ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
                           12 Pañcapaṇḍitajātakaṃ
     [2228] Pañca paṇḍitā samāgatā
                       pañho 1- me paṭibhāti taṃ suṇātha
                       nindiyamatthaṃ pasaṃsiyaṃ vā
                       kassevāvīkareyya guyhamatthaṃ.
     [2229] Tvaṃ āvīkarohi bhūmipāla
                       bhattā bhārasaho tuvaṃ vadetaṃ
                       tava chandarucīni sammasitvā
                       atha vakkhanti janinda pañca dhīrā.
     [2230] Yā sīlavatīva anaññatheyyā 2-
                       bhattu chandavasānugā piyā manāpā
                       nindiyamatthaṃ pasaṃsiyaṃ vā
                       bhariyāyāvīkareyya guyhamatthaṃ.
     [2231] Yo kicchagatassa āturassa
                       saraṇaṃ hoti gati parāyanañca
                       nindiyamatthaṃ pasaṃsiyaṃ vā
                       sakhino vāvīkareyya guyhamatthaṃ.
@Footnote: 1 Ma. pañhā .  2 Sī. Yu. anaññadheyyā.

--------------------------------------------------------------------------------------------- page461.

[2232] Yo 1- jeṭṭho atha majjhimo kaniṭṭho so 2- ce sīlasamāhito ṭhitatto nindiyamatthaṃ pasaṃsiyaṃ vā bhātuno vāvīkareyya guyhamatthaṃ. [2233] Yo ve pitu hadayassa patthagū anujāto pitaraṃ anomapañño nindiyamatthaṃ pasaṃsiyaṃ vā puttassāvīkareyya guyhamatthaṃ. [2234] Mātā dvipadajanindaseṭṭha yā naṃ 3- poseti chandasā piyena nindiyamatthaṃ pasaṃsiyaṃ vā mātuyāvīkareyya guyhamatthaṃ. [2235] Guyhassa hi guyhameva sādhu na hi guyhassa pasatthamāvikammaṃ anipphannatāya saheyya dhīro nipphannatthova 4- yathāsukhaṃ bhaṇeyya. [2236] Kiṃ tvaṃ vimanosi rājaseṭṭha dipadinda 5- vacanaṃ suṇoma te taṃ kiṃ cintayamāno dummanosi na hi deva aparādho atthi mayhaṃ. @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Ma. yo . 3 Sī. Yu. yo taṃ . 4 Ma. nipphannova. @5 Ma. dvipadajaninuda.

--------------------------------------------------------------------------------------------- page462.

[2237] Pañhe vajjho mahosadho āṇatto me vadhāya bhūripañño taṃ cintayamāno dummanosmi na hi devi aparādho atthi tuyhaṃ. [2238] Abhidosagatodāni ehisi kiṃ sutvā kiṃ saṅkate 1- mano te ko te kimavoca bhūripañña iṅghetaṃ vacanaṃ suṇāma brūhi me taṃ. [2239] Pañhe vajjho mahosadho yadi te mantayitaṃ janinda dosaṃ bhariyāya rahogato asaṃsi guyhaṃ pātukataṃ sutaṃ mametaṃ. [2240] Yaṃ sālavanasmiṃ senako pāpakammamakāsi asabbhirūpaṃ sakhinova rahogato asaṃsi guyhaṃ pātukataṃ sutaṃ mametaṃ. [2241] Pukkusapurisassa te janinda uppanno rogo arājapatto 2- bhātuva 3- rahogato asaṃsi guyhaṃ pātukataṃ sutaṃ mametaṃ. @Footnote: 1 Yu. kimāsaṅkate . 2 Ma. arājayutto . 3 Ma. bhātuñca. Sī. Yu. bhātucca.

--------------------------------------------------------------------------------------------- page463.

[2242] Ābādhoyaṃ asabbhirūpo kāmindo 1- naradevena phuṭṭho puttassa rahogato asaṃsi guyhaṃ pātukataṃ sutaṃ mametaṃ. [2243] Aṭṭhavaṅkaṃ maṇiratanaṃ uḷāraṃ sakko te adadā pitāmahassa devindassa gataṃ tadajja hatthaṃ mātu ca rahogato asaṃsi guyhaṃ pātukataṃ sutaṃ mametaṃ. [2244] Guyhassa hi guyhameva sādhu na hi guyhassa pasatthamāvikammaṃ anipphannatāya saheyya dhīro nipphannatthova 2- yathāsukhaṃ bhaṇeyya. Na guyhamatthaṃ vivareyya rakkheyya naṃ yathā nidhiṃ na hi pātukato sādhu guyho attho pajānatā. Thiyā guyhaṃ na saṃseyya amittassa ca paṇḍito yo cāmisena saṃhīro hadayattheno ca yo naro guyhamatthamasambuddhaṃ sambodhayati yo naro mantabhedabhayā tassa dāsabhūtova titikkhati. Yāvanto purisassatthaṃ guyhaṃ jānanti mantinaṃ @Footnote: 1 Sī. Yu. kāvindo . 2 Ma. nipphannova.

--------------------------------------------------------------------------------------------- page464.

Tāvanto tassa ubbegā tasmā guyhaṃ na vissaje. Vivicca bhāseyya divā rahassaṃ rattiṃ giraṃ nātivelaṃ pamuñce upassutikā hi suṇanti mantaṃ tasmā manto khippamupeti bhedanti. Pañcapaṇḍitajātakaṃ dvādasamaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 27 page 460-464. https://84000.org/tipitaka/read/roman_item.php?book=27&item=2228&items=17&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=27&item=2228&items=17&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=27&item=2228&items=17&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2228&items=17&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2228              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]