ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
           Suttanipāte tatiyassa mahāvaggassa chaṭṭhaṃ sabhiyasuttaṃ
     [364]   6   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  rājagahe
viharati   veḷuvane  kalandakanivāpe  .  tena  kho  pana  samayena  sabhiyassa
paribbājakassa   purāṇasālohitāya   devatāya   pañhā   udiṭṭhā   honti
yo   te   sabhiya   samaṇo   vā  brāhmaṇo  vā  ime  pañhe  puṭṭho
byākaroti tassa santike brahmacariyaṃ careyyāsīti.
     {364.1}   Atha   kho   sabhiyo   paribbājako  tassā  devatāya
santike   [1]-  pañhe  uggahetvā  ye  te  samaṇabrāhmaṇā  saṅghino
gaṇino    gaṇācariyā    ñātā    yasassino    titthakarā    sādhusammatā
bahujanassa    seyyathīdaṃ    pūraṇo   kassapo   makkhali   gosālo   ajito
kesakambalo   2-  pakuddho  3-  kaccāyano  sañjayo  veḷaṭṭhaputto  4-
nigantho   nāṭaputto   te   upasaṅkamitvā  te  pañhe  pucchati  .  te
sabhiyena   paribbājakena   pañhe   puṭṭhā   na  sampāyanti  asampāyantā
kopañca   dosañca   appaccayañca   pātukaronti   api   ca   sabhiyaṃ   5-
paribbājakaṃ paṭipucchanti.
     {364.2}  Atha  kho  sabhiyassa  paribbājakassa  etadahosi  ye kho
te   bhonto   samaṇabrāhmaṇā   saṅghino   gaṇino   gaṇācariyā   ñātā
yasassino   titthakarā   sādhusammatā  bahujanassa  seyyathīdaṃ  pūraṇo  kassapo
.pe.   nigantho   nāṭaputto  te  mayā  pañhe  puṭṭhā  na  sampāyanti
asampāyantā     kopañca     dosañca     appaccayañca     pātukaronti
@Footnote: 1 Po. Ma. Yu. etthantare teti dissati. 2 Yu. kesakambali. 3 Ma. pakudho
@kaccāno. Yu. pakudho. 4 Ma. belaṭṭhaputto. Yu. belaṭṭhiputto.
@5 Ma. Yu. sabhiyaññeva.
Api    ca    maññevettha    paṭipucchanti    yannūnāhaṃ    hīnāyāvattitvā
kāme    paribhuñjeyyanti    .    atha    kho   sabhiyassa   paribbājakassa
etadahosi   ayaṃ   1-   kho   samaṇo   gotamo   saṅghī  ceva  gaṇī  ca
gaṇācariyo    ñāto   yasassī   titthakaro   sādhusammato   bahujanassa  .
Yannūnāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā ime pañhe puccheyyanti.
     {364.3}  Atha  kho  sabhiyassa paribbājakassa etadahosi ye 2- kho
te   bhonto  samaṇabrāhmaṇā  jiṇṇā  vuḍḍhā  mahallakā  addhagatā  vayo
anuppattā   therā   rattaññū   cirapabbajitā  saṅghino  gaṇino  gaṇācariyā
ñātā    yasassino    titthakarā    sādhusammatā    bahujanassa   seyyathīdaṃ
pūraṇo   kassapo   .pe.  nigantho  nāṭaputto  tepi  3-  mayā  pañhe
puṭṭhā     na     sampāyanti     asampāyantā     kopañca    dosañca
appaccayañca    pātukaronti    api   ca   maññevettha   paṭipucchanti  .
Kiṃ   pana   me   samaṇo  gotamo  ime  pañhe  puṭṭho  byākarissati .
Samaṇo hi gotamo daharo ceva jātiyā navo ca pabbajjāyāti.
