ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                              Suttanipāte tatiyassa mahāvaggassa
                               dvādasamaṃ dvayatānupassanāsuttaṃ
     [390]   12   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   pubbārāme  migāramātu  pāsāde  .  tena  kho  pana  samayena
bhagavā     tadahuposathe    paṇṇarase    puṇṇāya    puṇṇamāya    rattiyā
bhikkhusaṅghaparivuto   abbhokāse   nisinno   hoti   .   atha  kho  bhagavā
tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi
     {390.214}  ye  te  bhikkhave  kusalā  dhammā ariyā niyyānikā
sambodhigāmino  2-  tesaṃ vo bhikkhave kusalānaṃ dhammānaṃ ariyānaṃ niyyānikānaṃ
sambodhigāmīnaṃ   kā   upanisā  savanāyāti  iti  ce  bhikkhave  pucchitāro
assu   te   evamassu   vacanīyā  yāvadeva  dvayatānaṃ  dhammānaṃ  yathābhūtaṃ
ñāṇāyāti kiñca dvayataṃ vadetha
     {390.215}  idaṃ  dukkhaṃ  ayaṃ  dukkhasamudayoti ayamekānupassanā ayaṃ
dukkhanirodho   ayaṃ  dukkhanirodhagāminī  paṭipadāti  ayaṃ  dutiyānupassanā  evaṃ
sammādvayatānupassino  bhikkhave  bhikkhuno  appamattassa ātāpino pahitattassa
viharato  dvinnaṃ  phalānaṃ  aññataraṃ  phalaṃ  pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati
@Footnote: 1 Ma. Yu. monamajjagā. 2 Ma. Yu. sambodhagāmino.
Vā upādisese anāgāmitāti.
                         Idamavoca bhagavā        idaṃ vatvāna sugato
                                athāparaṃ etadavoca satthā
     [391] |391.1151| Ye dukkhaṃ nappajānanti  atho dukkhassa sambhavaṃ
                         yattha ca sabbaso dukkhaṃ      asesaṃ uparujjhati
                         tañca maggaṃ na jānanti     dukkhūpasamagāminaṃ
   |391.1152| cetovimuttihīnā te          atho paññāvimuttiyā
                         abhabbā te antakiriyāya  te ve jātijarūpagā.
   |391.1153| Ye ca dukkhaṃ pajānanti       atho dukkhassa sambhavaṃ
                         yattha ca sabbaso dukkhaṃ      asesaṃ uparujjhati
                         tañca maggaṃ pajānanti      dukkhūpasamagāminaṃ
   |391.1154| cetovimuttisampannā       atho paññāvimuttiyā
                         bhabbā te antakiriyāya    na te jātijarūpagāti.
     [392]    Siyā   aññenapi   pariyāyena   sammādvayatānupassanāti
iti   ce   bhikkhave   pucchitāro  assu  siyātissu  vacanīyā  1-  kathañca
siyā   yaṅkiñci   dukkhaṃ   sambhoti  sabbaṃ  upadhipaccayāti  ayamekānupassanā
upadhīnaṃ   tveva   asesavirāganirodhā   natthi   dukkhassa   sambhavoti   ayaṃ
dutiyānupassanā     evaṃ     sammādvayatānupassino    .pe.    athāparaṃ
etadavoca satthā
   |392.1155| upadhinidānā pabhavanti dukkhā
@Footnote: 1 Po. siyā tissa vacanīyo.
               Ye keci lokasmiṃ anekarūpā
               yo ve avidvā upadhiṃ karoti
               punappunaṃ dukkhamupeti mando
               tasmā pajānaṃ upadhiṃ na kayirā
               dukkhassa jātippabhavānupassīti.
     [393]    Siyā   aññenapi   pariyāyena   sammādvayatānupassanāti
iti   ce   bhikkhave  pucchitāro  assu  siyātissu  vacanīyā  kathañca  siyā
yaṅkiñci    dukkhaṃ   sambhoti   sabbaṃ   avijjāpaccayāti   ayamekānupassanā
avijjāya   tveva   asesavirāganirodhā   natthi   dukkhassa  sambhavoti  ayaṃ
dutiyānupassanā    evaṃ    sammādvayatānupassino   .   .pe.   athāparaṃ
etadavoca satthā
   |393.1156| jātimaraṇasaṃsāraṃ               ye vajanti punappunaṃ
                         itthabhāvaññathābhāvaṃ       avijjāyeva sā gati.
   |393.1157| Avijjā hāyaṃ mahāmoho    yadidaṃ sassataṃ 1- ciraṃ
                    vijjāgatā ca ye sattā     na 3- te gacchanti punabbhavanti.
