ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [36] |36.383| 26 Chinda sotaṃ parakkamma        kāme panūda brāhmaṇa
                       saṅkhārānaṃ khayaṃ ñatvā         akataññūsi brāhmaṇa.
      |36.384| Yadā dvayesu dhammesu          pāragū hoti brāhmaṇo
                       athassa sabbe saṃyogā         atthaṃ gacchanti jānato.
      |36.385| Yassa pāraṃ apāraṃ vā           pārāpāraṃ na vijjati
                       vītaddaraṃ visaññuttaṃ            tamahaṃ brūmi brāhmaṇaṃ.
      |36.386| Jhāyiṃ virajamāsīnaṃ                katakiccaṃ anāsavaṃ
                       uttamatthaṃ anuppattaṃ          tamahaṃ brūmi brāhmaṇaṃ.
      |36.387| Divā tapati ādicco            rattimābhāti candimā
                       sannaddho khattiyo tapati      jhāyī tapati brāhmaṇo
                       atha sabbamahorattiṃ             buddho tapati tejasā.
            |36.388| Bāhitapāpo hi brāhmaṇo
                             samacariyā samaṇoti vuccati
                             pabbājayamattano malaṃ
                             tasmā pabbajitoti vuccati.
      |36.389| Na brāhmaṇassa pahareyya   nāssa muñcetha brāhmaṇo
                       dhi brāhmaṇassa hantāraṃ     tato dhi yassa muñcati.
            |36.390| Na brāhmaṇassetadakiñci seyyo
                             yadānisedho manaso piyehi
                             yato yato hiṃsamano nivattati
                             tato tato sammatimeva dukkhaṃ.
      |36.391| Yassa kāyena vācāya          manasā natthi dukkataṃ
                       saṃvutaṃ tīhi ṭhānehi               tamahaṃ brūmi brāhmaṇaṃ.
      |36.392| Yamhā dhammaṃ vijāneyya       sammāsambuddhadesitaṃ
                       sakkaccaṃ naṃ namasseyya        aggihuttaṃva brāhmaṇo.
      |36.393| Na jaṭāhi na gottehi 1-     na jaccā hoti brāhmaṇo
                       yamhi saccañca dhammo ca     so sucī 2- so ca brāhmaṇo.
      |36.394| Kinte jaṭāhi dummedha         kinte ajinasāṭiyā
                       abbhantarante gahaṇaṃ         bāhiraṃ parimajjasi.
      |36.395| Paṃsukūladharaṃ jantuṃ                 kisandhamanisanthataṃ
                       ekaṃ vanasmiṃ jhāyantaṃ         tamahaṃ brūmi brāhmaṇaṃ.
      |36.396| Na cāhaṃ brāhmaṇaṃ brūmi     yonijaṃ mattisambhavaṃ
                       bhovādī nāma so hoti        sa ve hoti sakiñcano
                       akiñcanaṃ anādānaṃ           tamahaṃ brūmi brāhmaṇaṃ.
      |36.397| Sabbasaṃyojanaṃ chetvā          yo ve na paritassati
@Footnote: 1 Po. Ma. Yu. gotutena .   2 Yu. sukhī.
                       Saṅgātigaṃ visaṃyuttaṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.398| Chetvā naddhiṃ 1- varattañca  sandānaṃ 2- sahanukkamaṃ
                       ukkhittapalighaṃ buddhaṃ           tamahaṃ brūmi brāhmaṇaṃ.
      |36.399| Akkosaṃ vadhabandhañca          aduṭṭho yo titikkhati
                       khantībalaṃ balāṇīkaṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.400| Akkodhanaṃ vatavantaṃ              sīlavantaṃ anussadaṃ
                       dantaṃ antimasārīraṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.401| Vāri pokkharapatteva            āraggeriva sāsapo
                       yo na limpati kāmesu         tamahaṃ brūmi brāhmaṇaṃ.
      |36.402| Yo dukkhassa pajānāti        idheva khayamattano
                       pannabhāraṃ visaññuttaṃ        tamahaṃ brūmi brāhmaṇaṃ.
      |36.403| Gambhīrapaññaṃ medhāviṃ          maggāmaggassa kovidaṃ
                       uttamatthaṃ anuppattaṃ         tamahaṃ brūmi brāhmaṇaṃ.
      |36.404| Asaṃsaṭṭhaṃ gahaṭṭhehi             anāgārehi cūbhayaṃ
                       anokasāriṃ appicchaṃ           tamahaṃ brūmi brāhmaṇaṃ.
      |36.405| Nidhāya daṇḍaṃ bhūtesu           tasesu thāvaresu ca
                       yo na hanti na ghāteti        tamahaṃ brūmi brāhmaṇaṃ.
      |36.406| Aviruddhaṃ viruddhesu               attadaṇḍesu nibbutaṃ
                       sādānesu anādānaṃ         tamahaṃ brūmi brāhmaṇaṃ.
      |36.407| Yassa rāgo ca doso ca        māno makkho ca pātito
@Footnote: 1 Yu. nandī .  2 Yu. sandāmaṃ. Ma. Po. sandhānaṃ.