     {364.4}  Atha  kho  sabhiyassa  paribbājakassa etadahosi samaṇo kho
gotamo   4-   daharoti  na  uññātabbo  na  paribhotabbo  5-  daharopi
ce   samaṇo  hoti  so  ca  mahiddhiko  hoti  mahānubhāvo  .  yannūnāhaṃ
samaṇaṃ gotamaṃ upasaṅkamitvā ime pañhe puccheyyanti.
@Footnote: 1 Ma. ayampi. 2 Ma. yepi. 3 Yu. pisaddo natthi. 4 Ma. ayaṃ pāṭho
@natthi. 5 ito paraṃ marammapotthake daharopi cesa samaṇo gotamo mahiddhiko
@hoti mahānubhāvoti dissati.
     {364.5} Atha kho sabhiyo paribbājako yena rājagahaṃ tena cārikaṃ pakkāmi
anupubbena   cārikañcaramāno   yena   rājagahaṃ   veḷuvanaṃ  kalandakanivāpo
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno kho sabhiyo paribbājako bhagavantaṃ gāthāya ajjhabhāsi
     [365] |365.937| Kaṅkhī vecikicchī āgamaṃ (iti sabhiyo)
                         pañhe pucchituṃ abhikaṅkhamāno
                         tesantakaro bhavāhi pañhe me puṭṭho
                         anupubbaṃ anudhammaṃ byākarohi me.
      |365.938| Dūrato āgatosi sabhiyāti bhagavā
                         pañhe pucchituṃ abhikaṅkhamāno
                         tesantakaro bhavāmi pañhe te puṭṭho
                         anupubbaṃ anudhammaṃ byākaromi te.
      |365.939| Puccha maṃ sabhiya pañhaṃ           yaṅkiñci manasicchasi
                         tassa tasseva pañhassa       ahaṃ antaṃ karomi teti.
     [366]  Atha  kho  sabhiyassa paribbājakassa etadahosi acchariyaṃ vata bho
abbhūtaṃ   vata   bho   yaṃ  vatāhaṃ  aññesu  samaṇabrāhmaṇesu  okāsakamma-
mattampi    nālatthaṃ   tamme   idaṃ   samaṇena   gotamena   okāsakammaṃ
katanti     attamano    pamudito    1-    udaggo    pītisomanassajāto
@Footnote: 1 Yu. modito.
Bhagavantaṃ pañhaṃ apucchi
      |366.940| kiṃpattinamāhu bhikkhunaṃ (iti sabhiyo)
                         sorataṃ kena kathañca dantamāhu
                         buddhoti kathaṃ pavuccati
                         puṭṭho me bhagavā byākarohi 1-.
      |366.941| Pajjena katena attanā (sabhiyāti bhagavā)
                         parinibbānagato vitiṇṇakaṅkho
                         vibhavañca bhavañca vippahāya
                         vusitavā khīṇapunabbhavo sa bhikkhu.
      |366.942| Sabbattha upekkhako satīmā
                         na so hiṃsati kañci sabbaloke
                         tiṇṇo samaṇo anāvilo
                         ussadā yassa na santi sorato so
      |366.943| yassindriyāni bhāvitāni
                         ajjhattaṃ bahiddhā ca sabbaloke
                         nibbijjimaṃ 2- parañca lokaṃ
                         kālaṃ kaṅkhati bhāvito sa danto.
      |366.944| Kappāni viceyya kevalāni
                         saṃsāraṃ dubhayaṃ 3- cutūpapātaṃ
@Footnote: 1 Yu. vayākarohi. 2 Ma. nibbijja imaṃ .  3 vaṇṇanāyaṃ tadubhayaṃ.
                         Vigatarajamanaṅgaṇaṃ visuddhaṃ
                         pattaṃ jātikkhayaṃ tamāhu buddhanti.