     [394]  Siyā  aññenapi  pariyāyena  .pe.  kathañca  siyā yaṅkiñci
dukkhaṃ   sambhoti   sabbaṃ   saṅkhārapaccayāti   ayamekānupassanā  saṅkhārānaṃ
tveva  asesavirāganirodhā  natthi  dukkhassa  sambhavoti  ayaṃ  dutiyānupassanā
evaṃ sammādvayatānupassino .pe. Athāparaṃ etadavoca satthā
@Footnote: 1 Ma. Yu. yenidaṃ saṃsitaṃ .  3 Yu. nāgacchanti.
   |394.1158| Yaṅkiñci dukkhaṃ sambhoti     sabbaṃ saṅkhārapaccayā
                         saṅkhārānaṃ nirodhena          natthi dukkhassa sambhavo.
   |394.1159| Etamādīnavaṃ ñatvā         dukkhaṃ saṅkhārapaccayā
                         sabbasaṅkhārasamathā          saññānaṃ 1- uparodhanā
                         evaṃ dukkhakkhayo hoti        etaṃ ñatvā yathātathaṃ.
   |394.1160| Sammaddasā vedaguno        sammadaññāya paṇḍitā
                         abhibhuyya 2- mārasaṃyogaṃ     na gacchanti punabbhavanti.
     [395]   Siyā   aññenapi   pariyāyena   .pe.   kathañca   siyā
yaṅkiñci       dukkhaṃ       sambhoti       sabbaṃ       viññāṇapaccayāti
ayamekānupassanā    viññāṇassa    tveva    asesavirāganirodhā    natthi
dukkhassa   sambhavoti   ayaṃ   dutiyānupassanā   evaṃ  sammādvayatānupassino
.pe. Athāparaṃ etadavoca satthā
   |395.1161| yaṅkiñci dukkhaṃ sambhoti     sabbaṃ viññāṇapaccayā
                         viññāṇassa nirodhena      natthi dukkhassa sambhavo.
   |395.1162| Etamādīnavaṃ ñatvā         dukkhaṃ viññāṇapaccayā
                         viññāṇūpasamā bhikkhu      nicchāto parinibbutoti.
     [396]   Siyā   aññenapi   pariyāyena   .pe.   kathañca   siyā
yaṅkiñci    dukkhaṃ    sambhoti    sabbaṃ   phassapaccayāti   ayamekānupassanā
phassassa   tveva   asesavirāganirodhā   natthi   dukkhassa   sambhavoti  ayaṃ
dutiyānupassanā     evaṃ     sammādvayatānupassino    .pe.    athāparaṃ
@Footnote: 1 Yu. saññāya. 2 Po. abhibhū.
Etadavoca satthā
   |396.1163| tesaṃ phassaparetānaṃ           bhavasotānusārinaṃ
                         kummaggaṃ paṭipannānaṃ       ārā saṃyojanakkhayo.
   |396.1164| Ye ca phassaṃ pariññāya      paññāya 1- upasame ratā
                         tepi 2- phassābhisamayā     nicchātā parinibbutāti.
     [397]  Siyā  aññenapi  pariyāyena  .pe.  kathañca  siyā yaṅkiñci
dukkhaṃ   sambhoti   sabbaṃ   vedanāpaccayāti   ayamekānupassanā   vedanānaṃ
tveva  asesavirāganirodhā  natthi  dukkhassa  sambhavoti  ayaṃ  dutiyānupassanā
evaṃ sammādvayatānupassino .pe. Athāparaṃ etadavoca satthā
   |397.1165| sukhaṃ vā yadi vā dukkhaṃ         adukkhamasukhaṃ saha
                         ajjhattañca bahiddhā ca   yaṅkiñci atthi veditaṃ
   |397.1166| etaṃ dukkhanti ñatvāna     mosadhammaṃ palokinaṃ
                         phussa phussa vayaṃ passaṃ        evaṃ tattha vijānati 3-.
                         Vedanānaṃ khayā yeva 4-      natthi dukkhassa sambhavoti.
