ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page426.

Suttanipāte tatiyassa mahāvaggassa chaṭṭhaṃ sabhiyasuttaṃ [364] 6 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena sabhiyassa paribbājakassa purāṇasālohitāya devatāya pañhā udiṭṭhā honti yo te sabhiya samaṇo vā brāhmaṇo vā ime pañhe puṭṭho byākaroti tassa santike brahmacariyaṃ careyyāsīti. {364.1} Atha kho sabhiyo paribbājako tassā devatāya santike [1]- pañhe uggahetvā ye te samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa seyyathīdaṃ pūraṇo kassapo makkhali gosālo ajito kesakambalo 2- pakuddho 3- kaccāyano sañjayo veḷaṭṭhaputto 4- nigantho nāṭaputto te upasaṅkamitvā te pañhe pucchati . te sabhiyena paribbājakena pañhe puṭṭhā na sampāyanti asampāyantā kopañca dosañca appaccayañca pātukaronti api ca sabhiyaṃ 5- paribbājakaṃ paṭipucchanti. {364.2} Atha kho sabhiyassa paribbājakassa etadahosi ye kho te bhonto samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa seyyathīdaṃ pūraṇo kassapo .pe. nigantho nāṭaputto te mayā pañhe puṭṭhā na sampāyanti asampāyantā kopañca dosañca appaccayañca pātukaronti @Footnote: 1 Po. Ma. Yu. etthantare teti dissati. 2 Yu. kesakambali. 3 Ma. pakudho @kaccāno. Yu. pakudho. 4 Ma. belaṭṭhaputto. Yu. belaṭṭhiputto. @5 Ma. Yu. sabhiyaññeva.

--------------------------------------------------------------------------------------------- page427.

Api ca maññevettha paṭipucchanti yannūnāhaṃ hīnāyāvattitvā kāme paribhuñjeyyanti . atha kho sabhiyassa paribbājakassa etadahosi ayaṃ 1- kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ñāto yasassī titthakaro sādhusammato bahujanassa . Yannūnāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā ime pañhe puccheyyanti. {364.3} Atha kho sabhiyassa paribbājakassa etadahosi ye 2- kho te bhonto samaṇabrāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayo anuppattā therā rattaññū cirapabbajitā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa seyyathīdaṃ pūraṇo kassapo .pe. nigantho nāṭaputto tepi 3- mayā pañhe puṭṭhā na sampāyanti asampāyantā kopañca dosañca appaccayañca pātukaronti api ca maññevettha paṭipucchanti . Kiṃ pana me samaṇo gotamo ime pañhe puṭṭho byākarissati . Samaṇo hi gotamo daharo ceva jātiyā navo ca pabbajjāyāti. {364.4} Atha kho sabhiyassa paribbājakassa etadahosi samaṇo kho gotamo 4- daharoti na uññātabbo na paribhotabbo 5- daharopi ce samaṇo hoti so ca mahiddhiko hoti mahānubhāvo . yannūnāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā ime pañhe puccheyyanti. @Footnote: 1 Ma. ayampi. 2 Ma. yepi. 3 Yu. pisaddo natthi. 4 Ma. ayaṃ pāṭho @natthi. 5 ito paraṃ marammapotthake daharopi cesa samaṇo gotamo mahiddhiko @hoti mahānubhāvoti dissati.

--------------------------------------------------------------------------------------------- page428.