     [367]    Atha    kho   sabhiyo   paribbājako   bhagavato   bhāsitaṃ
abhinanditvā     anumoditvā    attamano    pamudito    1-    udaggo
pītisomanassajāto bhagavantaṃ uttariṃ pañhaṃ apucchi
      |367.945| kiṃpattinamāhu brāhmaṇaṃ (iti sabhiyo)
                         samaṇaṃ kena kathañca nhātakoti
                         nāgoti kathaṃ pavuccati
                         puṭṭho me bhagavā byākarohi.
      |367.946| Bāhetvā 2- sabbapāpakāni (sabhiyāti bhagavā)
                         vimalo sādhusamāhito ṭhitatto
                         saṃsāramaticca kevalī so
                         anissito 3- tādi pavuccate sa 4- brahmā.
      |367.947| Samitāvi pahāya puññapāpaṃ
                         virajo ñatvā imaṃ parañca lokaṃ
                         jātimaraṇaṃ upātivatto
                         samaṇo tādi pavuccate tathattā.
      |367.948| Ninnahāya sabbapāpakāni
                         ajjhattañca 5- bahiddhā ca sabbaloke
@Footnote: 1 Yu. pamodito. 2 Po. Ma. bāhitvā. 3 Ma. Yu. asito. 4 Yu. ayaṃ
@pāṭho natthi. 5 Ma. casaddo natthi.
                         Devamanussesu kappiyesu
                         kappaṃ neti tamāhu nhātakoti.
      |367.949| Āguṃ na karoti kiñci loke
                         sabbasaṃyoge visajja bandhanāni
                         sabbattha na sajjatī vippamutto 1-
                         nāgo tādi pavuccate tathattāti.
     [368]   Atha   kho  sabhiyo  paribbājako  .pe.  bhagavantaṃ  uttariṃ
pañhaṃ apucchi
      |368.950| kaṃ khettajinaṃ vadanti buddhā (iti sabhiyo)
                         kusalaṃ kena kathañca paṇḍitoti
                         muni nāma kathaṃ pavuccati
                         puṭṭho me bhagavā byākarohi.
      |368.951| Khettāni viceyya kevalāni (sabhiyāti bhagavā)
                         dibbaṃ 2- mānusakañca brahmakhettaṃ
                         (sabba) khettamūlabandhanā pamutto
                         khettajino tādi pavuccate tathattā.
      |368.952| Kosāni viceyya kevalāni
                         dibbaṃ mānusakañca brahmakosaṃ
                         (sabba) kosamūlabandhanā pamutto
                         kusalo tādi pavuccate tathattā.
@Footnote: 1 Ma. Yu. vimutto. 2 Po. dibyaṃ. Yu. divayaṃ.
      |368.953| Dubhayāni viceyya paṇḍarāni
                         ajjhattaṃ bahiddhā ca suddhapañño
                         kaṇhasukkaṃ upātivatto
                         paṇḍito tādi pavuccate tathattā.
      |368.954| Asatañca satañca ñatvā dhammaṃ
                         ajjhattaṃ bahiddhā ca sabbaloke
                         devamanussehi pūjiyo 1- so
                         saṅgajālamaticca so munīti.
     [369]   Atha   sabhiyo  kho  paribbājako  .pe.  bhagavantaṃ  uttariṃ
pañhaṃ apucchi
      |369.955| kiṃpattinamāhu vedaguṃ (iti sabhiyo)
                         anuviditaṃ kena kathañca viriyavāti
                         ājāniyo kinti nāma hoti
                         puṭṭho me bhagavā byākarohi.
      |369.956| Vedāni viceyya kevalāni (sabhiyāti bhagavā)
                         samaṇānaṃ yānipatthi 2- brāhmaṇānaṃ
                         sabbavedanāsu vītarāgo
                         sabbaṃ vedamaticca vedagū so.
      |369.957| Anuvicca papañcanāmarūpaṃ
@Footnote: 1 pūjitotipi pāṭho. Po. Ma. pūjaniyo. 2 Po. yānimatthi. Ma. yānidhatthi.
