ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [430] |430.1497| 6 Eko ahaṃ sakka mahantamoghaṃ (iccāyasmā upasīvo)
                         anissito no visahāmi tārituṃ
                         ārammaṇaṃ brūhi samantacakkhu
                         yaṃ nissito oghamimaṃ tareyya.
   |430.1498| Ākiñcaññaṃ pekkhamā no satimā (upasīvāti bhagavā)
                         natthīti nissāya tarassu oghaṃ
                         kāme pahāya virato kathāhi
                         taṇhakkhayaṃ rattamahābhipassa.
   |430.1499| Sabbesu kāmesu yo vītarāgo (iccāyasmā upasīvo)
                         ākiñcaññaṃ nissito hitvamaññaṃ 1-
                         saññāvimokkhe parame vimutto 2-
                         tiṭṭhe nu so tattha anānuvāyī 3-.
   |430.1500| Sabbesu kāmesu yo vītarāgo (upasīvāti bhagavā)
                         ākiñcaññaṃ nissito hitvamaññaṃ 1-
                         saññāvimokkhe parame vimutto 2-
                         tiṭṭheyya so tattha anānuvāyī 3-
   |430.1501| tiṭṭhe ce so tattha anānuvāyī 4-
@Footnote: 1 Po. Ma. hitvāmaññaṃ. 2 Po. paramedhimutto. 3 Ma. Yu. anānuyāyī.
                         Pūgampi vassānaṃ samantacakkhu
                         tattheva so sīti siyā vimutto
                         bhavetha 1- viññāṇaṃ tathāvidhassa.
   |430.1502| Acci yathā vātavegena khittaṃ 2- (upasīvāti bhagavā)
                         atthaṃ paleti na upeti saṅkhaṃ
                         evaṃ munī nāmakāyā vimutto
                         atthaṃ paleti na upeti saṅkhaṃ.
   |430.1503| Atthaṅgato so uda vā so natthi 3-
                         udāhu ve sassatiyā arogo
                         tamme munī sādhu viyākarohi
                         tathā hi te vidito esa dhammo.
   |430.1504| Atthaṅgatassa na pamāṇamatthi (upasīvāti bhagavā)
                         yena naṃ vajju 4- taṃ tassa natthi
                         sabbesu dhammesu samūhatesu
                         samūhatā vādapathāpi sabbeti.
                         Upasīvamāṇavakapañhā chaṭṭhī.
                                         ---------
       Suttanipāte pañcamassa pārāyanavaggassa sattamā nandapañhā.



             The Pali Tipitaka in Roman Character Volume 25 page 538-539. https://84000.org/tipitaka/read/roman_item.php?book=25&item=430&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=25&item=430&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=430&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=430&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=430              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]