ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
         Suttanipāte pañcamassa pārāyanavaggassa pañcamī dhotakapañhā
     [429] |429.1489| 5 Pucchāmi taṃ bhagavā  brūhimetaṃ (iccāyasmā dhotako)
                          vācābhikaṅkhāmi mahesi tuyhaṃ
                          tava sutvāna nigghosaṃ      sikkhe nibbānamattano.
   |429.1490| Tena hātappaṃ karohi        (dhotakāti bhagavā) idhevanipakosato
                          ito sutvāna nigghosaṃ    sikkhe nibbānamattano.
   |429.1491| Passāmahaṃ devamanussaloke
                         akiñcanaṃ brāhmaṇaṃ iriyamānaṃ
                         taṃ taṃ namassāmi samantacakkhu
@Footnote: 1 Ma. vedagumābhijaññā. Yu. vedaguṃ ābhijaññā. 2 Po. vidvā va so. Ma.
@vidvāva yo.
                         Pamuñca maṃ sakka kathaṅkathāhi.
   |429.1492| Nāhaṃ samissāmi 1- pamocanāya
                         kathaṅkathiṃ dhotaka kañci loke
                         dhammañca seṭṭhaṃ ājānamāno 2-
                         evaṃ tvaṃ oghamimaṃ taresi.
   |429.1493| Anusāsa brahme karuṇāyamāno
                         vivekadhammaṃ yamahaṃ vijaññaṃ
                         yathāhaṃ ākāso ca 3- abyāpajjamāno
                         idheva santo asito careyyaṃ.
   |429.1494| Kittayissāmi te santiṃ (dhotakāti bhagavā) diṭṭhe dhamme anītihaṃ
                          yaṃ viditvā sato caraṃ        tare loke visattikaṃ.
   |429.1495| Tañcāhaṃ abhinandāmi     mahesi santimuttamaṃ
                          yaṃ viditvā sato caraṃ        tare loke visattikaṃ.
   |429.1496| Yaṅkiñci sampajānāsi (dhotakāti bhagavā)
                         uddhaṃ adho tiriyañcāpi majjhe
                         evaṃ 4- viditvā saṅgoti loke
                         bhavābhavāya mākāsi taṇhanti.
                         Dhotakamāṇavakapañhā pañcamī.
                                         -------------
@Footnote: 1 Ma. sahissāmi. Yu. gamissāmi. 2 Ma. abhijānamāno. 3 Po. Ma. va.
@4 Ma. Yu. etaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 536-537. https://84000.org/tipitaka/read/roman_item.php?book=25&item=429&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=429&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=429&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=429&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=429              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]