     [398]  Siyā  aññenapi  pariyāyena  .pe.  kathañca  siyā yaṅkiñci
dukkhaṃ    sambhoti    sabbaṃ   taṇhāpaccayāti   ayamekānupassanā   taṇhāya
tveva  asesavirāganirodhā  natthi  dukkhassa  sambhavoti  ayaṃ  dutiyānupassanā
evaṃ sammādvayatānupassino .pe. Athāparaṃ etadavoca satthā
@Footnote: 1 Ma. aññāyupasame. Yu. aññāya upasame. 2 Ma. Yu. te ve.
@3 Po. Yu. virajjati .  4 Ma. Yu. bhikkhu.
   |398.1167| Taṇhādutiyo puriso         dīghamaddhāna saṃsaraṃ
                         itthabhāvaññathābhāvaṃ      saṃsāraṃ nātivattati.
   |398.1168| Etamādīnavaṃ ñatvā         taṇhā 1- dukkhassa sambhavaṃ
                         vītataṇho anādāno       sato bhikkhu paribbajeti.
     [399]  Siyā  aññenapi  pariyāyena  .pe.  kathañca  siyā yaṅkiñci
dukkhaṃ  sambhoti  sabbaṃ  upādānapaccayāti  ayamekānupassanā upādānassa 2-
tveva  asesavirāganirodhā  natthi  dukkhassa  sambhavoti  ayaṃ  dutiyānupassanā
evaṃ sammādvayatānupassino .pe. Athāparaṃ etadavoca satthā
   |399.1169| upādānapaccayā bhavo     bhūto dukkhaṃ nigacchati
                         jātassa maraṇaṃ hoti          eso dukkhassa sambhavo.
   |399.1170| Tasmā upādānakkhayā     sammadaññāya paṇḍitā
                         jātikkhayaṃ abhiññāya       na gacchanti punabbhavanti.
     [400]  Siyā  aññenapi  pariyāyena  .pe.  kathañca  siyā yaṅkiñci
dukkhaṃ   sambhoti   sabbaṃ   ārambhapaccayāti   ayamekānupassanā  ārambhānaṃ
tveva  asesavirāganirodhā  natthi  dukkhassa  sambhavoti  ayaṃ  dutiyānupassanā
evaṃ sammādvayatānupassino .pe. Athāparaṃ etadavoca satthā
   |400.1171| yaṅkiñci dukkhaṃ sambhoti     sabbaṃ ārambhapaccayā
                         ārambhānaṃ nirodhena         natthi dukkhassa sambhavo.
@Footnote: 1 Ma. taṇhaṃ. 2 Ma. upādānānaṃ.
   |400.1172| Etamādīnavaṃ ñatvā         dukkhaṃ ārambhapaccayā
                         sabbārambhaṃ paṭinissajja   anārambhe vimuttino
   |400.1173| ucchinnabhavataṇhassa        santacittassa bhikkhuno
                         vikkhīṇo 1- jātisaṃsāro    natthi tassa punabbhavoti.
     [401]  Siyā  aññenapi  pariyāyena  .pe.  kathañca  siyā yaṅkiñci
dukkhaṃ   sambhoti   sabbaṃ   āhārapaccayāti   ayamekānupassanā  āhārānaṃ
tveva  asesavirāganirodhā  natthi  dukkhassa  sambhavoti  ayaṃ  dutiyānupassanā
evaṃ sammādvayatānupassino .pe. Athāparaṃ etadavoca satthā
   |401.1174| yaṅkiñci dukkhaṃ sambhoti     sabbaṃ āhārapaccayā
                         āhārānaṃ nirodhena         natthi dukkhassa sambhavo.
   |401.1175| Etamādīnavaṃ ñatvā         dukkhaṃ āhārapaccayā
                         sabbāhāre 2- pariññāya  sabbāhāramanissito
   |401.1176| ārogyaṃ sammadaññāya   āsavānaṃ parikkhayā
                         saṅkhāya sevī dhammaṭṭho      saṅkhayannopeti 3- vedagūti.
