ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [91] |91.26| 6 Naggā dubbaṇṇarūpāsi  duggandhā pūti vāyasi
                          makkhikāhi parikiṇṇā        kā nu tvaṃ idha tiṭṭhasīti.
      |91.27| Ahaṃ bhadante petīmhi     duggatā yamalokikā
@Footnote: 1 maṅgalatthadīpaniyā unnateti dissati .  2 Ma. Yu. petānamatthāya.
                Pāpakammaṃ karitvāna          petalokaṃ ito gatā 1-
      |91.28| kālena pañca puttāni   sāyaṃ pañca punāpare
                 vijāyitvāna khādāmi         tepi na honti me alaṃ.
      |91.29| Pariḍayhati dhūmāyati        khudāya hadayaṃ mama
                  pānīyaṃ na labhe pātuṃ        passa maṃ byasanaṃ gatanti.
      |91.30| Kinnu kāyena vācāya    manasā dukkaṭaṃ kataṃ
                  kissa kammavipākena        puttamaṃsāni khādasīti.
      |91.31| Sapatī me gabbhinī āsi   tassā pāpaṃ acetayiṃ
                  sāhaṃ paduṭṭhamanasā          akariṃ gabbhapātanaṃ.
      |91.32| Tassā dvemāsiko gabbho   lohitaññeva pagghari
                  tadassā mātā kupitā     mayhaṃ ñātī samānayi
                  sapathañca maṃ akāresi       paribhāsāpayi ca maṃ.
      |91.33| Sāhaṃ ghorañca sapathaṃ       musāvādaṃ abhāsiyaṃ 2-
                  puttamaṃsāni khādāmi        sacetaṃ pakataṃ 3- mayā.
      |91.34| Tassa kammavipākena       musāvādassa cūbhayaṃ
                 puttamaṃsāni khādāmi         pubbalohitamakkhitāti 4-.
               Pañcaputtakhādikapetavatthu 5- chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 160-161. https://84000.org/tipitaka/read/roman_item.php?book=26&item=91&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=26&item=91&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=91&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=91&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=91              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]