                       Sāsaporiva āraggā          tamahaṃ brūmi brāhmaṇaṃ.
      |36.408| Akakkasaṃ viññāpaniṃ          giraṃ saccaṃ udīraye
                       yāya nābhisaje kañci         tamahaṃ brūmi brāhmaṇaṃ.
      |36.409| Yodha dīghaṃ vā rassaṃ vā         aṇuṃ thūlaṃ subhāsubhaṃ
                       loke adinnaṃ nādiyati        tamahaṃ brūmi brāhmaṇaṃ.
      |36.410| Āsā yassa na vijjanti       asmiṃ loke paramhi ca
                       nirāsayaṃ 1- visaṃyuttaṃ          tamahaṃ brūmi brāhmaṇaṃ.
      |36.411| Yassālayā na vijjanti        aññāya akathaṅkathī
                       amatogadhaṃ anuppattaṃ          tamahaṃ brūmi brāhmaṇaṃ.
      |36.412| Yodha puññañca pāpañca ubho saṅgaṃ upaccagā
                       asokaṃ virajaṃ suddhaṃ               tamahaṃ brūmi brāhmaṇaṃ.
      |36.413| Candaṃva vimalaṃ suddhaṃ              vippasannamanāvilaṃ
                       nandibhavaparikkhīṇaṃ              tamahaṃ brūmi brāhmaṇaṃ.
      |36.414| Yo imaṃ palipathaṃ duggaṃ          saṃsāraṃ mohamaccagā
                       tiṇṇo pāragato jhāyī      anejo akathaṅkathī
                       anupādāya nibbuto          tamahaṃ brūmi brāhmaṇaṃ.
      |36.415| Yodha kāme pahantvāna       anāgāro paribbaje
                       kāmabhavaparikkhīṇaṃ               tamahaṃ brūmi brāhmaṇaṃ.
      |36.416| Yodha taṇhaṃ pahantvāna      anāgāro paribbaje
@Footnote: 1 nirāsāsantipi.
                       Taṇhābhavaparikkhīṇaṃ            tamahaṃ brūmi brāhmaṇaṃ.
      |36.417| Hitvā mānusakaṃ yogaṃ          dibbaṃ yogaṃ upaccagā
                       sabbayogavisaṃyuttaṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.418| Hitvā ratiñca aratiñca       sītibhūtaṃ nirūpadhiṃ
                       sabbalokābhibhuṃ vīraṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.419| Cutiṃ yo vedi sattānaṃ          upapattiñca sabbaso
                       asattaṃ sugataṃ buddhaṃ            tamahaṃ brūmi brāhmaṇaṃ.
      |36.420| Yassa gatiṃ na jānanti          devā gandhabbamānusā
                       khīṇāsavaṃ arahantaṃ              tamahaṃ brūmi brāhmaṇaṃ.
      |36.421| Yassa pure ca pacchā ca         majjhe ca natthi kiñcanaṃ
                       akiñcanaṃ anādānaṃ           tamahaṃ brūmi brāhmaṇaṃ.
      |36.422| Usabhaṃ pavaraṃ vīraṃ                   mahesiṃ vijitāvinaṃ
                       anejaṃ nhātakaṃ buddhaṃ         tamahaṃ brūmi brāhmaṇaṃ.
      |36.423| Pubbenivāsaṃ yo vedi         saggāpāyañca passati
                       atho jātikkhayaṃ patto        abhiññā vosito muni
                       sabbavositavosānaṃ            tamahaṃ brūmi brāhmaṇaṃ.
                               Brāhmaṇavaggo chabbīsatimo.
                                 Dhammapadagāthāya uddānaṃ



             The Pali Tipitaka in Roman Character Volume 25 page 67-71. https://84000.org/tipitaka/read/roman_item.php?book=25&item=36&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=25&item=36&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=36&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=36&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=36              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]