ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [362] |362.913| Pucchāmahaṃ gotamaṃ vadaññuṃ (iti māgho māṇavo)
                         kāsāyavāsiṃ agahaṃ 1- carantaṃ
                         yo yācayogo dānapatī gahaṭṭho
                         puññatthiko yajati puññapekkho
                         dadaṃ paresaṃ idha annapānaṃ
                         kathaṃ hutaṃ yajamānassa sujjhe.
      |362.914| (yo) yācayogo dānapatī gahaṭṭho (māghāti bhagavā)
                         puññatthiko yajati puññapekkho
                         dadaṃ paresaṃ idha annapānaṃ
                         ārādhaye dakkhiṇeyyehi tādi.
      |362.915| (yo) yācayogo dānapatī gahaṭṭho (iti māgho māṇavo)
                         puññatthiko yajati puññapekkho
                         dadaṃ paresaṃ idha annapānaṃ
                         akkhāhi me bhagavā dakkhiṇeyye.
@Footnote: 1 Po. abhiṇhaṃ. Yu. agihaṃ.
      |362.916| Ye ve alaggā 1- vicaranti loke
                         akiñcanā kevalino yatattā
                         kālena tesu habyaṃ pavecche
                         yo brāhmaṇo puññapekkho yajetha.
      |362.917| Ye sabbasaṃyojanabandhanacchidā
                         dantā vimuttā anighā nirāsā
                         kālena tesu habyaṃ pavecche
                         yo brāhmaṇo puññapekkho yajetha.
      |362.918| Ye sabbasaññojanavippamuttā
                         dantā vimuttā anighā nirāsā
                         kālena tesu habyaṃ pavecche.
      |362.919| Rāgañca dosañca pahāya mohaṃ
                         khīṇāsavā vūsitabrahmacariyā
                         kālena tesu habyaṃ pavecche.
      |362.920| Yesu na māyā vasatī na māno
                         khīṇāsavā vūsitabrahmacariyā
                         kālena tesu habyaṃ pavecche.
      |362.921| Ye vītalobhā amamā nirāsā
                         khīṇāsavā vūsitabrahmacariyā
                         kālena tesu habyaṃ pavecche.
@Footnote: 1 Ma. Yu. asattā.
      |362.922| Ye ve na taṇhāsu upātipannā 1-
                         vitareyya oghaṃ amamā caranti
                         kālena tesu habyaṃ pavecche.
      |362.923| Yesaṃ [2]- taṇhā natthi kuhiñci loke
                         bhavābhavāya idha vā huraṃ vā
                         kālena tesu habyaṃ pavecche.
      |362.924| Ye kāme hitvā agahā caranti
                         susaññatattā tasaraṃva ujjuṃ
                         kālena tesu habyaṃ pavecche.
      |362.925| Ye vītarāgā susamāhitindriyā
                         candova rāhugahaṇā pamutto
                         kālena tesu habyaṃ pavecche.
      |362.926| Samitāvino vītarāgā akopā
                         yesaṃ gatī natthi idha vippahāya
                         kālena tesu habyaṃ pavecche.
      |362.927| Jahetvā jātimaraṇaṃ asesaṃ
                         kathaṅkathaṃ sabbamupātivattā
                         kālena tesu habyaṃ pavecche.
      |362.928| Ye attadīpā vicaranti loke
                         akiñcanā sabbadhi vippamuttā
@Footnote: 1 Po. ye vītataṇhāsu upātivattā. 2 Yu. tu.
                         Kālena tesu habyaṃ pavecche.
      |362.929| Ye hettha jānanti yathātathā idaṃ
                         ayamantimā natthi punabbhavoti
                         kālena tesu habyaṃ pavecche.
      |362.930| Yo vedagū jhānarato satīmā
                         sambodhipatto saraṇaṃ bahunnaṃ
                         kālena tesu habyaṃ pavecche
                         yo brāhmaṇo puññapekkho yajetha.
      |362.931| Addhā amoghā mama pucchanā ahu
                         akkhāsi me bhagavā dakkhiṇeyye
                         tvaṃ hettha jānāsi yathātathā idaṃ
                         tathā hi te vidito esa dhammo.
      |362.932| (yo) yācayogo dānapatī gahaṭṭho (iti māgho māṇavo)
                         puññatthiko yajati puññapekkho
                         dadaṃ paresaṃ idha annapānaṃ
                         akkhāhi me bhagavā yaññasampadaṃ.
      |362.933| Yajassu yajamāno māghāti bhagavā
                         sabbattha ca vippasādehi cittaṃ
                         ārammaṇaṃ yajamānassa yañño
                         ettha patiṭṭhāya jahāti dosaṃ
      |362.934| So vītarāgo ca vineyya dosaṃ
                         mettacittaṃ bhāvayaṃ appamāṇaṃ
                         rattindivaṃ satataṃ appamatto
                         sabbā disā pharate appamaññaṃ.
      |362.935| Ko sujjhatī muñcati bajjhatī ca
                         kenattanā gacchati brahmalokaṃ
                         ajānato me muni brūhi puṭṭho
                         bhagavā hi me sakkhi brahmajja diṭṭho
                         tvañhi 1- no brahmasamosi saccaṃ
                         kathaṃ upapajjati brahmalokaṃ (jutima 2-).
      |362.936| Yo yajati tividhaṃ yaññasampadaṃ (māghāti bhagavā)
                         ārādhaye dakkhiṇeyyehi tādi
                         evaṃ yajitvā sammā yācayogo
                         upapajjati brahmalokanti brūmīti.



             The Pali Tipitaka in Roman Character Volume 25 page 421-425. https://84000.org/tipitaka/read/roman_item.php?book=25&item=362&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=362&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=362&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=362&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=362              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]