2- dhammaṃ
                         sabbattha na sajjatī vimuttacitto
                         paṭighā yassa na santi caraṇavā so.
      |370.964| Dukkhavepakkaṃ yadatthi kammaṃ
                         uddhaṃ adho tiriyañcāpi 3- majjhe
                         paribbājayitvā 4- pariññacārī
                         māyaṃ mānamathopi lobhakodhaṃ
                         pariyantamakāsi nāmarūpaṃ
                         taṃ paribbājakamāhu pattipattanti.
     [371]  Atha  kho  sabhiyo  paribbājako  bhagavato bhāsitaṃ abhinanditvā
anumoditvā  attamano  udaggo  pamudito  pītisomanassajāto  uṭṭhāyāsanā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   yena   bhagavā    tenañjalimpaṇāmetvā
bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi
@Footnote: 1 Ma. Yu. āsavāni ālayāni. 2 Po. Ma. ājānāti. 3 Po. Ma. tiriyaṃ vāpi.
@4 Yu. parivajjayitvā.
      |371.965| Yāni ca tīṇi yāni ca saṭṭhi 1-
                         samaṇappavādanissitāni 2- bhūripañña
                         saññakkharasaññanissitāni
                         osaraṇāni vineyya oghatamagā.
      |371.966| Antagūsi pāragūsi 3- dukkhassa
                         arahāsi (sammāsambuddho) khīṇāsavaṃ taṃ 4- maññe
                         jutimā matimā pahutapañño
                         dukkhassantakaraṃ 5- atāresi maṃ.
      |371.967| Yaṃ me kaṅkhitamaññāsi vicikicchaṃ 6- maṃ atārayi
                         namo te (muni) monapathesu pattipatta
                         akhilādiccabandhu 7- soratosi.
      |371.968| Yā me kaṅkhā pure āsi      tamme byākāsi cakkhumā
                          addhā munīsi sambuddho     natthi nīvaraṇā tava.
      |371.969| Upāyāsā ca te sabbe     viddhastā vinaḷīkatā
                          sītibhūto damappatto         dhitimā saccanikkamo.
      |371.970| Tassa te nāganāgassa       mahāvīrassa bhāsato
                          sabbe devā anumodanti   ubho nāradapabbatā.
      |371.971| Namo te purisājañña        namo te purisuttama
                          sadevakasmiṃ lokasmiṃ          natthi te paṭipuggalo.
@Footnote: 1 Po. tesaṭṭhī. 2 Ma. Yu. samaṇappavādasitāni. 3 Ma. Yu. pāragū.
@4 Po. khīṇāsavanti maññe .  5 Ma. Yu. dukkhassantakara. 6 Po. vicikicchā.
@Ma. vicikiccā maṃ tārayi .  7 Ma. Yu. akhilaādiccabandhu.
      |371.972| Tuvaṃ buddho tuvaṃ satthā        tuvaṃ mārābhibhū muni
                          tuvaṃ anusaye chetvā          tiṇṇo tāresimaṃ pajaṃ.
      |371.973| Upadhī te samatikkantā       āsavā te padālitā
                          sīhosi anupādāno         pahīnabhayabheravo
      |371.974| puṇḍarīkaṃ yathā vaggu          toye na upalimpati
                          evaṃ puññe ca pāpe ca     ubhaye tvaṃ na limpasi
                          pāde vīra pasārehi           sabhiyo vandati satthunoti.
     [372]   Atha  kho  sabhiyo  paribbājako  bhagavato  pādesu  sirasā
nipatitvā   bhagavantaṃ   etadavoca   abhikkantaṃ   bhante   abhikkantaṃ  bhante
seyyathāpi    bhante    nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ   vā
vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ
dhāreyya     cakkhumanto    rūpāni    dakkhantīti    evamevaṃ    bhagavatā
anekapariyāyena   dhammo   pakāsito   esāhaṃ   bhagavantaṃ  saraṇaṃ  gacchāmi
dhammañca     bhikkhusaṅghañca    labheyyāhaṃ    bhante    bhagavato    santike
pabbajjaṃ labheyyaṃ upasampadanti.
