![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
![]() |
![]() |
[339] |339.335| 5 Sādhu hi kira me mātā patodaṃ upadaṃsayi yassāhaṃ vacanaṃ sutvā anusiṭṭho janettiyā āraddhavirayo pahitatto patto sambodhimuttamaṃ. |339.336| Arahā dakkhiṇeyyomhi tevijjo amataddaso jetvā 4- namucino senaṃ viharāmi anāsavo. @Footnote: 1 Ma. Yu. patthayāno . 2 Ma. visuddhiñāṇo . 3 Ma. Yu. tuyhamovādo. @4 Yu. jitvā. |339.337| Ajjhattañca bahiddhā ca ye me vijjiṃsu āsavā sabbe asesā ucchinnā na ca uppajjare puna. |339.338| Visāradā kho bhaginī etamatthaṃ abhāsayi api hā nūna mayipi vanatho te na vijjati. |339.339| Pariyantakataṃ dukkhaṃ antimoyaṃ samussayo jātimaraṇasaṃsāro natthidāni punabbhavoti. Vaḍḍho thero.The Pali Tipitaka in Roman Character Volume 26 page 319-320. http://84000.org/tipitaka/read/roman_item.php?book=26&item=339&items=1&mode=bracket Classified by content :- http://84000.org/tipitaka/read/roman_item.php?book=26&item=339&items=1 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item.php?book=26&item=339&items=1&mode=bracket Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=26&item=339&items=1&mode=bracket Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=339 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com