     [402]   Siyā   aññenapi   pariyāyena   .pe.   kathañca   siyā
yaṅkiñci    dukkhaṃ    sambhoti   sabbaṃ   iñjitapaccayāti   ayamekānupassanā
iñjitānaṃ   tveva   asesavirāganirodhā   natthi   dukkhassa  sambhavoti  ayaṃ
dutiyānupassanā     evaṃ     sammādvayatānupassino    .pe.    athāparaṃ
etadavoca satthā
@Footnote: 1 Yu. vitiṇṇo. 2 Ma. Yu. sabbāhāraṃ. 3 Yu. saṅkhaṃ na upeti.
   |402.1177| Yaṅkiñci dukkhaṃ sambhoti    sabbaṃ iñjitapaccayā
                         iñjitānaṃ nirodhena         natthi dukkhassa sambhavo.
   |402.1178| Etamādīnavaṃ ñatvā         dukkhaṃ iñjitapaccayā
                         tasmā hi 1- ejaṃ vossajja   saṅkhāre uparundhiyā 2-
                         anejo anupādāno         tato bhikkhu paribbajeti.
     [403]   Siyā   aññenapi   pariyāyena   .pe.   kathañca   siyā
nissitassa    calitaṃ   hotīti   ayamekānupassanā   anissito   na   calatīti
ayaṃ    dutiyānupassanā    evaṃ    sammādvayatānupassino    .    .pe.
Athāparaṃ etadavoca satthā
   |403.1179| anissito na calati            nissito ca upādiyaṃ
                         itthabhāvaññathābhāvaṃ      saṃsāraṃ nātivattati.
   |403.1180| Etamādīnavaṃ ñatvā         nissayesu mahabbhayaṃ
                         anissito anupādāno     sato bhikkhu paribbajeti.
     [404]   Siyā   aññenapi   pariyāyena   .pe.   kathañca   siyā
rūpehi   bhikkhave   arūpā   3-   santatarāti  ayamekānupassanā  arūpehi
nirodho   santataroti   ayaṃ   dutiyānupassanā  evaṃ  sammādvayatānupassino
.pe. Athāparaṃ etadavoca satthā
   |404.1181| ye ca rūpūpagā sattā        ye ca arūpaṭṭhāyino 4-
                         nirodhaṃ appajānantā       āgantāro te punabbhavaṃ
   |404.1182| ye ca rūpe pariññāya        arūpesu susaṇṭhitā 5-
@Footnote: 1 Yu. hisaddo natthi .  2 Ma. Yu. uparandhiya .  3 Yu. sabbattha āruppāti
@dissati  .  4 Yu. āruppavāsino .  5 Po. ārūpesu ca saṇṭhitā. Ma. arūpesu
@asaṇṭhitā.
                         Nirodhe  yeva muccanti 1-     te janā maccuhāyinoti.
     [405]  Siyā  aññenapi  pariyāyena  .pe. Kathañca siyā yaṃ bhikkhave
sadevakassa    lokassa    samārakassa    sabrahmakassa   sassamaṇabrāhmaṇiyā
pajāya    sadevamanussāya    idaṃ    saccanti    upanijjhāyitaṃ   tadamariyānaṃ
etaṃ    musāti    yathābhūtaṃ    sammappaññāya   sudiṭṭhaṃ   ayamekānupassanā
yaṃ  bhikkhave  sadevakassa  .pe.  sadevamanussāya  idaṃ  musāti  upanijjhāyitaṃ
tadamariyānaṃ    etaṃ    saccanti   yathābhūtaṃ   sammappaññāya   sudiṭṭhaṃ   ayaṃ
dutiyānupassanā     evaṃ     sammādvayatānupassino    .pe.    athāparaṃ
etadavoca satthā
   |405.1183| anattani attamānī 2-     passa lokaṃ sadevakaṃ
                         niviṭṭhaṃ nāmarūpasmiṃ          idaṃ saccanti maññati.
   |405.1184| Yena yena hi maññanti     tato taṃ hoti aññathā
                         tañhi tassa musā hoti     mosadhammañhi ittaraṃ.
   |405.1185| Amosadhammaṃ nibbānaṃ        tadariyā saccato vidū
                         te ve saccābhisamayā        nicchātā parinibbutāti.
     [406]    Siyā   aññenapi   pariyāyena   sammādvayatānupassanāti
iti   ce   bhikkhave  pucchitāro  assu  siyātissu  vacanīyā  kathañca  siyā
yaṃ      bhikkhave    sadevakassa    lokassa    samārakassa    sabrahmakassa
sassamaṇabrāhmaṇiyā   pajāya   sadevamanussāya   idaṃ   sukhanti  upanijjhāyitaṃ
tadamariyānaṃ     etaṃ     dukkhanti    yathābhūtaṃ    sammappaññāya    sudiṭṭhaṃ
@Footnote: 1 Ma. Yu. nirodhe ye vimuccanti. 2 Ma. attamāniṃ. Yu. attamānaṃ.
