ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
     [2286] Yathā mahā vāridharo            kumbho supariṇāhavā
                  tathūpamaṃ ambapakkaṃ             vaṇṇagandharasuttamaṃ.
                  Taṃ vuyhamānaṃ sotena           disvānāmalamajjhime
                  pāṇībhi naṃ gahetvāna         agyāyatanamāhariṃ.
                  Tato kadalipattesu              nikkhipitvā sayaṃ ahaṃ
                  satthena naṃ vikappetvā       khuppipāsaṃ ahāsi me.
                  Sohaṃ apetadaratho               byantībhūto dukkhakkhamo
                  assādaṃ nādhigacchāmi         phalesvaññesu kesuci.
                  Sositvā nūna maraṇaṃ            taṃ mamaṃ āvahissati
                  ambaṃ yassa phalaṃ sāduṃ          madhuraggaṃ manoramaṃ.
                  Yamuddhariṃ vuyhamānaṃ             udadhismā mahaṇṇave
                  akkhātaṃ te mayā sabbaṃ       yasmā upavasāmahaṃ.
                  Rammaṃ pati nisinnosmi         puthulomāyutā puthu
                  tañca kho meva akkhāhi        attānamapalāyinī.
                  Kā vā tvamasi kalyāṇī       kissa vā tvaṃ sumajjhime
                  Rūpapaṭṭaplamaṭṭhīva 1-        byagghīva girisānujā.
                  Yā santi nāriyo devesu      devānaṃ paricārikā
                  yā ca manussalokasmiṃ          rūpenanvāgatitthiyo.
                  Rūpena te sadisī natthi          devagandhabbamānuse 2-
                  puṭṭhāsi me cārupubbaṅgī    brūhi nāmañca bandhave.



             The Pali Tipitaka in Roman Character Volume 27 page 474-475. https://84000.org/tipitaka/read/roman_item.php?book=27&item=2286&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=27&item=2286&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=27&item=2286&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2286&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2286              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]