     {372.1}   Yo  kho  sabhiya  aññatitthiyapubbo  imasmiṃ  dhammavinaye
ākaṅkhati    pabbajjaṃ    ākaṅkhati   upasampadaṃ   so   cattāro   māse
parivasati     catunnaṃ     māsānaṃ     accayena    parivuṭṭhaparivāsaṃ    1-
āraddhacittā     bhikkhū    pabbājenti    upasampādenti    bhikkhubhāvāya
api    cettha    2-   puggalavemattatā   viditāti   .   sace   bhante
aññatitthiyapubbā     imasmiṃ     dhammavinaye     ākaṅkhantā     pabbajjaṃ
@Footnote: 1 Po. Ma. Yu. ayaṃ pāṭho natthi. 2 Po. Ma. Yu. apica mettha.
Ākaṅkhantā   upasampadaṃ   cattāro   māse   parivasanti  catunnaṃ  māsānaṃ
accayena     parivuṭṭhaparivāse     āraddhacittā    bhikkhū    pabbājenti
upasampādenti   bhikkhubhāvāya   .   ahaṃ   cattāri   vassāni   parivasāmi
catunnaṃ    vassānaṃ    accayena    parivuṭṭhaparivāsaṃ   āraddhacittā   bhikkhū
pabbājentu   upasampādentu   bhikkhubhāvāyāti   .   alattha  kho  sabhiyo
paribbājako bhagavato santike pabbajjaṃ alattha upasampadaṃ.
     {372.2}  Acirupasampanno  kho  panāyasmā sabhiyo eko vūpakaṭṭho
appamatto   ātāpī   pahitatto   viharanto   na   cirasseva  yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja   vihāsi   khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti    abbhaññāsi   .   aññataro   kho   panāyasmā   sabhiyo
arahataṃ ahosīti.
                               Sabhiyasuttaṃ chaṭṭhamaṃ.
                                     -----------
           Suttanipāte tatiyassa mahāvaggassa sattamaṃ selasuttaṃ
     [373]  7  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā aṅguttarāpesu
cārikaṃ  caramāno  mahatā  bhikkhusaṅghena  saddhiṃ  aḍḍhaterasehi 1- bhikkhusatehi
yena     āpaṇaṃ    nāma    aṅguttarāpānaṃ    nigamo    tadavasari   .
@Footnote: 1 ayaṃ pāṭho aḍḍhateḷasaitipi aḍḍhatelasaitipi valañjiyati.
Assosi  kho  keṇiyo  jaṭilo  samaṇo khalu bho gotamo sakyaputto sakyakulā
pabbajito    aṅguttarāpesu    cārikaṃ   caramāno   mahatā   bhikkhusaṅghena
saddhiṃ    aḍḍhaterasehi    bhikkhusatehi    āpaṇaṃ    anuppatto    .   taṃ
kho   pana   bhavantaṃ   gotamaṃ   evaṃ   kalyāṇo   kittisaddo  abbhuggato
itipi   so   bhagavā   arahaṃ   sammāsambuddho  vijjācaraṇasampanno  sugato
lokavidū    anuttaro    purisadammasārathi   satthā   devamanussānaṃ   buddho
bhagavā  1-  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ   sadevamanussaṃ   sayaṃ   abhiññā   sacchikatvā   pavedeti   so  dhammaṃ
deseti       ādikalyāṇaṃ       majjhekalyāṇaṃ       pariyosānakalyāṇaṃ
sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   pakāseti
sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.
     {373.1}  Atha  kho  keṇiyo  jaṭilo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho  keṇiyaṃ  jaṭilaṃ
bhagavā  dhammiyā  kathāya  sandassesi  samādapesi  samuttejesi sampahaṃsesi.