                         Ajjhattaṃ bahiddhā ca rogamūlaṃ
                         (sabba) rogamūlabandhanā pamutto
                         anuvidito tādi pavuccate tathattā.
      |369.958| Virato sabbapāpakehi
                         nirayadukkhamaticca viriyavā so
                         so viriyavā padhānavā
                         dhīro tādi pavuccate tathattā.
      |369.959| Yassassu lūnāni 1- bandhanāni
                         ajjhattaṃ bahiddhā ca saṅgamūlaṃ
                         sabbasaṅgamūlabandhanā pamutto
                         ājāniyo tādi pavuccate tathattā.
     [370]   Atha   kho  sabhiyo  paribbājako  .pe.  bhagavantaṃ  uttariṃ
pañhaṃ apucchi
      |370.960| kiṃpattinamāhu sottiyaṃ (iti sabhiyo)
                         ariyaṃ kena kathañca caraṇavāti
                         paribbājako kinti nāma hoti
                         puṭṭho me bhagavā byākarohi.
      |370.961| Sutavā sabbadhammaṃ abhiññāya loke (sabhiyāti bhagavā)
                         sāvajjānavajjaṃ yadatthi kiñci
                         abhibhuṃ akathaṅkathiṃ vimuttaṃ
@Footnote: 1 Po. Ma. lulāni. Yu. lutāni.
                         Anīghaṃ sabbadhimāhu sottiyoti.
      |370.962| Chetvā ālayāni āsavāni 1-
                         vidvā so na upeti gabbhaseyyaṃ
                         saññaṃ tividhaṃ panujja paṅkaṃ
                         kappaṃ neti tamāhu ariyoti.
      |370.963| Yo idha caraṇesu pattipatto
                         kusalo sabbadā ajāni 2- dhammaṃ
                         sabbattha na sajjatī vimuttacitto
                         paṭighā yassa na santi caraṇavā so.
      |370.964| Dukkhavepakkaṃ yadatthi kammaṃ
                         uddhaṃ adho tiriyañcāpi 3- majjhe
                         paribbājayitvā 4- pariññacārī
                         māyaṃ mānamathopi lobhakodhaṃ
                         pariyantamakāsi nāmarūpaṃ
                         taṃ paribbājakamāhu pattipattanti.
     [371]  Atha  kho  sabhiyo  paribbājako  bhagavato bhāsitaṃ abhinanditvā
anumoditvā  attamano  udaggo  pamudito  pītisomanassajāto  uṭṭhāyāsanā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   yena   bhagavā    tenañjalimpaṇāmetvā
bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi
@Footnote: 1 Ma. Yu. āsavāni ālayāni. 2 Po. Ma. ājānāti. 3 Po. Ma. tiriyaṃ vāpi.
@4 Yu. parivajjayitvā.
      |371.965| Yāni ca tīṇi yāni ca saṭṭhi 1-
                         samaṇappavādanissitāni 2- bhūripañña
                         saññakkharasaññanissitāni
                         osaraṇāni vineyya oghatamagā.
      |371.966| Antagūsi pāragūsi 3- dukkhassa
                         arahāsi (sammāsambuddho) khīṇāsavaṃ taṃ 4- maññe
                         jutimā matimā pahutapañño
                         dukkhassantakaraṃ 5- atāresi maṃ.
      |371.967| Yaṃ me kaṅkhitamaññāsi vicikicchaṃ 6- maṃ atārayi
                         namo te (muni) monapathesu pattipatta
                         akhilādiccabandhu 7- soratosi.
      |371.968| Yā me kaṅkhā pure āsi      tamme byākāsi cakkhumā
                          addhā munīsi sambuddho     natthi nīvaraṇā tava.
      |371.969| Upāyāsā ca te sabbe     viddhastā vinaḷīkatā
                          sītibhūto damappatto         dhitimā saccanikkamo.
      |371.970| Tassa te nāganāgassa       mahāvīrassa bhāsato
                          sabbe devā anumodanti   ubho nāradapabbatā.
      |371.971| Namo te purisājañña        namo te purisuttama
                          sadevakasmiṃ lokasmiṃ          natthi te paṭipuggalo.
