ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [33] |33.311| 5 Sattatantiṃ sumadhuraṃ  rāmaṇeyyaṃ avācayiṃ
@Footnote: 1 Po. Ma. Yu. apucachimha.
          Somaṃ raṅgamhi avheti                  saraṇaṃ me hohi kosiyāti.
      |33.312| Ahaṃ te saraṇaṃ homi         ahamācariyapūjako
          na taṃ jahissati sisso                   sissamācariya jessasīti.
      |33.313| Abhikkantena vaṇṇena    yā tvaṃ tiṭṭhasi devate
          obhāsentī disā sabbā             osadhī viya tārakā
      |33.314| kena tetādiso vaṇṇo   kena te idhamijjhati
          uppajjanti ca te bhogā              ye keci manaso piyā
      |33.315| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.316| Sā devatā attamanā     moggallānena pucchitā
                 pañhaṃ puṭṭhā viyākāsi         yassa kammassidaṃ phalaṃ
      |33.317| vatthuttamadāyikā nāri
                 pavarā hoti naresu nārīsu
                 evaṃ piyarūpadāyikā manāpaṃ
                 dibbaṃ sā labhate upecca ṭhānaṃ
      |33.318| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
                 Passa puññānaṃ vipākaṃ
      |33.319| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
Itaraṃ caturavimānaṃ yathā vatthadāyikavimānaṃ tathā vitthāretabbaṃ.
      |33.320| (1) Abhikkantena vaṇṇena       ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.321| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kammassidaṃ phalaṃ
      |33.322| pupphuttamadāyikā nārī
                 pavarā hoti naresu nārīsu
                 evaṃ piyarūpadāyikā manāpaṃ
                 dibbaṃ sā labhate upecca ṭhānaṃ
      |33.323| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
                 passa puññānaṃ vipākaṃ
      |33.324| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
                      ------------
      |33.325| (2) Abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
          ... Pe ...           osadhī viya tārakā
      |33.326| kena tetādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.327| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kammassidaṃ phalaṃ
      |33.328| gandhuttamadāyikā nārī
                 pavarā hoti naresu nārīsu
                 evaṃ piyarūpadāyikā manāpaṃ
                 dibbaṃ sā labhate upecca ṭhānaṃ
      |33.329| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
                 passa puññānaṃ vipākaṃ
      |33.330| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
                     ------------
      |33.331| (3) Abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
          obhāsentī disā sabbā    osadhī viya tārakā
      |33.332| kena tetādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.333| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kammassidaṃ phalaṃ
      |33.334| phaluttamadāyikā nārī
                 pavarā hoti naresu nārīsu
                 evaṃ piyarūpadāyikā manāpaṃ
                 dibbaṃ sā labhate upecca ṭhānaṃ
      |33.335| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
                 passa puññānaṃ vipākaṃ
      |33.336| tena metādiso vaṇṇo        ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
                     ------------
      |33.337| (4) Abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
          obhāsentī disā sabbā    osadhī viya tārakā
      |33.338| kena tetādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.339| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kammassidaṃ phalaṃ
      |33.340| rasuttamadāyikā nārī
                 Pavarā hoti naresu nārīsu
                 evaṃ piyarūpadāyikā manāpaṃ
                 dibbaṃ sā labhate upecca ṭhānaṃ
      |33.341| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
                 passa puññānaṃ vipākaṃ
      |33.342| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
                    --------------
      |33.343| Abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
          ... Pe ...           osadhī viya tārakā
      |33.344| kena tetādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.345| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kammassidaṃ phalaṃ
      |33.346| gandhapañcaṅgulikaṃ ahamadāsiṃ
                 kassapassa bhagavato thūpasmiṃ
      |33.347| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 Accharāsahassāhaṃ pavarā
                 passa puññānaṃ vipākaṃ
               |33.348| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
     Itaraṃ    caturavimānaṃ    yathā    gandhapañcaṅgulikaṃ    vimānaṃ    tathā
vitthāretabbaṃ.
