ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [468] |468.270| 2 Samaṇāti bhoti maṃ 1- vipassi   samaṇāti paṭibujjhasi
                       samaṇānameva kittesi        samaṇī nūna bhavissasi.
    |468.271| Vipulaṃ annañca pānañca   samaṇānaṃ pavecchasi
                        rohiṇi dāni pucchāmi       kena te samaṇā piyā.
    |468.272| Akammakāmā alasā         paradattūpajīvino 2-
                        āsaṃsukā sādhukāmā       kena te samaṇā piyā.
    |468.273| Cirassaṃ vata maṃ tāta            samaṇānaṃ paripucchasi
                       tesante kittayissāmi       paññāsīlaparakkamaṃ.
    |468.274| Kammakāmā analasā         kammaseṭṭhassa kārakā
                       rāgadosaṃ pajahanti            tena me samaṇā piyā.
    |468.275| Tīṇi pāpassa mūlāni        dhunanti sucikārino
                       sabbapāpaṃ pahīnesaṃ          tena me samaṇā piyā.
    |468.276| Kāyakammaṃ suci nesaṃ           vacīkammañca tādisaṃ
                       manokammaṃ suci nesaṃ           tena me samaṇā piyā.
    |468.277| Vimalā saṅkhamuttāva          suddhā santarabāhirā
                   puṇṇā sukkehi dhammehi 3-  tena me samaṇā piyā.
    |468.278| Bahussutā dhammadharā         ariyā dhammajīvino
                      atthaṃ dhammañca desenti     tena me samaṇā piyā.
@Footnote: 1 Ma. bhoti supi .   2 Po. Yu. paradatto ... .   3 Ma. Yu. sukkāna dhammānaṃ.

--------------------------------------------------------------------------------------------- page480.

|468.279| Bahussutā dhammadharā ariyā dhammajīvino ekaggacittā satimanto tena me samaṇā piyā. |468.280| Dūraṅgamā satimanto mantabhāṇī anuddhatā dukkhassantaṃ pajānanti tena me samaṇā piyā. |468.281| Yamhā gāmā pakkamanti na vilokenti kiñcanaṃ anapekkhāva gacchanti tena me samaṇā piyā. |468.282| Na te saṃ koṭṭhe osenti 1- na kumbhiṃ na kaḷopiyaṃ pariniṭṭhitamesānā tena me samaṇā piyā. |468.283| Na te hiraññaṃ gaṇhanti na suvaṇṇaṃ na rūpiyaṃ paccuppannena yāpenti tena me samaṇā piyā. |468.284| Nānākulā pabbajitā nānājanapadehi ca aññamaññaṃ piyāyanti tena me samaṇā piyā. |468.285| Atthāya vata no bhoti kule jātāsi rohiṇi 2- saddhā buddhe ca dhamme ca saṅghe ca tibbagāravā. |468.286| Tuvaṃ hetaṃ pajānāsi puññakkhettaṃ anuttaraṃ amhaṃpi ete samaṇā paṭiggaṇhanti dakkhiṇaṃ |468.287| patiṭṭhito hettha yañño vipulo no bhavissati. Sace bhāyasi dukkhassa sace te dukkhamappiyaṃ |468.288| upehi buddhaṃ 3- saraṇaṃ dhammaṃ saṅghañca tādinaṃ samādiyāhi sīlāni tante atthāya hehiti. @Footnote: 1 Po. Ma. openti . 2 Ma. rohiṇī . 3 Ma. upehi saraṇaṃ baddhaṃ.

--------------------------------------------------------------------------------------------- page481.

|468.289| Upemi buddhaṃ 1- saraṇaṃ dhammaṃ saṅghañca tādinaṃ samādiyāmi sīlāni taṃ me atthāya hehiti. |468.290| Brahmabandhu pure āsiṃ so idānimhi brāhmaṇo tevijjo sotthiyo camhi vedagū camhi nhātako. Rohiṇī.


             The Pali Tipitaka in Roman Character Volume 26 page 479-481. https://84000.org/tipitaka/read/roman_item.php?book=26&item=468&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=26&item=468&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=468&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=468&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=468              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]