ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                     Dhammapadagāthāya chabbīsatimo brāhmaṇavaggo
     [36] |36.383| 26 Chinda sotaṃ parakkamma        kāme panūda brāhmaṇa
                       saṅkhārānaṃ khayaṃ ñatvā         akataññūsi brāhmaṇa.
      |36.384| Yadā dvayesu dhammesu          pāragū hoti brāhmaṇo
                       athassa sabbe saṃyogā         atthaṃ gacchanti jānato.
      |36.385| Yassa pāraṃ apāraṃ vā           pārāpāraṃ na vijjati
                       vītaddaraṃ visaññuttaṃ            tamahaṃ brūmi brāhmaṇaṃ.
      |36.386| Jhāyiṃ virajamāsīnaṃ                katakiccaṃ anāsavaṃ
                       uttamatthaṃ anuppattaṃ          tamahaṃ brūmi brāhmaṇaṃ.
      |36.387| Divā tapati ādicco            rattimābhāti candimā
                       sannaddho khattiyo tapati      jhāyī tapati brāhmaṇo
                       atha sabbamahorattiṃ             buddho tapati tejasā.
            |36.388| Bāhitapāpo hi brāhmaṇo
                             samacariyā samaṇoti vuccati
                             pabbājayamattano malaṃ
                             tasmā pabbajitoti vuccati.

--------------------------------------------------------------------------------------------- page68.

|36.389| Na brāhmaṇassa pahareyya nāssa muñcetha brāhmaṇo dhi brāhmaṇassa hantāraṃ tato dhi yassa muñcati. |36.390| Na brāhmaṇassetadakiñci seyyo yadānisedho manaso piyehi yato yato hiṃsamano nivattati tato tato sammatimeva dukkhaṃ. |36.391| Yassa kāyena vācāya manasā natthi dukkataṃ saṃvutaṃ tīhi ṭhānehi tamahaṃ brūmi brāhmaṇaṃ. |36.392| Yamhā dhammaṃ vijāneyya sammāsambuddhadesitaṃ sakkaccaṃ naṃ namasseyya aggihuttaṃva brāhmaṇo. |36.393| Na jaṭāhi na gottehi 1- na jaccā hoti brāhmaṇo yamhi saccañca dhammo ca so sucī 2- so ca brāhmaṇo. |36.394| Kinte jaṭāhi dummedha kinte ajinasāṭiyā abbhantarante gahaṇaṃ bāhiraṃ parimajjasi. |36.395| Paṃsukūladharaṃ jantuṃ kisandhamanisanthataṃ ekaṃ vanasmiṃ jhāyantaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.396| Na cāhaṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ bhovādī nāma so hoti sa ve hoti sakiñcano akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.397| Sabbasaṃyojanaṃ chetvā yo ve na paritassati @Footnote: 1 Po. Ma. Yu. gotutena . 2 Yu. sukhī.

--------------------------------------------------------------------------------------------- page69.

Saṅgātigaṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.398| Chetvā naddhiṃ 1- varattañca sandānaṃ 2- sahanukkamaṃ ukkhittapalighaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.399| Akkosaṃ vadhabandhañca aduṭṭho yo titikkhati khantībalaṃ balāṇīkaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.400| Akkodhanaṃ vatavantaṃ sīlavantaṃ anussadaṃ dantaṃ antimasārīraṃ tamahaṃ brūmi brāhmaṇaṃ. |36.401| Vāri pokkharapatteva āraggeriva sāsapo yo na limpati kāmesu tamahaṃ brūmi brāhmaṇaṃ. |36.402| Yo dukkhassa pajānāti idheva khayamattano pannabhāraṃ visaññuttaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.403| Gambhīrapaññaṃ medhāviṃ maggāmaggassa kovidaṃ uttamatthaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.404| Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cūbhayaṃ anokasāriṃ appicchaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.405| Nidhāya daṇḍaṃ bhūtesu tasesu thāvaresu ca yo na hanti na ghāteti tamahaṃ brūmi brāhmaṇaṃ. |36.406| Aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ sādānesu anādānaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.407| Yassa rāgo ca doso ca māno makkho ca pātito @Footnote: 1 Yu. nandī . 2 Yu. sandāmaṃ. Ma. Po. sandhānaṃ.

--------------------------------------------------------------------------------------------- page70.

Sāsaporiva āraggā tamahaṃ brūmi brāhmaṇaṃ. |36.408| Akakkasaṃ viññāpaniṃ giraṃ saccaṃ udīraye yāya nābhisaje kañci tamahaṃ brūmi brāhmaṇaṃ. |36.409| Yodha dīghaṃ vā rassaṃ vā aṇuṃ thūlaṃ subhāsubhaṃ loke adinnaṃ nādiyati tamahaṃ brūmi brāhmaṇaṃ. |36.410| Āsā yassa na vijjanti asmiṃ loke paramhi ca nirāsayaṃ 1- visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.411| Yassālayā na vijjanti aññāya akathaṅkathī amatogadhaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.412| Yodha puññañca pāpañca ubho saṅgaṃ upaccagā asokaṃ virajaṃ suddhaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.413| Candaṃva vimalaṃ suddhaṃ vippasannamanāvilaṃ nandibhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.414| Yo imaṃ palipathaṃ duggaṃ saṃsāraṃ mohamaccagā tiṇṇo pāragato jhāyī anejo akathaṅkathī anupādāya nibbuto tamahaṃ brūmi brāhmaṇaṃ. |36.415| Yodha kāme pahantvāna anāgāro paribbaje kāmabhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.416| Yodha taṇhaṃ pahantvāna anāgāro paribbaje @Footnote: 1 nirāsāsantipi.

--------------------------------------------------------------------------------------------- page71.

Taṇhābhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.417| Hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā sabbayogavisaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.418| Hitvā ratiñca aratiñca sītibhūtaṃ nirūpadhiṃ sabbalokābhibhuṃ vīraṃ tamahaṃ brūmi brāhmaṇaṃ. |36.419| Cutiṃ yo vedi sattānaṃ upapattiñca sabbaso asattaṃ sugataṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.420| Yassa gatiṃ na jānanti devā gandhabbamānusā khīṇāsavaṃ arahantaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.421| Yassa pure ca pacchā ca majjhe ca natthi kiñcanaṃ akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.422| Usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ anejaṃ nhātakaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.423| Pubbenivāsaṃ yo vedi saggāpāyañca passati atho jātikkhayaṃ patto abhiññā vosito muni sabbavositavosānaṃ tamahaṃ brūmi brāhmaṇaṃ. Brāhmaṇavaggo chabbīsatimo. Dhammapadagāthāya uddānaṃ


             The Pali Tipitaka in Roman Character Volume 25 page 67-71. https://84000.org/tipitaka/read/roman_item.php?book=25&item=36&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=36&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=36&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=36&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=36              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]