ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [388] |388.769| 4 Passa cittakataṃ bimbaṃ     arukāyaṃ samussitaṃ
                         āturaṃ bahusaṅkappaṃ             yassa natthi dhuvaṃ ṭhiti.
      |388.770| Passa cittakataṃ rūpaṃ               maṇinā kuṇḍalena ca
                         aṭṭhitacena 2- onaddhaṃ        saha vatthehi sobhati.
      |388.771| Alattakakatā pādā           mukhaṃ cuṇṇakamakkhitaṃ
                         alaṃ bālassa mohāya          no ca pāragavesino.
@Footnote: 1 Yu. telakāni .       2 Ma. aṭṭhiṃ tacena.

--------------------------------------------------------------------------------------------- page377.

|388.772| Aṭṭhapadakatā kesā nettā añjanamakkhitā alaṃ bālassa mohāya no ca pāragavesino. |388.773| Añjanīva navā cittā pūtikāyo alaṅkato alaṃ bālassa mohāya no ca pāragavesino. |388.774| Odahi migavo pāsaṃ nāsādā vākuraṃ migo bhutvā nivāpaṃ gacchāma kandante migabandhake. |388.775| Chinnā pāsā migavassa nāsādā vākuraṃ migo bhutvā nivāpaṃ gacchāma socante migaluddake. |388.776| Passāmi loke sadhane manusse laddhāna vittaṃ na dadanti mohā. Laddhā dhanaṃ sannicayaṃ karonti bhiyyo ca kāme abhipatthayanti. |388.777| Rājā pasayhappaṭhaviṃ vijetvā sasāgarantaṃ mahimāvasanto oraṃ samuddassa atittarūpo pāraṃ samuddassapi patthayetha. |388.778| Rājā ca aññe ca bahū manussā avītataṇhā maraṇaṃ upenti ūnāva hutvāna jahanti dehaṃ kāmehi lokamhi na hatthi titti.

--------------------------------------------------------------------------------------------- page378.

|388.779| Kandantī naṃ ñātī pakiriya kese aho vatā no amarāti cāhu vatthena naṃ pārutaṃ nīharitvā citaṃ samodhāya tato dahanti. |388.780| So ḍayhati sūlehi tujjamāno ekena vatthena pahāya bhoge na miyyamānassa bhavanti tāṇā ñātī ca mittā atha vā sahāyā. |388.781| Dāyādakā tassa dhanaṃ haranti satto pana gacchati yena kammaṃ na miyyamānaṃ dhanamanveti kiñci puttā ca dārā ca dhanañca raṭṭhaṃ. |388.782| Na dīghamāyuṃ labhate dhanena na cāpi vittena jaraṃ vihanti appañhi naṃ jīvitamāhu dhīrā asassataṃ vippariṇāmadhammaṃ. |388.783| Addhā 1- daliddā ca phusanti phassaṃ bālo ca dhīro ca tatheva phuṭṭho bālo hi bālyā vadhitova seti @Footnote: 1 aḍḍhātipi.

--------------------------------------------------------------------------------------------- page379.

Dhīro ca na vedhati phassaphuṭṭho. |388.784| Tasmā hi paññāva dhanena seyyo yāya vosānamidhādhigacchati abyositattā hi bhavābhavesu pāpāni kammāni karonti mohā. |388.785| Upeti gabbhañca parañca lokaṃ saṃsāramāpajja paramparāya tassappapañño abhisaddahanto upeti gabbhañca parañca lokaṃ. |388.786| Coro yathā sandhimukhe gahīto sakammunā haññati pāpadhammo evaṃ pajā pecca paramhi loke sakammunā haññati pāpadhammo. |388.787| Kāmā hi citrā madhurā manoramā virūparūpena mathenti cittaṃ ādīnavaṃ kāmaguṇesu disvā tasmā ahaṃ pabbajitomhi rāja. |388.788| Dumapphalānīva patanti māṇavā daharā ca vuḍḍhā ca sarīrabhedā

--------------------------------------------------------------------------------------------- page380.

Etampi disvā pabbajitomhi rāja apaṇṇakaṃ sāmaññameva seyyo. |388.789| Saddhāyāhaṃ pabbajito upeto jinasāsane avajjā mayhaṃ pabbajjā anaṇo bhuñjāmi bhojanaṃ. |388.790| Kāme ādittato disvā jātarūpāni satthato gabbhe vokkantito dukkhaṃ nirayesu mahabbhayaṃ. |388.791| Etamādīnavaṃ disvā saṃvegaṃ alabhiṃ tadā sohaṃ viddho tadā santo sampatto āsavakkhayaṃ. |388.792| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. |388.793| Yassa catthāya pabbajito agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayoti. Raṭṭhapālo thero.


             The Pali Tipitaka in Roman Character Volume 26 page 376-380. https://84000.org/tipitaka/read/roman_item.php?book=26&item=388&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=26&item=388&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=388&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=388&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=388              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]