{364.5} Atha kho sabhiyo paribbājako yena rājagahaṃ tena cārikaṃ pakkāmi anupubbena cārikañcaramāno yena rājagahaṃ veḷuvanaṃ kalandakanivāpo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho sabhiyo paribbājako bhagavantaṃ gāthāya ajjhabhāsi [365] |365.937| Kaṅkhī vecikicchī āgamaṃ (iti sabhiyo) pañhe pucchituṃ abhikaṅkhamāno tesantakaro bhavāhi pañhe me puṭṭho anupubbaṃ anudhammaṃ byākarohi me. |365.938| Dūrato āgatosi sabhiyāti bhagavā pañhe pucchituṃ abhikaṅkhamāno tesantakaro bhavāmi pañhe te puṭṭho anupubbaṃ anudhammaṃ byākaromi te. |365.939| Puccha maṃ sabhiya pañhaṃ yaṅkiñci manasicchasi tassa tasseva pañhassa ahaṃ antaṃ karomi teti. [366] Atha kho sabhiyassa paribbājakassa etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho yaṃ vatāhaṃ aññesu samaṇabrāhmaṇesu okāsakamma- mattampi nālatthaṃ tamme idaṃ samaṇena gotamena okāsakammaṃ katanti attamano pamudito 1- udaggo pītisomanassajāto @Footnote: 1 Yu. modito.

--------------------------------------------------------------------------------------------- page429.

Bhagavantaṃ pañhaṃ apucchi |366.940| kiṃpattinamāhu bhikkhunaṃ (iti sabhiyo) sorataṃ kena kathañca dantamāhu buddhoti kathaṃ pavuccati puṭṭho me bhagavā byākarohi 1-. |366.941| Pajjena katena attanā (sabhiyāti bhagavā) parinibbānagato vitiṇṇakaṅkho vibhavañca bhavañca vippahāya vusitavā khīṇapunabbhavo sa bhikkhu. |366.942| Sabbattha upekkhako satīmā na so hiṃsati kañci sabbaloke tiṇṇo samaṇo anāvilo ussadā yassa na santi sorato so |366.943| yassindriyāni bhāvitāni ajjhattaṃ bahiddhā ca sabbaloke nibbijjimaṃ 2- parañca lokaṃ kālaṃ kaṅkhati bhāvito sa danto. |366.944| Kappāni viceyya kevalāni saṃsāraṃ dubhayaṃ 3- cutūpapātaṃ @Footnote: 1 Yu. vayākarohi. 2 Ma. nibbijja imaṃ . 3 vaṇṇanāyaṃ tadubhayaṃ.

--------------------------------------------------------------------------------------------- page430.

Vigatarajamanaṅgaṇaṃ visuddhaṃ pattaṃ jātikkhayaṃ tamāhu buddhanti. [367] Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamudito 1- udaggo pītisomanassajāto bhagavantaṃ uttariṃ pañhaṃ apucchi |367.945| kiṃpattinamāhu brāhmaṇaṃ (iti sabhiyo) samaṇaṃ kena kathañca nhātakoti nāgoti kathaṃ pavuccati puṭṭho me bhagavā byākarohi. |367.946| Bāhetvā 2- sabbapāpakāni (sabhiyāti bhagavā) vimalo sādhusamāhito ṭhitatto saṃsāramaticca kevalī so anissito 3- tādi pavuccate sa 4- brahmā. |367.947| Samitāvi pahāya puññapāpaṃ virajo ñatvā imaṃ parañca lokaṃ jātimaraṇaṃ upātivatto samaṇo tādi pavuccate tathattā. |367.948| Ninnahāya sabbapāpakāni ajjhattañca 5- bahiddhā ca sabbaloke @Footnote: 1 Yu. pamodito. 2 Po. Ma. bāhitvā. 3 Ma. Yu. asito. 4 Yu. ayaṃ @pāṭho natthi. 5 Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page431.