      |33.349| (1) Abhikkantena vaṇṇena       ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.350| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kammassidaṃ phalaṃ
      |33.351| bhikkhū cāhaṃ bhikkhuniyo ca
                 addasāmi panthapaṭipanne
                 tesāhaṃ dhammaṃ sutvāna
                 ekūposathaṃ upavasissaṃ
      |33.352| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
                 passa puññānaṃ vipākaṃ
      |33.353| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
      |33.354| (2) Abhikkantena vaṇṇena       ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.355| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kammassidaṃ phalaṃ
      |33.356| udake ṭhitā udakaṃ adāsiṃ
                 bhikkhuno cittena vippasannena
      |33.357| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
                 passa puññānaṃ vipākaṃ
      |33.358| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
                   ----------------
      |33.359| (3) Abhikkantena vaṇṇena       ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.360| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kammassidaṃ phalaṃ
      |33.361| sassuñcāhaṃ sassure ca
                 caṇḍike kodhane ca pharuse ca
                 anussuyyikā upaṭṭhāsiṃ
                 Appamattā sakena sīlena
      |33.362| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
                 passa puññānaṃ vipākaṃ
      |33.363| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
                   -----------------
      |33.364| (4) Abhikkantena vaṇṇena       ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.365| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kasmassidaṃ phalaṃ
      |33.366| parakammakārinī 1- āsiṃ
                 atthenātanditā dāsī
                 akkodhanā anatimānī 2-
                 saṃvibhāginī sakassa bhāgassa
      |33.367| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
@Footnote: 1 Po. Ma. parakammakārī. yu parakammakāri .  2 Ma. nātimāninī.
                 Passa puññānaṃ vipākaṃ
      |33.368| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
                    -----------------
      |33.369| Abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
          ... Pe ...           osadhī viya tārakā
      |33.370| kena tetādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.371| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kammassidaṃ phalaṃ
      |33.372| khīrodanamahaṃ adāsiṃ
                 bhikkhuno piṇḍāya carantassa
      |33.373| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
                 passa puññānaṃ vipākaṃ
      |33.374| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
      Tesu pañcavīsativimānaṃ yathā khīrodanadāyikāvimānaṃ tathā vitthāretabbaṃ.
      |33.375| Abhikkantena vaṇṇena       ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |33.376| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kammassidaṃ phalaṃ
     |33.377|   (1) phāṇitaṃ              ahamadāsiṃ
     |33.378|  (2) ucchukhaṇḍikaṃ           ... Pe ...
     |33.379|  (3) Timbarūsakaṃ
     |33.380|   (4) kakkārukaṃ 1-
     |33.381|   (5) eḷālukaṃ
     |33.382|  (6) vallīpakkaṃ 2-
     |33.383|    (7) phārūsakaṃ
     |33.384|    (8) hatthappatāpakaṃ
     |33.385|    (9) sākamuṭṭhiṃ
     |33.386|  (10) pupphakamuṭṭhiṃ
     |33.387|  (11) mūlakaṃ
     |33.388|   (12) nimbamuṭṭhiṃ
     |33.389|  (13) ambakañjikaṃ
     |33.390|   (14) doṇinimmujjanaṃ 3-
     |33.391|   (15) kāyabandhanaṃ
     |33.392|   (16) aṃsabandhakaṃ 4-
@Footnote: 1 Ma. Yu. kakkārikaṃ .  2 Ma. Yu. valliphalaṃ .  3 ma ... nimmajjaniṃ .  4 Po. Ma.
@aṃsabaddhakaṃ. Yu. aṃsavaṭṭakaṃ.
     |33.393|   (17) Ayogapattaṃ
     |33.394|    (18) vidhūpanaṃ
     |33.395|   (19) tālapaṇṇaṃ 1-
     |33.396|   (20) morahatthaṃ
     |33.397|  (21) chattaṃ
     |33.398|    (22) upāhanaṃ
     |33.399|  (23) pūvaṃ
     |33.400|   (24) modakaṃ
     |33.401|   (25) sakkhaliṃ 2-
                 bhikkhuno piṇḍāya carantassa
      |33.402| tassā me passa vimānaṃ
                 accharā kāmavaṇṇinīhamasmi
                 accharāsahassāhaṃ pavarā
                 passa puññānaṃ vipākaṃ
      |33.403| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
      |33.404| Svāgataṃ vata me ajja       suppabhātaṃ suhuṭṭhitaṃ
                    yaṃ addasaṃ devatāyo          accharā kāmavaṇṇiniyo
      |33.405| tāsāhaṃ dhammaṃ sutvāna   kāhāmi kusalaṃ bahuṃ
                    dānena samacariyāya          saṃyamena damena ca
                    sāhaṃ tattha gamissāmi        yattha gantvā na socareti.
                     Guttilavimānaṃ pañcamaṃ.
@Footnote: 1 Ma. Yu. tālavaṇṭhaṃ .  2 Ma. sakkhalikaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 47-58. https://84000.org/tipitaka/read/roman_item.php?book=26&item=33&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=26&item=33&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=33&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=33&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=33              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]