ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [10] |10.88| Abhikkantena vaṇṇena   yā tvaṃ tiṭṭhasi devate
                     obhāsentī disā sabbā    osadhī viya tārakā
          |10.89| kena tetādiso vaṇṇo   kena te idhamijjhati
                     uppajjanti ca te bhogā     ye keci manaso piyā
      |10.90| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
@Footnote: 1 Po. yamahaṃ akāsiṃ.
      |10.91| Sā devatā attamanā         moggallānena pucchitā
                  pañhaṃ puṭṭhā viyākāsi         yassa kammassidaṃ phalaṃ
      |10.92| ahaṃ manussesu manussabhūtā
                 purimāya jātiyā manussaloke
      |10.93| addasaṃ virajaṃ buddhaṃ              vippasannamanāvilaṃ
                  āsajja dānaṃ adāsiṃ            akāmā tiladakkhiṇaṃ
                  dakkhiṇeyyassa buddhassa        pasannā sakehi pāṇihi
      |10.94| tena metādiso vaṇṇo       tena me idhamijjhati
                  uppajjanti ca me bhogā        ye keci manaso piyā
      |10.95| akkhāmi te bhikkhu mahānubhāva
                 manussabhūtā yamakāsi puññaṃ
                 tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                   Tiladakkhiṇavimānaṃ dasamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 14-15. https://84000.org/tipitaka/read/roman_item.php?book=26&item=10&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=26&item=10&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=10&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=10&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=10              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]