Devamanussesu kappiyesu kappaṃ neti tamāhu nhātakoti. |367.949| Āguṃ na karoti kiñci loke sabbasaṃyoge visajja bandhanāni sabbattha na sajjatī vippamutto 1- nāgo tādi pavuccate tathattāti. [368] Atha kho sabhiyo paribbājako .pe. bhagavantaṃ uttariṃ pañhaṃ apucchi |368.950| kaṃ khettajinaṃ vadanti buddhā (iti sabhiyo) kusalaṃ kena kathañca paṇḍitoti muni nāma kathaṃ pavuccati puṭṭho me bhagavā byākarohi. |368.951| Khettāni viceyya kevalāni (sabhiyāti bhagavā) dibbaṃ 2- mānusakañca brahmakhettaṃ (sabba) khettamūlabandhanā pamutto khettajino tādi pavuccate tathattā. |368.952| Kosāni viceyya kevalāni dibbaṃ mānusakañca brahmakosaṃ (sabba) kosamūlabandhanā pamutto kusalo tādi pavuccate tathattā. @Footnote: 1 Ma. Yu. vimutto. 2 Po. dibyaṃ. Yu. divayaṃ.

--------------------------------------------------------------------------------------------- page432.

|368.953| Dubhayāni viceyya paṇḍarāni ajjhattaṃ bahiddhā ca suddhapañño kaṇhasukkaṃ upātivatto paṇḍito tādi pavuccate tathattā. |368.954| Asatañca satañca ñatvā dhammaṃ ajjhattaṃ bahiddhā ca sabbaloke devamanussehi pūjiyo 1- so saṅgajālamaticca so munīti. [369] Atha sabhiyo kho paribbājako .pe. bhagavantaṃ uttariṃ pañhaṃ apucchi |369.955| kiṃpattinamāhu vedaguṃ (iti sabhiyo) anuviditaṃ kena kathañca viriyavāti ājāniyo kinti nāma hoti puṭṭho me bhagavā byākarohi. |369.956| Vedāni viceyya kevalāni (sabhiyāti bhagavā) samaṇānaṃ yānipatthi 2- brāhmaṇānaṃ sabbavedanāsu vītarāgo sabbaṃ vedamaticca vedagū so. |369.957| Anuvicca papañcanāmarūpaṃ @Footnote: 1 pūjitotipi pāṭho. Po. Ma. pūjaniyo. 2 Po. yānimatthi. Ma. yānidhatthi.

--------------------------------------------------------------------------------------------- page433.

Ajjhattaṃ bahiddhā ca rogamūlaṃ (sabba) rogamūlabandhanā pamutto anuvidito tādi pavuccate tathattā. |369.958| Virato sabbapāpakehi nirayadukkhamaticca viriyavā so so viriyavā padhānavā dhīro tādi pavuccate tathattā. |369.959| Yassassu lūnāni 1- bandhanāni ajjhattaṃ bahiddhā ca saṅgamūlaṃ sabbasaṅgamūlabandhanā pamutto ājāniyo tādi pavuccate tathattā. [370] Atha kho sabhiyo paribbājako .pe. bhagavantaṃ uttariṃ pañhaṃ apucchi |370.960| kiṃpattinamāhu sottiyaṃ (iti sabhiyo) ariyaṃ kena kathañca caraṇavāti paribbājako kinti nāma hoti puṭṭho me bhagavā byākarohi. |370.961| Sutavā sabbadhammaṃ abhiññāya loke (sabhiyāti bhagavā) sāvajjānavajjaṃ yadatthi kiñci abhibhuṃ akathaṅkathiṃ vimuttaṃ @Footnote: 1 Po. Ma. lulāni. Yu. lutāni.

--------------------------------------------------------------------------------------------- page434.

Anīghaṃ sabbadhimāhu sottiyoti. |370.962| Chetvā ālayāni āsavāni 1- vidvā so na upeti gabbhaseyyaṃ saññaṃ tividhaṃ panujja paṅkaṃ kappaṃ neti tamāhu ariyoti. |370.963| Yo idha caraṇesu pattipatto kusalo sabbadā ajāni 2- dhammaṃ sabbattha na sajjatī vimuttacitto paṭighā yassa na santi caraṇavā so. |370.964| Dukkhavepakkaṃ yadatthi kammaṃ uddhaṃ adho tiriyañcāpi 3- majjhe paribbājayitvā 4- pariññacārī māyaṃ mānamathopi lobhakodhaṃ pariyantamakāsi nāmarūpaṃ taṃ paribbājakamāhu pattipattanti. [371] Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano udaggo pamudito pītisomanassajāto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi @Footnote: 1 Ma. Yu. āsavāni ālayāni. 2 Po. Ma. ājānāti. 3 Po. Ma. tiriyaṃ vāpi. @4 Yu. parivajjayitvā.

