ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[109] |109.331| 12 Sovaṇṇasopāṇaphalakā    sovaṇṇavālukasanthatā 1-
                    tattha sogandhiyā vaggū              sucigandhā manoramā
      |109.332| nānārukkhehi sañchannā    nānāgandhasameritā
                    nānāpadumasañchannā            puṇḍarīkasamohatā 2-.
      |109.333| Surabhī sampavāyanti            manuññā māluteritā
                   haṃsakoñcābhirudā ca                cakkavākābhikujitā
      |109.334| nānādijagaṇākiṇṇā      nānāsaragaṇāyutā
                    nānāphaladharā rukkhā               nānāmāladharā 3- vanā.
      |109.335| Na manussesu īdisaṃ             nagaraṃ yādisaṃ idaṃ
                    pāsādā ca bahukā tuyhaṃ        sovaṇṇarūpiyamayā
                    daddallamānā ābhenti        samantā caturo disā.
      |109.336| Pañca dāsīsatā tuyhaṃ       yā temā paricārikā
                    tā kambukāyūradharā                kañcanācelabhūsitā 4-.
      |109.337| Pallaṅkā bahukā tuyhaṃ      sovaṇṇarūpiyamayā 5-
                     kadalīmigasañchannā               sajjā 6- goṇakasanthatā
      |109.338| yattha tuvaṃ vāsupagatā         sabbakāmasamiddhinī.
                    Sampattāya aḍḍharattāya       tato uṭṭhāya gacchasi
      |109.339| uyyānabhūmiṃ gantvāna       pokkharaññā samantato.
@Footnote: 1 Yu. ... saṇṭhitā .  2 Yu. ... samāgatā .  3 Ma. nānāpupphadhārā.
@4 Ma. kañcanāveḷabhūsitā 5 Yu. ruciyāmayā .  6 Yu. sañjāto
@goṇakasaṇṭhitā.
                        Tassā tīre tuvaṃṭhāsi            harite saddale subhe
      |109.340| tato te kaṇṇamuṇḍo ca    sunakho aṅgamaṅgāni khādati.
                    Yadā ca khāyitā āsi              aṭṭhisaṅkhalikā katā
                    ogāhasi pokkharaṇiṃ                hoti kāyo yathā pure.
      |109.341| Tato tvaṃ aṅgapaccaṅgī 1-   sucārū piyadassanā
                    vatthena pārupitvāna               āyāsi mama santikaṃ.
      |109.342| Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ
                    kissa kammavipākena               kaṇṇamuṇḍo ca sunakho
                                aṅgamaṅgāni khādatīti.
      |109.343| Kimbilāyaṃ gahapati       saddho āsi upāsako
                tassāhaṃ bhariyā āsi             dussīlā aticārinī.
      |109.344| Evamāticaramānāya 2- sāmiko etadabrūvi 3-
                netaṃ channaṃ paṭirūpaṃ                yaṃ tvaṃ aticarāsi maṃ.
      |109.345| Sāhaṃ ghorañca sapathaṃ    musāvādaṃ abhāsissaṃ
                nāhantaṃ aticarāmi               kāyena uda cetasā
      |109.346| sacāhantaṃ aticarāmi    kāyena uda cetasā
                ayaṃ kaṇṇamuṇḍo sunakho      aṅgamaṅgāni khādatu.
      |109.347| Tassa kammassa vipākaṃ   musāvādassa cūbhayaṃ
                sattavassasatāni 4- ca          anubhataṃ yatopi me
@Footnote: 1 uggacchantī. Ma. aṅgapaccaṅgā .  2 Ma. so maṃ aticaramānāya.
@3 Ma. etadabravi .  4 Ma. satteva.
                Kaṇṇamuṇḍo ca sunakho         aṅgamaṅgāni khādatīti.
      |109.348| Tvañca deva bahūpakāro  atthāya me idhāgato
                sumuttāhaṃ kaṇṇamuṇḍassa    asokā akutobhayā
      |109.349| nāhaṃ deva namassāmi   yācāmi añjalīkatā
                bhuñja amānuse kāme          rama deva mayā sahāti.
      |109.350| Bhuttā 1- amānusā kāmā   ramitomhi tayā saha
                tāhaṃ subhage yācāmi             khippaṃ paṭinayāhi manti.
                 Kaṇṇamuṇḍapetavatthu dvādasamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 200-202. https://84000.org/tipitaka/read/roman_item.php?book=26&item=109&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=26&item=109&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=109&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=109&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=109              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]