Atha   kho   keṇiyo   jaṭilo   bhagavatā   dhammiyā   kathāya   sandassito
samādapito   samuttejito   sampahaṃsito   bhagavantaṃ   etadavoca  adhivāsetu
me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti.
     [374]   Evaṃ   vutte   bhagavā  keṇiyaṃ  jaṭilaṃ  etadavoca  mahā
kho   keṇiya   bhikkhusaṅgho   aḍḍhaterasāni   bhikkhusatāni   tvañca   [2]-
@Footnote: 1 Ma. bhagavāti .  2 Yu. kho.
Brāhmaṇesu   abhippasannoti   .  dutiyampi  kho  keṇiyo  jaṭilo  bhagavantaṃ
etadavoca   kiñcāpi   bho   gotama   mahā   bhikkhusaṅgho   aḍḍhaterasāni
bhikkhusatāni   ahañca   brāhmaṇesu   abhippasanno   adhivāsetu   me  bhavaṃ
gotamo   svātanāya   bhattaṃ   saddhiṃ   bhikkhusaṅghenāti   .  dutiyampi  kho
bhagavā   keṇiyaṃ   jaṭilaṃ   etadavoca   mahā   kho   keṇiya   bhikkhusaṅgho
aḍḍhaterasāni bhikkhusatāni tvañca brāhmaṇesu abhippasannoti.
     {374.1}   Tatiyampi   kho  keṇiyo  jaṭilo  bhagavantaṃ  etadavoca
kiñcāpi   bho   gotama   mahā   bhikkhusaṅgho   aḍḍhaterasāni   bhikkhusatāni
ahañca    brāhmaṇesu   abhippasanno   adhivāsetu   me   bhavaṃ   gotamo
svātanāya    bhattaṃ    saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi   bhagavā
tuṇhībhāvena   .  atha  kho  keṇiyo  jaṭilo  bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā    yena    sako    assamo   tenupasaṅkami   upasaṅkamitvā
mittāmacce   ñātisālohite   āmantesi   suṇantu   me   bhonto  1-
mittāmaccā    ñātisālohitā    samaṇo    me    gotamo    nimantito
svātanāya   bhattaṃ   saddhiṃ   bhikkhusaṅghena   yena   me   kāyaveyyāvaṭikaṃ
kareyyāthāti   .   evaṃ   bhoti   kho  keṇiyassa  jaṭilassa  mittāmaccā
ñātisālohitā     keṇiyassa     jaṭilassa     paṭissutvā    appekacce
uddhanāni    khaṇanti    appekacce    kaṭṭhāni   phālenti   appekacce
bhājanāni   dhovanti   appekacce   udakamaṇikaṃ  patiṭṭhāpenti  appekacce
āsanāni    paññāpenti    .   keṇiyo   pana   jaṭilo   sāmaṃ   yeva
@Footnote: 1 Po. Ma. bhavanto.
Maṇḍalamālaṃ paṭiyādeti.
     [375]  Tena  kho  pana  samayena selo brāhmaṇo āpaṇe paṭivasati
tiṇṇaṃ     vedānaṃ     pāragū     sanighaṇḍukeṭubhānaṃ     sākkharappabhedānaṃ
itihāsapañcamānaṃ     padako    veyyākaraṇo    lokāyatamahāpurisalakkhaṇesu
anavayo   tīṇi   ca   māṇavakasatāni  mante  vāceti  .  tena  kho  pana
samayena   keṇiyo   jaṭilo   sele   brāhmaṇe  abhippasanno  hoti .
Atha   kho   selo  brāhmaṇo  tīhi  māṇavakasatehi  parivuto  jaṅghāvihāraṃ
anucaṅkamamāno    anuvicaramāno    yena   keṇiyassa   jaṭilassa   assamo
tenupasaṅkami.