--------------------------------------------------------------------------------------------- page435.

|371.965| Yāni ca tīṇi yāni ca saṭṭhi 1- samaṇappavādanissitāni 2- bhūripañña saññakkharasaññanissitāni osaraṇāni vineyya oghatamagā. |371.966| Antagūsi pāragūsi 3- dukkhassa arahāsi (sammāsambuddho) khīṇāsavaṃ taṃ 4- maññe jutimā matimā pahutapañño dukkhassantakaraṃ 5- atāresi maṃ. |371.967| Yaṃ me kaṅkhitamaññāsi vicikicchaṃ 6- maṃ atārayi namo te (muni) monapathesu pattipatta akhilādiccabandhu 7- soratosi. |371.968| Yā me kaṅkhā pure āsi tamme byākāsi cakkhumā addhā munīsi sambuddho natthi nīvaraṇā tava. |371.969| Upāyāsā ca te sabbe viddhastā vinaḷīkatā sītibhūto damappatto dhitimā saccanikkamo. |371.970| Tassa te nāganāgassa mahāvīrassa bhāsato sabbe devā anumodanti ubho nāradapabbatā. |371.971| Namo te purisājañña namo te purisuttama sadevakasmiṃ lokasmiṃ natthi te paṭipuggalo. @Footnote: 1 Po. tesaṭṭhī. 2 Ma. Yu. samaṇappavādasitāni. 3 Ma. Yu. pāragū. @4 Po. khīṇāsavanti maññe . 5 Ma. Yu. dukkhassantakara. 6 Po. vicikicchā. @Ma. vicikiccā maṃ tārayi . 7 Ma. Yu. akhilaādiccabandhu.

--------------------------------------------------------------------------------------------- page436.

|371.972| Tuvaṃ buddho tuvaṃ satthā tuvaṃ mārābhibhū muni tuvaṃ anusaye chetvā tiṇṇo tāresimaṃ pajaṃ. |371.973| Upadhī te samatikkantā āsavā te padālitā sīhosi anupādāno pahīnabhayabheravo |371.974| puṇḍarīkaṃ yathā vaggu toye na upalimpati evaṃ puññe ca pāpe ca ubhaye tvaṃ na limpasi pāde vīra pasārehi sabhiyo vandati satthunoti. [372] Atha kho sabhiyo paribbājako bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāhaṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti. {372.1} Yo kho sabhiya aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati catunnaṃ māsānaṃ accayena parivuṭṭhaparivāsaṃ 1- āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya api cettha 2- puggalavemattatā viditāti . sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ @Footnote: 1 Po. Ma. Yu. ayaṃ pāṭho natthi. 2 Po. Ma. Yu. apica mettha.

--------------------------------------------------------------------------------------------- page437.

Ākaṅkhantā upasampadaṃ cattāro māse parivasanti catunnaṃ māsānaṃ accayena parivuṭṭhaparivāse āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya . ahaṃ cattāri vassāni parivasāmi catunnaṃ vassānaṃ accayena parivuṭṭhaparivāsaṃ āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti . alattha kho sabhiyo paribbājako bhagavato santike pabbajjaṃ alattha upasampadaṃ. {372.2} Acirupasampanno kho panāyasmā sabhiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro kho panāyasmā sabhiyo arahataṃ ahosīti. Sabhiyasuttaṃ chaṭṭhamaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 25 page 426-437. https://84000.org/tipitaka/read/roman_item.php?book=25&item=364&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=364&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=364&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=364&items=9&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=364              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]