ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [98]   Tatra   sudaṃ  bhagavā  pālileyyake  viharati  rakkhitavanasaṇḍe
bhaddasālamūle    .   aññataropi   kho   hatthināgo   ākiṇṇo   viharati
hatthīhi   hatthinīhi   hatthikuḷabhehi   1-   hatthicchāpehi   chinnaggāni  ceva
tiṇāni   khādati   obhaggobhaggañcassa   sākhābhaṅgaṃ  khādanti  āvilāni  ca
pānīyāni    pivati    ogāhā    cassa   uttiṇṇassa   hatthiniyo   kāyaṃ
upanighaṃsantiyo    gacchanti    ākiṇṇo   dukkhaṃ   na   phāsu   viharati  .
Atha   kho   tassa  hatthināgassa  etadahosi  ahaṃ  kho  etarahi  ākiṇṇo
@Footnote: 1 Ma. hatthikaḷabhehi. Yu. hatthikaḷarehi.
Viharāmi    hatthīhi    hatthinīhi   hatthikuḷabhehi   hatthicchāpehi   chinnaggāni
ceva   tiṇāni   khādāmi   obhaggobhaggañca   me   sākhābhaṅgaṃ   khādanti
āvilāni    ca   pānīyāni   pivāmi   ogāhā   ca   me   uttiṇṇassa
hatthiniyo    kāyaṃ    upanighaṃsantiyo    gacchanti    ākiṇṇo   dukkhaṃ   na
phāsu   viharāmi   yannūnāhaṃ   eko  gaṇamhā  vūpakaṭṭho  vihareyyanti .
Atha    kho   so   hatthināgo   yūthā   apakkamma   yena   pālileyyakaṃ
rakkhitavanasaṇḍo      bhaddasālamūlaṃ      yena     bhagavā     tenupasaṅkami
upasaṅkamitvā   tatra   sudaṃ   so   hatthināgo   yasmiṃ   padese  bhagavā
viharati    taṃ   padesaṃ   apaharitañca   karoti   soṇḍāya   1-   bhagavato
pānīyaṃ paribhojanīyaṃ upaṭṭhapeti 2-.



             The Pali Tipitaka in Roman Character Volume 25 page 134-135. https://84000.org/tipitaka/read/roman_item.php?book=25&item=98&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=98&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=98&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=98&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=98              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]