     {375.1}  Addasā  kho  selo  brāhmaṇo keṇiyassa 1- jaṭilassa
assame   appekacce  uddhanāni  khaṇante  .pe.  appekacce  āsanāni
paññāpente   keṇiyaṃ   pana  jaṭilaṃ  sāmaṃ  yeva  maṇḍalamālaṃ  paṭiyādentaṃ
disvāna  keṇiyaṃ  jaṭilaṃ  etadavoca  kiṃ  nu  kho  bhoto keṇiyassa āvāho
vā  bhavissati  vivāho  vā  bhavissati  mahāyañño  vā  paccupaṭṭhito rājā
vā    māgadho    seniyo   bimbisāro   nimantito   svātanāya   saddhiṃ
balakāyenāti.
     {375.2}  Na  me bho sela āvāho vā bhavissati napi 2- vivāho
bhavissati  napi  rājā  māgadho  seniyo  bimbisāro  nimantito  svātanāya
saddhiṃ   balakāyena   .   api   ca   kho   me  mahāyañño  paccupaṭṭhito
atthi     samaṇo     gotamo     sakyaputto     sakyakulā    pabbajito
aṅguttarāpesu    cārikaṃ    caramāno    mahatā    bhikkhusaṅghena    saddhiṃ
@Footnote: 1 Yu. keṇiyassamiye jaṭile .  2 Po. Ma. vivāho vā nāpi rājā.
Aḍḍhaterasehi   bhikkhusatehi   āpaṇaṃ   anuppatto   taṃ   kho  pana  bhavantaṃ
gotamaṃ   evaṃ   kalyāṇo   kittisaddo   abbhuggato   itipi  so  bhagavā
.pe.   buddho   bhagavāti   .   so   me  nimantito  svātanāya  bhattaṃ
saddhiṃ   bhikkhusaṅghenāti   .   buddhoti   bho  keṇiya  vadesi  .  buddhoti
bho   sela  vadāmi  .  buddhoti  bho  keṇiya  vadesi  .   buddhoti  bho
sela vadāmīti.
     {375.3}   Atha  kho  selassa  brāhmaṇassa  etadahosi  ghosopi
kho   eso   dullabho  lokasmiṃ  yadidaṃ  buddhoti  .  āgatāni  kho  pana
asmākaṃ    1-    mantesu    dvattiṃsa   2-   mahāpurisalakkhaṇāni   yehi
samannāgatassa   mahāpurisassa   dveva   gatiyo   bhavanti   anaññā   sace
agāraṃ    ajjhāvasati   rājā   hoti   cakkavattī   dhammiko   dhammarājā
cāturanto     vijitāvī     janapadatthāvariyappatto    sattaratanasamannāgato
tassimāni    sattaratanāni    bhavanti    seyyathīdaṃ    cakkaratanaṃ   hatthiratanaṃ
assaratanaṃ     maṇiratanaṃ     itthiratanaṃ     gahapatiratanaṃ    pariṇāyakaratanameva
sattamaṃ  .  parosahassaṃ  kho  panassa  puttā  bhavanti  3-  sūrā viraṅgarūpā
parasenappamaddanā    .    so   imaṃ   paṭhaviṃ   sāgarapariyantaṃ   adaṇḍena
asatthena   dhammena  abhivijiya  ajjhāvasati  .  sace  kho  pana  agārasmā
anagāriyaṃ     pabbajati     arahaṃ     hoti     sammāsambuddho    loke
vivaṭacchado   4-  .  kahaṃ  pana  bho  keṇiya  etarahi  so  bhavaṃ  gotamo
@Footnote: 1 Po. panasmākaṃ. Ma. panamhākaṃ. 2 battiṃsātipi pāṭho. 3 Po. santi.
@4 itisaddo idha bhavituṃ vaṭṭati.
Viharati arahaṃ sammāsambuddhoti.



             The Pali Tipitaka in Roman Character Volume 25 page 408-442. https://84000.org/tipitaka/read/roman_item.php?book=25&item=355&items=21&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=25&item=355&items=21              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=355&items=21&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=355&items=21&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=355              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]