@Footnote: 1 Po. tesaṭṭhī. 2 Ma. Yu. samaṇappavādasitāni. 3 Ma. Yu. pāragū.
@4 Po. khīṇāsavanti maññe .  5 Ma. Yu. dukkhassantakara. 6 Po. vicikicchā.
@Ma. vicikiccā maṃ tārayi .  7 Ma. Yu. akhilaādiccabandhu.
      |371.972| Tuvaṃ buddho tuvaṃ satthā        tuvaṃ mārābhibhū muni
                          tuvaṃ anusaye chetvā          tiṇṇo tāresimaṃ pajaṃ.
      |371.973| Upadhī te samatikkantā       āsavā te padālitā
                          sīhosi anupādāno         pahīnabhayabheravo
      |371.974| puṇḍarīkaṃ yathā vaggu          toye na upalimpati
                          evaṃ puññe ca pāpe ca     ubhaye tvaṃ na limpasi
                          pāde vīra pasārehi           sabhiyo vandati satthunoti.
     [372]   Atha  kho  sabhiyo  paribbājako  bhagavato  pādesu  sirasā
nipatitvā   bhagavantaṃ   etadavoca   abhikkantaṃ   bhante   abhikkantaṃ  bhante
seyyathāpi    bhante    nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ   vā
vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ
dhāreyya     cakkhumanto    rūpāni    dakkhantīti    evamevaṃ    bhagavatā
anekapariyāyena   dhammo   pakāsito   esāhaṃ   bhagavantaṃ  saraṇaṃ  gacchāmi
dhammañca     bhikkhusaṅghañca    labheyyāhaṃ    bhante    bhagavato    santike
pabbajjaṃ labheyyaṃ upasampadanti.
     {372.1}   Yo  kho  sabhiya  aññatitthiyapubbo  imasmiṃ  dhammavinaye
ākaṅkhati    pabbajjaṃ    ākaṅkhati   upasampadaṃ   so   cattāro   māse
parivasati     catunnaṃ     māsānaṃ     accayena    parivuṭṭhaparivāsaṃ    1-
āraddhacittā     bhikkhū    pabbājenti    upasampādenti    bhikkhubhāvāya
api    cettha    2-   puggalavemattatā   viditāti   .   sace   bhante
aññatitthiyapubbā     imasmiṃ     dhammavinaye     ākaṅkhantā     pabbajjaṃ
@Footnote: 1 Po. Ma. Yu. ayaṃ pāṭho natthi. 2 Po. Ma. Yu. apica mettha.
Ākaṅkhantā   upasampadaṃ   cattāro   māse   parivasanti  catunnaṃ  māsānaṃ
accayena     parivuṭṭhaparivāse     āraddhacittā    bhikkhū    pabbājenti
upasampādenti   bhikkhubhāvāya   .   ahaṃ   cattāri   vassāni   parivasāmi
catunnaṃ    vassānaṃ    accayena    parivuṭṭhaparivāsaṃ   āraddhacittā   bhikkhū
pabbājentu   upasampādentu   bhikkhubhāvāyāti   .   alattha  kho  sabhiyo
paribbājako bhagavato santike pabbajjaṃ alattha upasampadaṃ.
     {372.2}  Acirupasampanno  kho  panāyasmā sabhiyo eko vūpakaṭṭho
appamatto   ātāpī   pahitatto   viharanto   na   cirasseva  yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja   vihāsi   khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti    abbhaññāsi   .   aññataro   kho   panāyasmā   sabhiyo
arahataṃ ahosīti.
                               Sabhiyasuttaṃ chaṭṭhamaṃ.
                                     -----------



             The Pali Tipitaka in Roman Character Volume 25 page 426-437. https://84000.org/tipitaka/read/roman_item.php?book=25&item=364&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=364&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=364&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=364&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=364              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]