Ayamekānupassanā  yaṃ  bhikkhave  sadevakassa  lokassa  .pe. Sadevamanussāya
idaṃ    dukkhanti    upanijjhāyitaṃ    tadamariyānaṃ   etaṃ   sukhanti   yathābhūtaṃ
sammappaññāya   sudiṭṭhaṃ   ayaṃ   dutiyānupassanā  ayaṃ  sammādvayatānupassino
kho   bhikkhave   bhikkhuno   appamattassa   ātāpino  pahitattassa  viharato
dvinnaṃ   phalānaṃ   aññataraṃ   phalaṃ  pāṭikaṅkhaṃ  diṭṭheva  dhamme  aññā  sati
vā upādisese anāgāmitāti.
                         Idamavoca bhagavā          idaṃ vatvāna sugato
                                  athāparaṃ etadavoca satthā
   |406.1186| rūpā saddā gandhā rasā 1-  phassā dhammā ca kevalā
                         iṭṭhā kantā manāpā ca    yāvatatthīti vuccati
   |406.1187| sadevakassa lokassa            ete vo sukhasammatā
                         yattha cete nirujjhanti        taṃ nesaṃ dukkhasammataṃ.
   |406.1188| Sukhanti diṭṭhamariyehi           sakkāyassuparodhanaṃ
                         paccanīkamidaṃ hoti              sabbalokena passataṃ.
   |406.1189| Yaṃ pare sukhato āhu             tadariyā āhu dukkhato
                         yaṃ pare dukkhato āhu          tadariyā sukhato vidū
   |406.1190| passa dhammaṃ durājānaṃ         sampamūḷhettha aviddasū 2-.
                         Nivutānaṃ tamo hoti            andhakāro apassataṃ
   |406.1191| satañca vivaṭaṃ hoti             āloko passatāmiva
                         santike na vijānanti          magā dhammassa kovidā.
@Footnote: 1 Ma. Yu. rasā gandhā .   2 Ma. sampamūḷhetthaviddasu.
   |406.1192| Bhavarāgaparetehi                bhavasotānusārihi
                         māradheyyānuppannehi      nāyaṃ dhammo susambudho.
   |406.1193| Ko nu aññatra ariyehi 1- padaṃ sambuddhamarahati
                         yaṃ padaṃ sammadaññāya        parinibbanti anāsavāti.
     [407]   Idamavoca   bhagavā   .   attamanā  te  bhikkhū  bhagavato
bhāsitaṃ   abhinandunti   .  imasmiñca  pana  2-  veyyākaraṇasmiṃ  bhaññamāne
saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.
                        Dvayatānupassanāsuttaṃ dvādasamaṃ.
                                     Tassuddānaṃ
           saccaṃ upadhi avijjā ca         saṅkhāraviññāṇapañcamaṃ 3-
           phassavedaniyā taṇhā        upādānārambhaāharā 4-
           iñjitaṃ phanditaṃ 5- rūpaṃ        saccaṃ dukkhena 6- soḷasāti.
                               Mahāvaggo tatiyo.
                                     Tassuddānaṃ
           pabbajjā ca padhānā ca      subhā ca sundarī tathā
           māghasuttasabhiyo ca            selo sallaṃ pavuccati
           vāseṭṭho cāpi kokāli      nālako dvayatānupassanaṃ
           dvādasetāni suttāni       mahāvaggoti vuccatīti.
                                  --------------
@Footnote: 1 Ma. Yu. aññatramariyehi .  2 Yu. ... abhinanduṃ imasmiṃ kho pana.
@3 Ma. saṅkhāre. Yu. saṅkhārā. 4 Ma. Yu. ... bhā āhārā.
@5 Ma. iñjitaṃ calitaṃ. Yu. iñjite phanditaṃ .  6 Po. Yu. saccā dukkhena.



             The Pali Tipitaka in Roman Character Volume 25 page 473-483. https://84000.org/tipitaka/read/roman_item.php?book=25&item=390&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=390&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=390&items=18              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=390&items=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=390              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]